यदा सः तां विवाहितवान्
गृहीत्वा च स्वगृहं प्राप्तवान्।
(तथा) सा स्त्री पुरुषं दृष्टवती
तस्य सदृशः राजकुमारः नासीत् । ४.
तं दृष्ट्वा तस्य ध्यानं प्राप्तम् ।
निद्रालुः क्षुधा सद्यः अगच्छत्।
सखी तं प्रेषयति स्म, आह्वयति स्म च
सा च तस्य सह रुचिपूर्वकं क्रीडति स्म। ५.
तस्याः प्रति तस्य स्नेहः बहु वर्धितः
यथा हीरः रन्झे च।
धीरजः (पतिं) केतुम् अपि न स्मरति स्म
सा च तं (परं पुरुषं) धर्मभ्राता इति आह्वयति स्म। ६.
सुहरे गृहस्य जनाः भेदं न अवगच्छन्ति स्म
तस्यां च धर्मभ्रातरं (तं) मत्वा।
(ते) मूर्खाः भेदं न अवगच्छन्ति स्म।
भ्रातरं मन्यन्ते स्म न किमपि वदन्ति स्म।7.
एकदा सा महिला एवं उक्तवती।
विषेण भर्तारं हत्वा।
भन्त भन्तः रोदिति स्म
उद्धृत्य च शिरस्य केशान् प्रजानां दृष्ट्या। ८.
(वक्तुं आरब्धवान्) इदानीं कस्य गृहे स्थातव्यम्?
कस्मै च 'प्रिय' इति शब्दं सम्बोधयामि ?
ईश्वरस्य गृहे न्यायः नास्ति।
(सः) मम पृथिव्यां एषा स्थितिं कृतवान्। ९.
सः गृहस्य सर्वं धनं स्वेन सह नीतवान्
मित्रेण च प्रस्थितः।
यः धर्मभ्राख्यः आसीत्, २.
(सः) अनेन युक्त्या तं गृहस्वामीं कृतवान्। १०.
सर्वे एवम् वदन्ति
एकत्र च चिन्तयन्तु।
अस्याः स्त्रिया किं चिन्तनीयम् ?
यस्मै ईश्वरेण एतादृशी स्थितिः कृता। ११.
अतः गृहस्य सर्वं धनं गृहाण
भ्रातुः भार्यायाः समीपं गतः अस्ति।
(कोऽपि) भेद अभेदं अवगन्तुं न शक्तवान् ।
(सा नारी) भगवन्तं हत्वा मित्रेण सह प्रस्थिता | १२.
अत्र श्रीचरितोपख्यानस्य त्रिचरित्रस्य मन्त्री भूप साम्बदस्य ३०९तमं चरित्रं समाप्तं, सर्वं शुभम्।३०९।५९१२। गच्छति
चतुर्विंशतिः : १.
तदा मन्त्री उक्तवान् ।
हे राजन ! त्वं मम (अनन्तरं) वचनं शृणु।
यत्र गरावदेशः निवसति।
तत्र गौरसेनो नाम राजा आसीत्। १.
तस्य भार्यायाः नाम रासतिलक देई इति ।
सोमः तस्मात् स्वस्य प्रकाशं गृहीतवान्।
सामुन्द्रक (ज्योतिषे लिखितानां स्त्रियाः लक्षणम्) सर्वं तस्याः आसीत् ।
कः कविः स्वस्य प्रतिबिम्बस्य विषये गर्वं कर्तुं शक्नोति। २.
तत्र राज्ञः पुत्रः, .
इन्द्र इव पृथिव्यां ।