श्री दसम् ग्रन्थः

पुटः - 1332


ਨਿਜੁ ਪ੍ਯਾਰੇ ਬਿਨ ਰਹਿਯੋ ਨ ਗਯੋ ॥
निजु प्यारे बिन रहियो न गयो ॥

(सः) प्रियं विना न अवशिष्टः

ਘਾਲਿ ਸੰਦੂਕਹਿ ਸਾਥ ਚਲਯੋ ॥੮॥
घालि संदूकहि साथ चलयो ॥८॥

तं वक्षसि निक्षिप्य स्वेन सह नीतवान्। ८.

ਨਿਸੁ ਦਿਨ ਤਾ ਸੌ ਭੋਗ ਕਮਾਵੈ ॥
निसु दिन ता सौ भोग कमावै ॥

रात्रौ दिवा च सा तस्य सह संयोजयति स्म ।

ਸੋਵਤ ਰਹੈ ਨ ਭੂਪਤਿ ਪਾਵੈ ॥
सोवत रहै न भूपति पावै ॥

राजा सुप्तः स्यात् भेदं कर्तुं असमर्थः |

ਏਕ ਦਿਵਸ ਜਬ ਹੀ ਨ੍ਰਿਪ ਜਾਗਾ ॥
एक दिवस जब ही न्रिप जागा ॥

एकस्मिन् दिने यदा राजा जागरितः

ਰਨਿਯਹਿ ਛੋਰਿ ਜਾਰ ਉਠਿ ਭਾਗਾ ॥੯॥
रनियहि छोरि जार उठि भागा ॥९॥

अतः तस्य पुरुषस्य राज्ञीं त्यक्त्वा पलायनं कर्तव्यम् आसीत् । ९.

ਤ੍ਰਿਯ ਸੌ ਬਚਨ ਕੋਪ ਕਰਿ ਭਾਖਿਯੋ ॥
त्रिय सौ बचन कोप करि भाखियो ॥

(राजा) क्रुद्धः सन् राज्ञीम् अवदत्

ਤੈ ਲੈ ਜਾਰ ਧਾਮ ਕਿਮਿ ਰਾਖਿਯੋ ॥
तै लै जार धाम किमि राखियो ॥

कथं त्वं स्वमित्रं गृहे स्थापयसि ?

ਕੈ ਅਬ ਹੀ ਮੁਹਿ ਬਾਤ ਬਤਾਵੌ ॥
कै अब ही मुहि बात बतावौ ॥

इदानीं वा (सर्वं) कथयतु,

ਕੈ ਪ੍ਰਾਨਨ ਕੀ ਆਸ ਚੁਕਾਵੌ ॥੧੦॥
कै प्रानन की आस चुकावौ ॥१०॥

अन्यथा प्राणानां आशां समाप्तं कुरुत। १०.

ਬਾਤ ਸਤ੍ਯ ਜਾਨੀ ਜਿਯ ਰਾਨੀ ॥
बात सत्य जानी जिय रानी ॥

राज्ञी हृदये सत्यं जानाति स्म

ਮੁਝੈ ਨ ਨ੍ਰਿਪ ਛਾਡਤ ਅਭਿਮਾਨੀ ॥
मुझै न न्रिप छाडत अभिमानी ॥

स (अधुना) गर्वितः राजा मां न त्यक्ष्यति।

ਭਾਗ ਘੋਟਨਾ ਹਾਥ ਸੰਭਾਰਾ ॥
भाग घोटना हाथ संभारा ॥

(सः) हस्ते शङ्खमर्दनयष्टिं धारयति स्म

ਫੋਰਿ ਨਰਾਧਿਪ ਕੇ ਸਿਰ ਡਾਰਾ ॥੧੧॥
फोरि नराधिप के सिर डारा ॥११॥

हत्वा च नृपं शिरः विदारयन् | ११.

ਬਹੁਰਿ ਸਭਨ ਇਹ ਭਾਤਿ ਸੁਨਾਈ ॥
बहुरि सभन इह भाति सुनाई ॥

(राज्ञी) ततः समस्तराष्ट्रस्य जनान् आहूतवान्

ਪ੍ਰਜਾ ਲੋਗ ਜਬ ਲਏ ਬੁਲਾਈ ॥
प्रजा लोग जब लए बुलाई ॥

सर्वे एवं कथिताः, २.

ਮਦ ਕਰਿ ਭੂਪ ਭਯੋ ਮਤਵਾਰਾ ॥
मद करि भूप भयो मतवारा ॥

मद्यपानं कृत्वा राजा मत्तः अभवत्

ਪਹਿਲ ਪੁਤ੍ਰ ਕੋ ਨਾਮ ਉਚਾਰਾ ॥੧੨॥
पहिल पुत्र को नाम उचारा ॥१२॥

प्रथमपुत्रस्य च नाम ग्रहीतुं आरब्धवान्। १२.

ਮ੍ਰਿਤਕ ਪੁਤ੍ਰ ਕੋ ਨਾਮਹਿ ਲਯੋ ॥
म्रितक पुत्र को नामहि लयो ॥

मृतपुत्रस्य नाम गृहीत्वा

ਤਾ ਤੇ ਅਧਿਕ ਦੁਖਾਤੁਰ ਭਯੋ ॥
ता ते अधिक दुखातुर भयो ॥

(सः) उद्विग्नः अभवत् ।

ਸੋਕ ਤਾਪ ਕੋ ਅਧਿਕ ਬਿਚਾਰਾ ॥
सोक ताप को अधिक बिचारा ॥

शोकदुःखं चिन्तयित्वा

ਮੂੰਡ ਫੋਰਿ ਭੀਤਨ ਸੌ ਡਾਰਾ ॥੧੩॥
मूंड फोरि भीतन सौ डारा ॥१३॥

सः भित्तिषु शिरः प्रहृत्य विदारितवान्। १३.

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਇਹ ਛਲ ਨਿਜੁ ਨਾਯਕ ਹਨਾ ਲੀਨਾ ਮਿਤ੍ਰ ਬਚਾਇ ॥
इह छल निजु नायक हना लीना मित्र बचाइ ॥

अनेन युक्त्या पतिं हत्वा सखीं तारयति स्म।

ਬਹੁਰਿ ਭੋਗ ਤਾ ਸੌ ਕਰੋ ਕੋ ਨ ਸਕਾ ਛਲ ਪਾਇ ॥੧੪॥
बहुरि भोग ता सौ करो को न सका छल पाइ ॥१४॥

ततः तस्य सह लीनः अभवत्, परन्तु तस्य युक्तिं कोऽपि न दृष्टवान् । १४.

ਇਤਿ ਸ੍ਰੀ ਚਰਿਤ੍ਰ ਪਖ੍ਯਾਨੇ ਤ੍ਰਿਯਾ ਚਰਿਤ੍ਰੇ ਮੰਤ੍ਰੀ ਭੂਪ ਸੰਬਾਦੇ ਤੀਨ ਸੌ ਉਨਾਸੀ ਚਰਿਤ੍ਰ ਸਮਾਪਤਮ ਸਤੁ ਸੁਭਮ ਸਤੁ ॥੩੭੯॥੬੮੩੨॥ਅਫਜੂੰ॥
इति स्री चरित्र पख्याने त्रिया चरित्रे मंत्री भूप संबादे तीन सौ उनासी चरित्र समापतम सतु सुभम सतु ॥३७९॥६८३२॥अफजूं॥

अत्र श्रीचरितोपख्यानस्य त्रिचरितस्य मन्त्री भूपसंवादस्य ३७९तमोऽध्यायः समाप्तः, सर्वं शुभम्।३७९।६८३२। गच्छति

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਏਕ ਚਰਿਤ੍ਰ ਸੈਨ ਰਾਜਾ ਬਰ ॥
एक चरित्र सैन राजा बर ॥

चरितसेना नाम सुराजा आसीत्।

ਨਾਰਿ ਚਰਿਤ੍ਰ ਮਤੀ ਤਾ ਕੇ ਘਰ ॥
नारि चरित्र मती ता के घर ॥

तस्य गृहे चरित्रा मति नाम राज्ञी आसीत् ।

ਵਤੀ ਚਰਿਤ੍ਰਾ ਤਾ ਕੀ ਨਗਰੀ ॥
वती चरित्रा ता की नगरी ॥

तस्य चरित्रं नाग्री आसीत्

ਤਿਹੂੰ ਭਵਨ ਕੇ ਬੀਚ ਉਜਗਰੀ ॥੧॥
तिहूं भवन के बीच उजगरी ॥१॥

त्रिषु जनासु यः प्रसिद्धः आसीत्। १.

ਗੋਪੀ ਰਾਇ ਸਾਹ ਸੁਤ ਇਕ ਤਹ ॥
गोपी राइ साह सुत इक तह ॥

गोपीरायशाहस्य तत्र पुत्रः अभवत्

ਜਿਹ ਸਮ ਸੁੰਦਰ ਦੁਤਿਯ ਨ ਜਗ ਮਹ ॥
जिह सम सुंदर दुतिय न जग मह ॥

यथा यस्य नान्यः कश्चित् सुन्दरे लोके नासीत्।

ਤਿਹ ਚਰਿਤ੍ਰ ਦੇ ਨੈਨ ਨਿਹਾਰਿਯੋ ॥
तिह चरित्र दे नैन निहारियो ॥

चारित्रस्य चक्षुषा दृष्टः।

ਅੰਗ ਅੰਗ ਤਿਹ ਮਦਨ ਪ੍ਰਜਾਰਿਯੋ ॥੨॥
अंग अंग तिह मदन प्रजारियो ॥२॥

अतः काम देवः अङ्गानि दग्धवान्। २.

ਜਿਹ ਤਿਹ ਬਿਧਿ ਤਿਹ ਲਯੋ ਬੁਲਾਇ ॥
जिह तिह बिधि तिह लयो बुलाइ ॥

यथा सः कथं आहूतः

ਉਠਤ ਲਯੋ ਛਤਿਯਾ ਸੌ ਲਾਇ ॥
उठत लयो छतिया सौ लाइ ॥

वक्षःस्थलपर्यन्तं च उत्थापितवान्।

ਕਾਮ ਕੇਲ ਕੀਨੋ ਰੁਚਿ ਠਾਨੀ ॥
काम केल कीनो रुचि ठानी ॥

तस्य सह रुचिपूर्वकं कार्यं कृतवान्

ਕੇਲ ਕਰਤ ਸਭ ਰੈਨਿ ਬਿਹਾਨੀ ॥੩॥
केल करत सभ रैनि बिहानी ॥३॥

रतिक्रीडं च कृत्वा सर्वा रात्रिः व्यतीता। ३.

ਪੋਸਤ ਭਾਗ ਅਫੀਮ ਮੰਗਾਈ ॥
पोसत भाग अफीम मंगाई ॥

माङ्गल्याः कृते खसखसः, भाङ्गः, अफी च

ਏਕ ਸੇਜ ਚੜਿ ਦੁਹੂੰ ਚੜਾਈ ॥
एक सेज चड़ि दुहूं चड़ाई ॥

एकस्मिन् सेड्गे उपविश्य च तौ आरुहताम्।

ਭਾਤਿ ਅਨਿਕ ਤਨ ਕਿਯੇ ਬਿਲਾਸਾ ॥
भाति अनिक तन किये बिलासा ॥

मातापितृभयम्

ਮਾਤ ਪਿਤਾ ਕੋ ਮਨ ਨ ਤ੍ਰਾਸਾ ॥੪॥
मात पिता को मन न त्रासा ॥४॥

बहुधा प्रवृत्तः । ४.

ਤਬ ਲਗਿ ਆਇ ਗਯੋ ਤਾ ਕੌ ਪਤਿ ॥
तब लगि आइ गयो ता कौ पति ॥

तावत् तस्याः पतिः आगतः।

ਡਾਰਿ ਦਯੋ ਸੇਜਾ ਤਰ ਉਪ ਪਤਿ ॥
डारि दयो सेजा तर उप पति ॥

(स्त्री) उपपतिं (अर्थात् पतिं) दीर्घं सेजस्य अधः स्थापयति।

ਦੁਪਟਾ ਡਾਰਿ ਦਯੋ ਤਿਹ ਮੁਖ ਪਰ ॥
दुपटा डारि दयो तिह मुख पर ॥

तस्य मुखे दुपट्टं स्थापयतु, .

ਜਾਨ੍ਯੋ ਜਾਇ ਨ ਤਾ ਤੇ ਤ੍ਰਿਯ ਨਰ ॥੫॥
जान्यो जाइ न ता ते त्रिय नर ॥५॥

(येन) न ज्ञातुं शक्यते स्म (सा वा) स्त्री पुरुषः वा। ५.

ਸੋਵਤ ਕਵਨ ਸੇਜ ਪਰ ਤੋਰੀ ॥
सोवत कवन सेज पर तोरी ॥

(राजा आगत्य पृष्टवान्) कः तव शयने सुप्तः अस्ति।