सुर्मः शूलं (अग्रे) क्षोभयति, अश्वं च निष्कासयति।
अश्वानाम् उत्साहेन आरुह्य योद्धाः सद्यः पाईकं क्षिपन्ति, अनन्तवैभवशालिनः योद्धान् च च्छिन्दन्ति
हे 'प्रेम' नाम्ना तस्य योद्धाराज! एकं विशेषं रूपं ज्ञायते।
हे राजन् ! प्रेम (प्रेम) नाम योद्धा महत्त्वपूर्णः योद्धा अस्ति, यस्य महत्त्वं सर्वेषु तत्र लोकेषु ज्ञायते।26.253।
(यस्य) अतुलं रूपं सूर्यसदृशं, स तत्त्वहीनं रूपं स्मृतम्।
अयं सूर्यसदृशः अद्वितीयः सौन्दर्यस्य योद्धा शत्रुहन्ता संजोगः (सङ्गतिः) इति नाम्ना प्रसिद्धः ।
अन्यः 'सन्ति' नाम्नः वीरः उच्यते,
शानिः (शान्तिः) नाम अन्यः योद्धा अपि अस्ति, यं सर्वे जनाः गौरवपूर्णाः, शक्तिशालिनः च इति ज्ञायन्ते।27.254।
(यस्य) रूपं दृश्यते अखण्डराजा ('मण्डलिक') इव पराक्रमी।
अयं अविभाज्यशक्तिशाली सौन्दर्यस्य योद्धा सिंहवत् अत्यन्तं क्रुद्धः दृश्यते
तस्य नाम सुपाथः (सुधर्माध्ययनम्) ।
सूर्यचन्द्रौ तस्य साक्षिणौ टोपी स कदापि युद्धात् न पलायते।28.255।
एकः 'कर्म' इति ख्यातः अन्यः 'सिच्छः' इति ख्यातः ।
तस्य एकः शिष्यः अस्ति, यः सुक्रान् (सद्कर्म) इति नाम्ना प्रसिद्धः, समग्रे जगति अविनाशी तेजः योद्धा इति मतः
महाबलसिंहवत् क्रुद्धाः (युद्धे) दुर्बलवत्।
यदा स योद्धा सिंहमेघ इव गर्जन् शत्रुं पतति तदा घोरा वाद्यानि वाद्यन्ते, बहूनि शस्त्राणि प्रहारं करिष्यन्ति।।29.256।।
एकस्य योद्धायाः नाम 'जग' अपरस्य (नाम) 'बोधः' इति मन्यते।
अन्यः योद्धाः सुयङ्गः (सद् यज्ञः) अस्ति, द्वितीयः प्रबोधः (ज्ञानम्) तृतीयः योद्धा दानः (दानम्) अस्ति, यः अविभाज्यः धीरः अस्ति
सुनीयम् (सद्सिद्धान्तः) नाम अन्यः योद्धा अस्ति, यः सर्वं जगत् जित्वा अस्ति
सर्वं विश्वं सूर्यश्च तस्य साक्षिणः ॥३०.२५७॥
अन्यः योद्धा सुसत्यः (सत्यः) अन्यः संतोखः (सन्तुष्टिः) ।
तृतीयः तपसाय (तपः) सर्वा दश दिक् वशीकृतः
अन्यः गौरवशाली योद्धा जपः (नामस्य पुनरावृत्तिः) ।,
बहूनि युद्धानि जित्वा वैराग्यं यो गतवान् ॥३१.२५८॥
छपाई स्तन्जा
तत्र 'नेम' नाम योद्धा अतीव शक्तिशालिनी अस्ति।
एकः अत्यन्तं शक्तिशाली शक्तिशाली च योद्धा नियमः (सिद्धान्तः) नाम भवति द्वितीयः योद्धा प्रेम (प्रेम),
तृतीयः स्न्जम् (संयमः) चतुर्थः धैर्यः (धैर्यः) ।
षष्ठं च पनयामं षष्ठं ध्यानं च कथ्यते।
अयं महान् योद्धा अत्यन्तं सत्यं gloruiou च मन्यते,
देवासुरनागगन्धर्वैर्धर्मनाम्ना विद्यते ॥३२.२५९॥
शुभ आचारण (सद्चरित्र) द्वितीय योद्धा मन्यते
तृतीयः योद्धा विक्रमः चतुर्थः महाबलः बुद्धः ।
पञ्चमी अनुरक्तता (सक्ति) षष्ठी च समाधि (चिन्तन) ।
उद्दम् (प्रयत्न), उपकार (उपकार) इत्यादयः अपि अजेयः, अजेयः, अविनाशी च सन्ति
तान् दृष्ट्वा शत्रवः आसनं त्यक्त्वा पलायन्ते, स्वस्थानात् व्यभिचरन्
एतेषां महाबलानां महिमा विसृता पृथिव्यां सर्वतः ॥३३.२६०॥
TOMAR STANZA इति
तत्र 'बिचार' इति नायकः, २.
सुविचार (सद्विचार) नाम योद्धा अस्ति, यस्य बहुगुणाः सन्ति
अन्यः (सूर्मः) 'सन्धिः', २.
सञ्जोगः (सङ्गतिः) नाम अन्यः योद्धा शिवमपि जितवान्।।34.261।
तत्र 'गृहम्' इति नाम्ना योद्धा अस्ति।
होम (यज्ञ) नाम एकः योद्धा अस्ति, यः शत्रून् अधीरान् कृतवान्
अन्यः 'पूजा' (योद्धा) नाम्नः उच्यते,
अपरः पूजा (पूजा) यस्य कस्यचित् साहसेन अतुल्यम्।३५।२६२।।
अन्यः 'अनुरुकत्तः' (नाम्नः नायकः), २.
सर्वेषां योद्धानां प्रधानः अनुरक्तितः |