(सः) प्रियं विना न अवशिष्टः
तं वक्षसि निक्षिप्य स्वेन सह नीतवान्। ८.
रात्रौ दिवा च सा तस्य सह संयोजयति स्म ।
राजा सुप्तः स्यात् भेदं कर्तुं असमर्थः |
एकस्मिन् दिने यदा राजा जागरितः
अतः तस्य पुरुषस्य राज्ञीं त्यक्त्वा पलायनं कर्तव्यम् आसीत् । ९.
(राजा) क्रुद्धः सन् राज्ञीम् अवदत्
कथं त्वं स्वमित्रं गृहे स्थापयसि ?
इदानीं वा (सर्वं) कथयतु,
अन्यथा प्राणानां आशां समाप्तं कुरुत। १०.
राज्ञी हृदये सत्यं जानाति स्म
स (अधुना) गर्वितः राजा मां न त्यक्ष्यति।
(सः) हस्ते शङ्खमर्दनयष्टिं धारयति स्म
हत्वा च नृपं शिरः विदारयन् | ११.
(राज्ञी) ततः समस्तराष्ट्रस्य जनान् आहूतवान्
सर्वे एवं कथिताः, २.
मद्यपानं कृत्वा राजा मत्तः अभवत्
प्रथमपुत्रस्य च नाम ग्रहीतुं आरब्धवान्। १२.
मृतपुत्रस्य नाम गृहीत्वा
(सः) उद्विग्नः अभवत् ।
शोकदुःखं चिन्तयित्वा
सः भित्तिषु शिरः प्रहृत्य विदारितवान्। १३.
द्वयम् : १.
अनेन युक्त्या पतिं हत्वा सखीं तारयति स्म।
ततः तस्य सह लीनः अभवत्, परन्तु तस्य युक्तिं कोऽपि न दृष्टवान् । १४.
अत्र श्रीचरितोपख्यानस्य त्रिचरितस्य मन्त्री भूपसंवादस्य ३७९तमोऽध्यायः समाप्तः, सर्वं शुभम्।३७९।६८३२। गच्छति
चतुर्विंशतिः : १.
चरितसेना नाम सुराजा आसीत्।
तस्य गृहे चरित्रा मति नाम राज्ञी आसीत् ।
तस्य चरित्रं नाग्री आसीत्
त्रिषु जनासु यः प्रसिद्धः आसीत्। १.
गोपीरायशाहस्य तत्र पुत्रः अभवत्
यथा यस्य नान्यः कश्चित् सुन्दरे लोके नासीत्।
चारित्रस्य चक्षुषा दृष्टः।
अतः काम देवः अङ्गानि दग्धवान्। २.
यथा सः कथं आहूतः
वक्षःस्थलपर्यन्तं च उत्थापितवान्।
तस्य सह रुचिपूर्वकं कार्यं कृतवान्
रतिक्रीडं च कृत्वा सर्वा रात्रिः व्यतीता। ३.
माङ्गल्याः कृते खसखसः, भाङ्गः, अफी च
एकस्मिन् सेड्गे उपविश्य च तौ आरुहताम्।
मातापितृभयम्
बहुधा प्रवृत्तः । ४.
तावत् तस्याः पतिः आगतः।
(स्त्री) उपपतिं (अर्थात् पतिं) दीर्घं सेजस्य अधः स्थापयति।
तस्य मुखे दुपट्टं स्थापयतु, .
(येन) न ज्ञातुं शक्यते स्म (सा वा) स्त्री पुरुषः वा। ५.
(राजा आगत्य पृष्टवान्) कः तव शयने सुप्तः अस्ति।