श्री दसम् ग्रन्थः

पुटः - 701


ਸਰਕਿ ਸੇਲ ਸੂਰਮਾ ਮਟਿਕ ਬਾਜ ਸੁਟਿ ਹੈ ॥
सरकि सेल सूरमा मटिक बाज सुटि है ॥

सुर्मः शूलं (अग्रे) क्षोभयति, अश्वं च निष्कासयति।

ਅਮੰਡ ਮੰਡਲੀਕ ਸੇ ਅਫੁਟ ਸੂਰ ਫੁਟਿ ਹੈ ॥
अमंड मंडलीक से अफुट सूर फुटि है ॥

अश्वानाम् उत्साहेन आरुह्य योद्धाः सद्यः पाईकं क्षिपन्ति, अनन्तवैभवशालिनः योद्धान् च च्छिन्दन्ति

ਸੁ ਪ੍ਰੇਮ ਨਾਮ ਸੂਰ ਕੋ ਬਿਸੇਖ ਭੂਪ ਜਾਨੀਐ ॥
सु प्रेम नाम सूर को बिसेख भूप जानीऐ ॥

हे 'प्रेम' नाम्ना तस्य योद्धाराज! एकं विशेषं रूपं ज्ञायते।

ਸੁ ਸਾਖ ਤਾਸ ਕੀ ਸਦਾ ਤਿਹੂੰਨ ਲੋਕ ਮਾਨੀਐ ॥੨੫੩॥
सु साख तास की सदा तिहूंन लोक मानीऐ ॥२५३॥

हे राजन् ! प्रेम (प्रेम) नाम योद्धा महत्त्वपूर्णः योद्धा अस्ति, यस्य महत्त्वं सर्वेषु तत्र लोकेषु ज्ञायते।26.253।

ਅਨੂਪ ਰੂਪ ਭਾਨ ਸੋ ਅਭੂਤ ਰੂਪ ਮਾਨੀਐ ॥
अनूप रूप भान सो अभूत रूप मानीऐ ॥

(यस्य) अतुलं रूपं सूर्यसदृशं, स तत्त्वहीनं रूपं स्मृतम्।

ਸੰਜੋਗ ਨਾਮ ਸਤ੍ਰੁਹਾ ਸੁ ਬੀਰ ਤਾਸੁ ਜਾਨੀਐ ॥
संजोग नाम सत्रुहा सु बीर तासु जानीऐ ॥

अयं सूर्यसदृशः अद्वितीयः सौन्दर्यस्य योद्धा शत्रुहन्ता संजोगः (सङ्गतिः) इति नाम्ना प्रसिद्धः ।

ਸੁ ਸਾਤਿ ਨਾਮ ਸੂਰਮਾ ਸੁ ਅਉਰ ਏਕ ਬੋਲੀਐ ॥
सु साति नाम सूरमा सु अउर एक बोलीऐ ॥

अन्यः 'सन्ति' नाम्नः वीरः उच्यते,

ਪ੍ਰਤਾਪ ਜਾਸ ਕੋ ਸਦਾ ਸੁ ਸਰਬ ਲੋਗ ਤੋਲੀਐ ॥੨੫੪॥
प्रताप जास को सदा सु सरब लोग तोलीऐ ॥२५४॥

शानिः (शान्तिः) नाम अन्यः योद्धा अपि अस्ति, यं सर्वे जनाः गौरवपूर्णाः, शक्तिशालिनः च इति ज्ञायन्ते।27.254।

ਅਖੰਡ ਮੰਡਲੀਕ ਸੋ ਪ੍ਰਚੰਡ ਰੂਪ ਦੇਖੀਐ ॥
अखंड मंडलीक सो प्रचंड रूप देखीऐ ॥

(यस्य) रूपं दृश्यते अखण्डराजा ('मण्डलिक') इव पराक्रमी।

ਸੁ ਕੋਪ ਸੁਧ ਸਿੰਘ ਕੀ ਸਮਾਨ ਸੂਰ ਪੇਖੀਐ ॥
सु कोप सुध सिंघ की समान सूर पेखीऐ ॥

अयं अविभाज्यशक्तिशाली सौन्दर्यस्य योद्धा सिंहवत् अत्यन्तं क्रुद्धः दृश्यते

ਸੁ ਪਾਠ ਨਾਮ ਤਾਸ ਕੋ ਅਠਾਟ ਤਾਸੁ ਭਾਖੀਐ ॥
सु पाठ नाम तास को अठाट तासु भाखीऐ ॥

तस्य नाम सुपाथः (सुधर्माध्ययनम्) ।

ਭਜ੍ਯੋ ਨ ਜੁਧ ਤੇ ਕਹੂੰ ਨਿਸੇਸ ਸੂਰ ਸਾਖੀਐ ॥੨੫੫॥
भज्यो न जुध ते कहूं निसेस सूर साखीऐ ॥२५५॥

सूर्यचन्द्रौ तस्य साक्षिणौ टोपी स कदापि युद्धात् न पलायते।28.255।

ਸੁਕਰਮ ਨਾਮ ਏਕ ਕੋ ਸੁਸਿਛ ਦੂਜ ਜਾਨੀਐ ॥
सुकरम नाम एक को सुसिछ दूज जानीऐ ॥

एकः 'कर्म' इति ख्यातः अन्यः 'सिच्छः' इति ख्यातः ।

ਅਭਿਜ ਮੰਡਲੀਕ ਸੋ ਅਛਿਜ ਤੇਜ ਮਾਨੀਐ ॥
अभिज मंडलीक सो अछिज तेज मानीऐ ॥

तस्य एकः शिष्यः अस्ति, यः सुक्रान् (सद्कर्म) इति नाम्ना प्रसिद्धः, समग्रे जगति अविनाशी तेजः योद्धा इति मतः

ਸੁ ਕੋਪ ਸੂਰ ਸਿੰਘ ਜ੍ਯੋਂ ਘਟਾ ਸਮਾਨ ਜੁਟਿ ਹੈ ॥
सु कोप सूर सिंघ ज्यों घटा समान जुटि है ॥

महाबलसिंहवत् क्रुद्धाः (युद्धे) दुर्बलवत्।

ਦੁਰੰਤ ਬਾਜ ਬਾਜਿ ਹੈ ਅਨੰਤ ਸਸਤ੍ਰ ਛੁਟਿ ਹੈ ॥੨੫੬॥
दुरंत बाज बाजि है अनंत ससत्र छुटि है ॥२५६॥

यदा स योद्धा सिंहमेघ इव गर्जन् शत्रुं पतति तदा घोरा वाद्यानि वाद्यन्ते, बहूनि शस्त्राणि प्रहारं करिष्यन्ति।।29.256।।

ਸੁ ਜਗਿ ਨਾਮ ਏਕ ਕੋ ਪ੍ਰਬੋਧ ਅਉਰ ਮਾਨੀਐ ॥
सु जगि नाम एक को प्रबोध अउर मानीऐ ॥

एकस्य योद्धायाः नाम 'जग' अपरस्य (नाम) 'बोधः' इति मन्यते।

ਸੁ ਦਾਨ ਤੀਸਰਾ ਹਠੀ ਅਖੰਡ ਤਾਸੁ ਜਾਨੀਐ ॥
सु दान तीसरा हठी अखंड तासु जानीऐ ॥

अन्यः योद्धाः सुयङ्गः (सद् यज्ञः) अस्ति, द्वितीयः प्रबोधः (ज्ञानम्) तृतीयः योद्धा दानः (दानम्) अस्ति, यः अविभाज्यः धीरः अस्ति

ਸੁ ਨੇਮ ਨਾਮ ਅਉਰ ਹੈ ਅਖੰਡ ਤਾਸੁ ਭਾਖੀਐ ॥
सु नेम नाम अउर है अखंड तासु भाखीऐ ॥

सुनीयम् (सद्सिद्धान्तः) नाम अन्यः योद्धा अस्ति, यः सर्वं जगत् जित्वा अस्ति

ਜਗਤ ਜਾਸੁ ਜੀਤਿਆ ਜਹਾਨ ਭਾਨੁ ਸਾਖੀਐ ॥੨੫੭॥
जगत जासु जीतिआ जहान भानु साखीऐ ॥२५७॥

सर्वं विश्वं सूर्यश्च तस्य साक्षिणः ॥३०.२५७॥

ਸੁ ਸਤੁ ਨਾਮ ਏਕ ਕੋ ਸੰਤੋਖ ਅਉਰ ਬੋਲੀਐ ॥
सु सतु नाम एक को संतोख अउर बोलीऐ ॥

अन्यः योद्धा सुसत्यः (सत्यः) अन्यः संतोखः (सन्तुष्टिः) ।

ਸੁ ਤਪੁ ਨਾਮ ਤੀਸਰੋ ਦਸੰਤ੍ਰ ਜਾਸੁ ਛੋਲੀਐ ॥
सु तपु नाम तीसरो दसंत्र जासु छोलीऐ ॥

तृतीयः तपसाय (तपः) सर्वा दश दिक् वशीकृतः

ਸੁ ਜਾਪੁ ਨਾਮ ਏਕ ਕੋ ਪ੍ਰਤਾਪ ਆਜ ਤਾਸ ਕੋ ॥
सु जापु नाम एक को प्रताप आज तास को ॥

अन्यः गौरवशाली योद्धा जपः (नामस्य पुनरावृत्तिः) ।,

ਅਨੇਕ ਜੁਧ ਜੀਤਿ ਕੈ ਬਰਿਯੋ ਜਿਨੈ ਨਿਰਾਸ ਕੋ ॥੨੫੮॥
अनेक जुध जीति कै बरियो जिनै निरास को ॥२५८॥

बहूनि युद्धानि जित्वा वैराग्यं यो गतवान् ॥३१.२५८॥

ਛਪੈ ਛੰਦ ॥
छपै छंद ॥

छपाई स्तन्जा

ਅਤਿ ਪ੍ਰਚੰਡ ਬਲਵੰਡ ਨੇਮ ਨਾਮਾ ਇਕ ਅਤਿ ਭਟ ॥
अति प्रचंड बलवंड नेम नामा इक अति भट ॥

तत्र 'नेम' नाम योद्धा अतीव शक्तिशालिनी अस्ति।

ਪ੍ਰੇਮ ਨਾਮ ਦੂਸਰੋ ਸੂਰ ਬੀਰਾਰਿ ਰਣੋਤਕਟ ॥
प्रेम नाम दूसरो सूर बीरारि रणोतकट ॥

एकः अत्यन्तं शक्तिशाली शक्तिशाली च योद्धा नियमः (सिद्धान्तः) नाम भवति द्वितीयः योद्धा प्रेम (प्रेम),

ਸੰਜਮ ਏਕ ਬਲਿਸਟਿ ਧੀਰ ਨਾਮਾ ਚਤੁਰਥ ਗਨਿ ॥
संजम एक बलिसटि धीर नामा चतुरथ गनि ॥

तृतीयः स्न्जम् (संयमः) चतुर्थः धैर्यः (धैर्यः) ।

ਪ੍ਰਾਣਯਾਮ ਪੰਚਵੋ ਧਿਆਨ ਨਾਮਾ ਖਸਟਮ ਭਨਿ ॥
प्राणयाम पंचवो धिआन नामा खसटम भनि ॥

षष्ठं च पनयामं षष्ठं ध्यानं च कथ्यते।

ਜੋਧਾ ਅਪਾਰ ਅਨਖੰਡ ਸਤਿ ਅਤਿ ਪ੍ਰਤਾਪ ਤਿਹ ਮਾਨੀਐ ॥
जोधा अपार अनखंड सति अति प्रताप तिह मानीऐ ॥

अयं महान् योद्धा अत्यन्तं सत्यं gloruiou च मन्यते,

ਸੁਰ ਅਸੁਰ ਨਾਗ ਗੰਧ੍ਰਬ ਧਰਮ ਨਾਮ ਜਵਨ ਕੋ ਜਾਨੀਐ ॥੨੫੯॥
सुर असुर नाग गंध्रब धरम नाम जवन को जानीऐ ॥२५९॥

देवासुरनागगन्धर्वैर्धर्मनाम्ना विद्यते ॥३२.२५९॥

ਸੁਭਾਚਾਰ ਜਿਹ ਨਾਮ ਸਬਲ ਦੂਸਰ ਅਨੁਮਾਨੋ ॥
सुभाचार जिह नाम सबल दूसर अनुमानो ॥

शुभ आचारण (सद्चरित्र) द्वितीय योद्धा मन्यते

ਬਿਕ੍ਰਮ ਤੀਸਰੋ ਸੁਭਟ ਬੁਧਿ ਚਤੁਰਥ ਜੀਅ ਜਾਨੋ ॥
बिक्रम तीसरो सुभट बुधि चतुरथ जीअ जानो ॥

तृतीयः योद्धा विक्रमः चतुर्थः महाबलः बुद्धः ।

ਪੰਚਮ ਅਨੁਰਕਤਤਾ ਛਠਮ ਸਾਮਾਧ ਅਭੈ ਭਟ ॥
पंचम अनुरकतता छठम सामाध अभै भट ॥

पञ्चमी अनुरक्तता (सक्ति) षष्ठी च समाधि (चिन्तन) ।

ਉਦਮ ਅਰੁ ਉਪਕਾਰ ਅਮਿਟ ਅਨਜੀਤ ਅਨਾਕਟ ॥
उदम अरु उपकार अमिट अनजीत अनाकट ॥

उद्दम् (प्रयत्न), उपकार (उपकार) इत्यादयः अपि अजेयः, अजेयः, अविनाशी च सन्ति

ਜਿਹ ਨਿਰਖਿ ਸਤ੍ਰੁ ਤਜਿ ਆਸਨਨਿ ਬਿਮਨ ਚਿਤ ਭਾਜਤ ਤਵਨ ॥
जिह निरखि सत्रु तजि आसननि बिमन चित भाजत तवन ॥

तान् दृष्ट्वा शत्रवः आसनं त्यक्त्वा पलायन्ते, स्वस्थानात् व्यभिचरन्

ਬਲਿ ਟਾਰਿ ਹਾਰਿ ਆਹਵ ਹਠੀ ਅਠਟ ਠਾਟ ਭੁਲਤ ਗਵਨ ॥੨੬੦॥
बलि टारि हारि आहव हठी अठट ठाट भुलत गवन ॥२६०॥

एतेषां महाबलानां महिमा विसृता पृथिव्यां सर्वतः ॥३३.२६०॥

ਤੋਮਰ ਛੰਦ ॥
तोमर छंद ॥

TOMAR STANZA इति

ਸੁ ਬਿਚਾਰ ਹੈ ਭਟ ਏਕ ॥
सु बिचार है भट एक ॥

तत्र 'बिचार' इति नायकः, २.

ਗੁਨ ਬੀਚ ਜਾਸੁ ਅਨੇਕ ॥
गुन बीच जासु अनेक ॥

सुविचार (सद्विचार) नाम योद्धा अस्ति, यस्य बहुगुणाः सन्ति

ਸੰਜੋਗ ਹੈ ਇਕ ਅਉਰ ॥
संजोग है इक अउर ॥

अन्यः (सूर्मः) 'सन्धिः', २.

ਜਿਨਿ ਜੀਤਿਆ ਪਤਿ ਗਉਰ ॥੨੬੧॥
जिनि जीतिआ पति गउर ॥२६१॥

सञ्जोगः (सङ्गतिः) नाम अन्यः योद्धा शिवमपि जितवान्।।34.261।

ਇਕ ਹੋਮ ਨਾਮ ਸੁ ਬੀਰ ॥
इक होम नाम सु बीर ॥

तत्र 'गृहम्' इति नाम्ना योद्धा अस्ति।

ਅਰਿ ਕੀਨ ਜਾਸੁ ਅਧੀਰ ॥
अरि कीन जासु अधीर ॥

होम (यज्ञ) नाम एकः योद्धा अस्ति, यः शत्रून् अधीरान् कृतवान्

ਪੂਜਾ ਸੁ ਅਉਰ ਬਖਾਨ ॥
पूजा सु अउर बखान ॥

अन्यः 'पूजा' (योद्धा) नाम्नः उच्यते,

ਜਿਹ ਸੋ ਨ ਪਉਰਖੁ ਆਨਿ ॥੨੬੨॥
जिह सो न पउरखु आनि ॥२६२॥

अपरः पूजा (पूजा) यस्य कस्यचित् साहसेन अतुल्यम्।३५।२६२।।

ਅਨੁਰਕਤਤਾ ਇਕ ਅਉਰ ॥
अनुरकतता इक अउर ॥

अन्यः 'अनुरुकत्तः' (नाम्नः नायकः), २.

ਸਭ ਸੁਭਟ ਕੋ ਸਿਰ ਮਉਰ ॥
सभ सुभट को सिर मउर ॥

सर्वेषां योद्धानां प्रधानः अनुरक्तितः |