श्री दसम् ग्रन्थः

पुटः - 29


ਕਹੂੰ ਮਦ੍ਰ ਬਾਨੀ ਕਹੂੰ ਛਿਦ੍ਰ ਸਰੂਪੰ ॥੨੨॥੧੧੨॥
कहूं मद्र बानी कहूं छिद्र सरूपं ॥२२॥११२॥

क्वचित् त्वं मधुरं वाक् कुत्रापि मधुरं वाक्यं कुत्रचित् त्वं समीक्षकदोषानुसन्धानं च! 22. 112

ਕਹੂੰ ਬੇਦ ਬਿਦਿਆ ਕਹੂੰ ਕਾਬ ਰੂਪੰ ॥
कहूं बेद बिदिआ कहूं काब रूपं ॥

क्वचित् वेदविद्या त्वं च क्वचित्साहित्यम् !

ਕਹੂੰ ਚੇਸਟਾ ਚਾਰਿ ਚਿਤ੍ਰੰ ਸਰੂਪੰ ॥
कहूं चेसटा चारि चित्रं सरूपं ॥

क्वचित् त्वं उत्तमं प्रयासं करोषि क्वचित् च चित्रमिव दृश्यसे!

ਕਹੂੰ ਪਰਮ ਪੁਰਾਨ ਕੋ ਪਾਰ ਪਾਵੈ ॥
कहूं परम पुरान को पार पावै ॥

क्वचित् त्वं पुण्यपुराणसिद्धान्तान् अवगच्छसि!

ਕਹੂੰ ਬੈਠ ਕੁਰਾਨ ਕੇ ਗੀਤ ਗਾਵੈ ॥੨੩॥੧੧੩॥
कहूं बैठ कुरान के गीत गावै ॥२३॥११३॥

कुत्रचित् च त्वं पवित्रकुरानस्य गीतानि गासि! ! 23. 113

ਕਹੂੰ ਸੁਧ ਸੇਖੰ ਕਹੂੰ ਬ੍ਰਹਮ ਧਰਮੰ ॥
कहूं सुध सेखं कहूं ब्रहम धरमं ॥

क्वचित् त्वं सच्चा मुसलमानः कुत्रचित् ब्राह्मणधर्मस्य अनुयायी असि!

ਕਹੂੰ ਬ੍ਰਿਧ ਅਵਸਥਾ ਕਹੂੰ ਬਾਲ ਕਰਮੰ ॥
कहूं ब्रिध अवसथा कहूं बाल करमं ॥

क्वचित् त्वं जरामसि कुत्रचित् बालवत् वर्तसे!

ਕਹੂੰ ਜੁਆ ਸਰੂਪੰ ਜਰਾ ਰਹਤ ਦੇਹੰ ॥
कहूं जुआ सरूपं जरा रहत देहं ॥

कुत्रचित् त्वं यौवनं वृद्धशरीरं विना!

ਕਹੂੰ ਨੇਹ ਦੇਹੰ ਕਹੂੰ ਤਿਆਗ ਗ੍ਰੇਹੰ ॥੨੪॥੧੧੪॥
कहूं नेह देहं कहूं तिआग ग्रेहं ॥२४॥११४॥

क्वचित् देहं प्रेम्णा कुत्रचित् गृहं त्यक्त्वा! 24. 114

ਕਹੂੰ ਜੋਗ ਭੋਗੰ ਕਹੂੰ ਰੋਗ ਰਾਗੰ ॥
कहूं जोग भोगं कहूं रोग रागं ॥

क्वचित् योगभोगे च मग्नः कुत्रचित् व्याधिं च आसक्तिं च अनुभवसि!

ਕਹੂੰ ਰੋਗ ਰਹਿਤਾ ਕਹੂੰ ਭੋਗ ਤਿਆਗੰ ॥
कहूं रोग रहिता कहूं भोग तिआगं ॥

क्वचित् त्वं व्याधिहरः कुत्रचित् त्वं भोगं त्यजसि!

ਕਹੂੰ ਰਾਜ ਸਾਜੰ ਕਹੂੰ ਰਾਜ ਰੀਤੰ ॥
कहूं राज साजं कहूं राज रीतं ॥

क्वचित् राजवृन्दं कुत्रचित् नृपहीनोऽसि!

ਕਹੂੰ ਪੂਰਨ ਪ੍ਰਗਿਆ ਕਹੂੰ ਪਰਮ ਪ੍ਰੀਤੰ ॥੨੫॥੧੧੫॥
कहूं पूरन प्रगिआ कहूं परम प्रीतं ॥२५॥११५॥

क्वचित्सिद्धबुद्धिनी क्वचित् परमप्रेममूर्तिः! 25. 115

ਕਹੂੰ ਆਰਬੀ ਤੋਰਕੀ ਪਾਰਸੀ ਹੋ ॥
कहूं आरबी तोरकी पारसी हो ॥

कुत्रचित् त्वं अरबी, कुत्रचित् तुर्की, कुत्रचित् फारसी!

ਕਹੂੰ ਪਹਿਲਵੀ ਪਸਤਵੀ ਸੰਸਕ੍ਰਿਤੀ ਹੋ ॥
कहूं पहिलवी पसतवी संसक्रिती हो ॥

क्वचित् त्वं पठलावी, क्वचित् पुष्टो, क्वचित् संकृत!

ਕਹੂੰ ਦੇਸ ਭਾਖ੍ਯਾ ਕਹੂੰ ਦੇਵ ਬਾਨੀ ॥
कहूं देस भाख्या कहूं देव बानी ॥

क्वचित् त्वं अरबी, क्वचित् तुर्की, क्वचित् फारसी

ਕਹੂੰ ਰਾਜ ਬਿਦਿਆ ਕਹੂੰ ਰਾਜਧਾਨੀ ॥੨੬॥੧੧੬॥
कहूं राज बिदिआ कहूं राजधानी ॥२६॥११६॥

क्वचित् त्वं राज्यशिक्षिका क्वचित् राज्यराजधानी !! 26. 116

ਕਹੂੰ ਮੰਤ੍ਰ ਬਿਦਿਆ ਕਹੂੰ ਤੰਤ੍ਰ ਸਾਰੰ ॥
कहूं मंत्र बिदिआ कहूं तंत्र सारं ॥

क्वचित् त्वं मन्त्रोपदेशो क्वचित् तन्त्रसारस्त्वं च!

ਕਹੂੰ ਜੰਤ੍ਰ ਰੀਤੰ ਕਹੂੰ ਸਸਤ੍ਰ ਧਾਰੰ ॥
कहूं जंत्र रीतं कहूं ससत्र धारं ॥

क्वचित् त्वं यन्त्रविधिनिर्देशः कुत्रचित् त्वं बाहुधरः!

ਕਹੂੰ ਹੋਮ ਪੂਜਾ ਕਹੂੰ ਦੇਵ ਅਰਚਾ ॥
कहूं होम पूजा कहूं देव अरचा ॥

क्वचित् होम (अग्नि) पूजनस्य विद्या त्वं, देवानां नैवेद्यस्य उपदेशः!

ਕਹੂੰ ਪਿੰਗੁਲਾ ਚਾਰਣੀ ਗੀਤ ਚਰਚਾ ॥੨੭॥੧੧੭॥
कहूं पिंगुला चारणी गीत चरचा ॥२७॥११७॥

क्वचित् त्वं प्रोसोडीविषये निर्देशः, क्वचित् त्वं वादकगीतविषये चर्चाविषये निर्देशः असि! 27. 117

ਕਹੂੰ ਬੀਨ ਬਿਦਿਆ ਕਹੂੰ ਗਾਨ ਗੀਤੰ ॥
कहूं बीन बिदिआ कहूं गान गीतं ॥

क्वचित् त्वं वीणाविषये विद्या, क्वचित् गीतगानविषये!

ਕਹੂੰ ਮਲੇਛ ਭਾਖਿਆ ਕਹੂੰ ਬੇਦ ਰੀਤੰ ॥
कहूं मलेछ भाखिआ कहूं बेद रीतं ॥

क्वचित् त्वं मालेच्छानां (बरबरानां) भाषा असि, क्वचित् वैदिकसंस्कारविषये!

ਕਹੂੰ ਨ੍ਰਿਤ ਬਿਦਿਆ ਕਹੂੰ ਨਾਗ ਬਾਨੀ ॥
कहूं न्रित बिदिआ कहूं नाग बानी ॥

क्वचित् त्वं नृत्यशिक्षा, क्वचित् त्वं नागानां (नागानां) भाषा!

ਕਹੂੰ ਗਾਰੜੂ ਗੂੜ੍ਹ ਕਥੈਂ ਕਹਾਨੀ ॥੨੮॥੧੧੮॥
कहूं गारड़ू गूढ़ कथैं कहानी ॥२८॥११८॥

क्वचित् त्वं गररू मन्त्रः (सः मन्त्रः, यः सर्पविषं निर्मूलयति) क्वचित् च त्वं रहस्यकथां (ज्योतिषद्वारा) लम्बयसि! 28. 118

ਕਹੂੰ ਅਛਰਾ ਪਛਰਾ ਮਛਰਾ ਹੋ ॥
कहूं अछरा पछरा मछरा हो ॥

क्वचित् त्वं संसारस्य बेले, क्वचित् अप्सरा (स्वर्गस्य अप्सरा) क्वचित् पातालस्य सुन्दरी दासी!

ਕਹੂੰ ਬੀਰ ਬਿਦਿਆ ਅਭੂਤੰ ਪ੍ਰਭਾ ਹੋ ॥
कहूं बीर बिदिआ अभूतं प्रभा हो ॥

क्वचित् त्वं युद्धकलाविद्या क्वचित् त्वं च अतत्त्वं सौन्दर्यम्!

ਕਹੂੰ ਛੈਲ ਛਾਲਾ ਧਰੇ ਛਤ੍ਰਧਾਰੀ ॥
कहूं छैल छाला धरे छत्रधारी ॥

क्वचित् त्वं वीरयौवनं क्वचित् मृगचर्मणि तपस्वी!

ਕਹੂੰ ਰਾਜ ਸਾਜੰ ਧਿਰਾਜਾਧਿਕਾਰੀ ॥੨੯॥੧੧੯॥
कहूं राज साजं धिराजाधिकारी ॥२९॥११९॥

क्वचित् वितानाधः राजा, क्वचित् त्वं शासकः सार्वभौमाधिकारी! 29. 119

ਨਮੋ ਨਾਥ ਪੂਰੇ ਸਦਾ ਸਿਧ ਦਾਤਾ ॥
नमो नाथ पूरे सदा सिध दाता ॥

तव पुरतः प्रणमामि सिद्धेश्वर! चमत्कारिकशक्तयः कदापि दाता!

ਅਛੇਦੀ ਅਛੈ ਆਦਿ ਅਦ੍ਵੈ ਬਿਧਾਤਾ ॥
अछेदी अछै आदि अद्वै बिधाता ॥

अजेयः, अप्रशंसनीयः, आदिमः, अद्वैतः प्रोविडेंसः!

ਨ ਤ੍ਰਸਤੰ ਨ ਗ੍ਰਸਤੰ ਸਮਸਤੰ ਸਰੂਪੇ ॥
न त्रसतं न ग्रसतं समसतं सरूपे ॥

निर्भयः बन्धनविहीनोऽसि सर्वभूतेषु प्रकटितः!

ਨਮਸਤੰ ਨਮਸਤੰ ਤੁਅਸਤੰ ਅਭੂਤੇ ॥੩੦॥੧੨੦॥
नमसतं नमसतं तुअसतं अभूते ॥३०॥१२०॥

तव पुरतः प्रणमामि, पुरतः प्रणमामि अद्भुत अतत्त्वेश्वर! 30. 120

ਤ੍ਵ ਪ੍ਰਸਾਦਿ ॥ ਪਾਧੜੀ ਛੰਦ ॥
त्व प्रसादि ॥ पाधड़ी छंद ॥

BY THY GACE PAADGARI स्तन्जा !

ਅਬ੍ਯਕਤ ਤੇਜ ਅਨਭਉ ਪ੍ਰਕਾਸ ॥
अब्यकत तेज अनभउ प्रकास ॥

हे भगवन् ! अव्यक्तं महिमा ज्ञानज्योतिस्त्वं च!

ਅਛੈ ਸਰੂਪ ਅਦ੍ਵੈ ਅਨਾਸ ॥
अछै सरूप अद्वै अनास ॥

त्वं अप्रशंसनीयः सत्ता अद्वैतः अविनाशी च असि!

ਅਨਤੁਟ ਤੇਜ ਅਨਖੁਟ ਭੰਡਾਰ ॥
अनतुट तेज अनखुट भंडार ॥

त्वं अविभाज्यः महिमा अक्षयः भण्डारः च असि!

ਦਾਤਾ ਦੁਰੰਤ ਸਰਬੰ ਪ੍ਰਕਾਰ ॥੧॥੧੨੧॥
दाता दुरंत सरबं प्रकार ॥१॥१२१॥

त्वं सर्वविधस्य अनन्तदाता! 1. 121

ਅਨਭੂਤ ਤੇਜ ਅਨਛਿਜ ਗਾਤ ॥
अनभूत तेज अनछिज गात ॥

तव अद्भुतं महिमा अविनाशी शरीरं च!

ਕਰਤਾ ਸਦੀਵ ਹਰਤਾ ਸਨਾਤ ॥
करता सदीव हरता सनात ॥

त्वं नित्यं नीचतायाः प्रजापतिः हरकः च असि!

ਆਸਨ ਅਡੋਲ ਅਨਭੂਤ ਕਰਮ ॥
आसन अडोल अनभूत करम ॥

तव आसनं स्थिरं तव कर्माणि अतत्त्वानि!

ਦਾਤਾ ਦਇਆਲ ਅਨਭੂਤ ਧਰਮ ॥੨॥੧੨੨॥
दाता दइआल अनभूत धरम ॥२॥१२२॥

त्वं उपकारी दाता असि, तव धर्मानुशासनं च तत्त्वानां कार्यात् परम् अस्ति! 2. 122

ਜਿਹ ਸਤ੍ਰ ਮਿਤ੍ਰ ਨਹਿ ਜਨਮ ਜਾਤ ॥
जिह सत्र मित्र नहि जनम जात ॥

त्वं तत् परमं यथार्थं यत् शत्रुमित्रजन्मजातिरहितं !

ਜਿਹ ਪੁਤ੍ਰ ਭ੍ਰਾਤ ਨਹੀਂ ਮਿਤ੍ਰ ਮਾਤ ॥
जिह पुत्र भ्रात नहीं मित्र मात ॥

यत् पुत्रहीनं भ्रातरं मित्रं मातरं च !

ਜਿਹ ਕਰਮ ਭਰਮ ਨਹੀਂ ਧਰਮ ਧਿਆਨ ॥
जिह करम भरम नहीं धरम धिआन ॥

यत् कर्म न्यूनं भ्रम न्यूनं धार्मिकानुशासनानां किमपि विचारं विना !

ਜਿਹ ਨੇਹ ਗੇਹ ਨਹੀਂ ਬਿਓਤ ਬਾਨ ॥੩॥੧੨੩॥
जिह नेह गेह नहीं बिओत बान ॥३॥१२३॥

यत् प्रेम विना गृहं तथा च कस्यापि विचार-व्यवस्थायाः परम्! 3. 123

ਜਿਹ ਜਾਤ ਪਾਤਿ ਨਹੀਂ ਸਤ੍ਰ ਮਿਤ੍ਰ ॥
जिह जात पाति नहीं सत्र मित्र ॥

यत् जातिरेखा विना शत्रुमित्रम् !

ਜਿਹ ਨੇਹ ਗੇਹ ਨਹੀਂ ਚਿਹਨ ਚਿਤ੍ਰ ॥
जिह नेह गेह नहीं चिहन चित्र ॥

यत् प्रेम विना गृहचिह्नं चित्रं च!

ਜਿਹ ਰੰਗ ਰੂਪ ਨਹੀਂ ਰਾਗ ਰੇਖ ॥
जिह रंग रूप नहीं राग रेख ॥

यत् जातिरेखा विना शत्रुमित्रम् !

ਜਿਹ ਜਨਮ ਜਾਤ ਨਹੀਂ ਭਰਮ ਭੇਖ ॥੪॥੧੨੪॥
जिह जनम जात नहीं भरम भेख ॥४॥१२४॥

यद्विहीनं जन्महीनं जातिमाया वेषं च ! 4. 124

ਜਿਹ ਕਰਮ ਭਰਮ ਨਹੀ ਜਾਤ ਪਾਤ ॥
जिह करम भरम नही जात पात ॥

या विना कर्म मोहमोह जाति वंश !

ਨਹੀ ਨੇਹ ਗੇਹ ਨਹੀ ਪਿਤ੍ਰ ਮਾਤ ॥
नही नेह गेह नही पित्र मात ॥

यत् प्रेम विना गृहं पिता माता च!

ਜਿਹ ਨਾਮ ਥਾਮ ਨਹੀ ਬਰਗ ਬਿਆਧ ॥
जिह नाम थाम नही बरग बिआध ॥

यत् नामस्थानं विना अपि च व्याधिजातीयरहितम्!

ਜਿਹ ਰੋਗ ਸੋਗ ਨਹੀ ਸਤ੍ਰ ਸਾਧ ॥੫॥੧੨੫॥
जिह रोग सोग नही सत्र साध ॥५॥१२५॥

यद्विहीनं दुःखं शत्रुः साधुमित्रं च! 5. 125

ਜਿਹ ਤ੍ਰਾਸ ਵਾਸ ਨਹੀ ਦੇਹ ਨਾਸ ॥
जिह त्रास वास नही देह नास ॥

यत् कदापि भये न तिष्ठति यस्य देहः अविनाशी!

ਜਿਹ ਆਦਿ ਅੰਤ ਨਹੀ ਰੂਪ ਰਾਸ ॥
जिह आदि अंत नही रूप रास ॥

यस्य न आदिः न अन्तः न रूपं न व्ययः!

ਜਿਹ ਰੋਗ ਸੋਗ ਨਹੀ ਜੋਗ ਜੁਗਤਿ ॥
जिह रोग सोग नही जोग जुगति ॥

यस्य नास्ति व्याधिशोक न च योगस्य यन्त्रम् !

ਜਿਹ ਤ੍ਰਾਸ ਆਸ ਨਹੀ ਭੂਮਿ ਭੁਗਤਿ ॥੬॥੧੨੬॥
जिह त्रास आस नही भूमि भुगति ॥६॥१२६॥

यस्य न भयं न आशा न च पार्थिवभोगः! 6. 126

ਜਿਹ ਕਾਲ ਬਿਆਲ ਕਟਿਓ ਨ ਅੰਗ ॥
जिह काल बिआल कटिओ न अंग ॥

त्वं स यस्य शरीराङ्गं मृत्युनागेन न दंष्टितम्!

ਅਛੈ ਸਰੂਪ ਅਖੈ ਅਭੰਗ ॥
अछै सरूप अखै अभंग ॥

कः अप्रहार्यः सत्ता कः च अविनाशी अविनाशी च!

ਜਿਹ ਨੇਤ ਨੇਤ ਉਚਰੰਤ ਬੇਦ ॥
जिह नेत नेत उचरंत बेद ॥

यं वेदाः नेति नेति (न इदम् न इदम्) अनन्तम् इति वदन्ति!

ਜਿਹ ਅਲਖ ਰੂਪ ਕਥਤ ਕਤੇਬ ॥੭॥੧੨੭॥
जिह अलख रूप कथत कतेब ॥७॥१२७॥

यम् सेमिटिकशास्त्राणि अबोधगम्यं वदन्ति! 7. 127

ਜਿਹ ਅਲਖ ਰੂਪ ਆਸਨ ਅਡੋਲ ॥
जिह अलख रूप आसन अडोल ॥

यस्य रूपं अज्ञेयं यस्य पीठं स्थिरं च !

ਜਿਹ ਅਮਿਤ ਤੇਜ ਅਛੈ ਅਤੋਲ ॥
जिह अमित तेज अछै अतोल ॥

यस्य ज्योतिः असीमः कः अजेयः अतुलनीयः च!

ਜਿਹ ਧਿਆਨ ਕਾਜ ਮੁਨਿ ਜਨ ਅਨੰਤ ॥
जिह धिआन काज मुनि जन अनंत ॥

यस्य ध्यानं दर्शनं च अनन्तर्षयः !

ਕਈ ਕਲਪ ਜੋਗ ਸਾਧਤ ਦੁਰੰਤ ॥੮॥੧੨੮॥
कई कलप जोग साधत दुरंत ॥८॥१२८॥

अनेक कल्प (युग) तक कठिन योग अभ्यास करें ! 8. 128

ਤਨ ਸੀਤ ਘਾਮ ਬਰਖਾ ਸਹੰਤ ॥
तन सीत घाम बरखा सहंत ॥

तव साक्षात्काराय ते शीतलतापवृष्टिं च शरीरे सहन्ते!

ਕਈ ਕਲਪ ਏਕ ਆਸਨ ਬਿਤੰਤ ॥
कई कलप एक आसन बितंत ॥

बहुयुगं यावत् ते एकस्मिन् एव मुद्रायां तिष्ठन्ति!

ਕਈ ਜਤਨ ਜੋਗ ਬਿਦਿਆ ਬਿਚਾਰ ॥
कई जतन जोग बिदिआ बिचार ॥

ते बहुप्रयत्नाः कुर्वन्ति, योगस्य शिक्षणं च चिन्तयन्ति च!

ਸਾਧੰਤ ਤਦਪਿ ਪਾਵਤ ਨ ਪਾਰ ॥੯॥੧੨੯॥
साधंत तदपि पावत न पार ॥९॥१२९॥

योगं कुर्वन्ति परन्तु तदपि ते तव अन्तं ज्ञातुं न शक्नुवन्ति! ९.१२९

ਕਈ ਉਰਧ ਬਾਹ ਦੇਸਨ ਭ੍ਰਮੰਤ ॥
कई उरध बाह देसन भ्रमंत ॥

बहवः उद्धृतबाहून् अनेकदेशेषु भ्रमन्ति!

ਕਈ ਉਰਧ ਮਧ ਪਾਵਕ ਝੁਲੰਤ ॥
कई उरध मध पावक झुलंत ॥

बहवः स्वशरीरं उल्टावस्थायां दहन्ति!