तस्य अन्ते 'अरि' इति शब्दं योजयतु।
तुपकस्य नाम (तत्) विचार्यताम् ।
इम्भानीशब्दमुच्चारयित्वा अन्ते अरिशब्दं योजयित्वा ततः सर्वेषां कवीनां बोधगम्यनामानि निर्मीयन्ते।१०७४।
प्रथमं 'भम्भनी' (गज-सेना) इति शब्दं वदन्तु।
(ततः) तस्य अन्ते 'अरि' इति शब्दं विद्धि।
सर्वेषां बिन्दुनाम (तत्) विचार्यताम्।
कुम्भनीशब्दं वदन् अन्ते “अरि” इति शब्दं योजयित्वा एवं नियमितपाठार्थं तुपकस्य नामानि ज्ञातव्यानि।१०७५।
अरिल्
प्रथमं 'भञ्जरनी' (गज-सेना) शब्दस्य उच्चारणं कुर्वन्तु।
अथ तस्य अन्ते 'अरि' इति वदतु।
सर्वेषु विद्वान् मनसि बिन्दुनाम विचार्यताम् (तत्)।
“कुञ्जर्नी” इति शब्दं वदन् अन्ते “अरि” इति शब्दं योजयित्वा तुपकस्य सर्वाणि नामानि ज्ञातव्यं wihtou any discrimination.1076.
प्रथमं मुखात् 'कारिणी' (गजसेना) इति शब्दं वदतु।
(ततः) अन्ते 'सत्रु' इति शब्दस्य उच्चारणं कुर्वन्तु।
(तत्) कविस्य तुपकस्य नाम इति गृहाण।
“कारिणी” इति शब्दं वदन् अन्ते “शत्रु” इति शब्दं योजयित्वा यथाकामप्रयोगाय तुपकस्य नामानि ज्ञातव्यानि।१०७७।
प्रथमं मुखात् 'मद्य धरणी' (गज-सेना) (शब्दः) इति वदतु।
(ततः) तस्य अन्ते 'हन्ता' (हन्ता) शब्दं योजयन्तु।
(इत्) चिते बिन्दुनाम इति सर्वैः चतुरैः ज्ञेयम्।
“मध्यधरणानि” इति शब्दं वदन् अन्ते “हन्ता’ इति शब्दं योजयित्वा तुपकस्य सर्वाणि नामानि ज्ञातव्यानि।१०७८।
प्रथमं 'सिन्धुर्णी' (गज-सेना) इति शब्दस्य उच्चारणं कुर्वन्तु ।
तस्य अन्ते 'सत्रु' इति शब्दं योजयतु।
सर्वस्य कवि तुपकस्य नाम मनसि विद्धि (तत्) ।
प्रथमं “सिन्धुर्नी” इति शब्दं वदन् अन्ते “शत्रु” इति शब्दं योजयित्वा तुपकस्य सर्वाणि नामानि विना विवेकेन ज्ञातव्यानि।१०७९।
प्रथमं मुखात् 'अङ्कपाणी' (गज-सेना) इति शब्दं वदतु।
(ततः) तस्य अन्ते 'सत्रु' इति शब्दं योजयतु।
(इत्) सर्वे चतुराः बिन्दुनाम्ना मनसि विज्ञेयम्।
मुखात् “अनिकपाणि” इति शब्दमुच्चारयन्तु, ततः अन्ते “शतुः” इति शब्दं योजयित्वा तुपकस्य सर्वाणि नामानि ज्ञात्वा यथेष्टं वक्तुं शक्नुवन्ति।१०८०।
प्रथमं मुखात् 'नाग्नी' (गज-सेना) शब्दस्य उच्चारणं कुर्वन्तु।
(ततः) तस्य अन्ते 'सत्रु' इति शब्दं योजयतु।
(एतत्) सर्वेषां सुघड्-जनतुपाकानां नाम इति ज्ञेयम्।
प्रथमं “नागिनी” इति शब्दं वदन् अन्ते “शत्रु” इति शब्दं योजयित्वा तुपकस्य सर्वाणि नामानि अविवेकेन ज्ञातव्यानि१०८१ ।
प्रथमं मुखात् 'हरिणी' (गजसेना) (शब्दः) इति वदतु।
तस्य अन्ते 'सत्रु' इति शब्दं योजयतु।
सर्वबुद्धिबिन्दुनाम (तत्) विचार्यताम्।
इष्टप्रयोगाय तुपकस्य नाम विद्धि “हरणी” इति शब्दं ततः “शत्रु” इति शब्दं योजयित्वा।१०८२।
प्रथमं मुखात् 'गजनी' (गज-सेना) शब्दस्य उच्चारणं कुर्वन्तु।
तस्य अन्ते 'सत्रु' इति शब्दं योजयतु।
सर्वे चतुराः बिन्दुनामवत् (तत्) अवगच्छन्तु।
प्रथमं “गजनी” इति शब्दं वदन् “शत्रु” इति शब्दं योजयित्वा एवं प्रकारेण इष्टप्रयोगाय तुपकस्य नामानि ज्ञातव्यानि।१०८३।
चौपाई
प्रथमं 'सवजनी' (गज-सेना) शब्दस्य उच्चारणं कुर्वन्तु।
तस्य अन्ते 'अरि' इति पदं योजयतु।
(तत्) सर्वबिन्दून् नाम इति गृहाण।
“सावजनी” इति शब्दं वदन् अन्ते “अरि” इति शब्दं योजयित्वा सर्वे ज्ञात्वा तुपकस्य सर्वाणि नामानि जानन्ति।१०८४।
प्रथमं 'माटङ्गनी' (गज-सेना) शब्दस्य उच्चारणं कुर्वन्तु ।
तस्य अन्ते 'अरि' इति पदं योजयतु।
(एतत्) सर्वेषां बिन्दुनाम भविष्यति।