ततः जम्बुमाली युद्धे युद्धं कृतवान् परन्तु सः अपि तथैव मारितः
तेन सह दानवाः रावणाय वार्तां दातुं लङ्कां प्रति वेगेन प्रस्थिताः ।
धूम्राक्षजम्बुमाली च रामहस्तेन हता इति।
ते तं प्रार्थितवन्तः भगवन् ! इदानीं यत्किमपि भवतः प्रीतिकरं तत् अन्यत् किमपि उपायं गृहाण।३७०।
अकम्पं समीपं दृष्ट्वा रावणः बलैः सह प्रेषितवान् |
तस्य गमनसमये अनेकविधाः वाद्ययन्त्राणि वाद्यन्ते स्म, ये सम्पूर्णे लङ्कानगरे प्रतिध्वनितवन्तः ।
प्रहस्तसहिताः मन्त्रिणः परामर्शं कृतवन्तः
रावणश्च सीतां रामं प्रति प्रत्यागच्छेत्, न तु अधिकं अपास्यति इति।३७१।
छपाई स्तन्जा
वाद्यध्वनिः खड्गानां प्रहारः शब्दः च प्रतिध्वनितः ।
ध्यानं च तपस्विनां रणक्षेत्रस्य घोरस्वरैः विक्षिप्तम्।
योधाः परस्परं पश्चात् आगत्य एकैकं युद्धं कर्तुं प्रवृत्ताः ।
तत्र तादृशः घोरः विनाशः आसीत् यत् किमपि न ज्ञातुं शक्यते स्म ।
अङ्गदेन सह महाबलाः दृश्यन्ते,
विजयाश्माः च गगनं प्रतिध्वनितुं आरब्धाः।372।
अस्मिन् पार्श्वे युवराजः अङ्गदः पार्श्वे च महाबलः अकम्पनः ।
बाणवृष्टिं कृत्वा श्रान्ताः न भवन्ति।
हस्ताः मिलन्ति हस्ताः शवाः च विकीर्णाः शयिताः,
शूराः योद्धवः भ्रमन्तः आव्हानं कृत्वा परस्परं मारयन्ति।
तेषां वायुयानेषु उपविश्य तान् प्रशंसन्ति देवाः।
ते कथयन्ति यत् पूर्वं कदापि तादृशं घोरं युद्धं न दृष्टम्।373।
क्वचित् शिरसा दृश्यन्ते क्वचित् शिरःहीनाः कूपाः दृश्यन्ते
कुत्रचित् पादौ विवर्तन्ते, प्लवन्ति च
कुत्रचित् पिशाचाः स्वपात्राणि रक्तेन पूरयन्ति
क्वचित् गृध्राणां क्रन्दनं श्रूयते
क्वचित् भूताः प्रचण्डाः क्वचित् भैरवाः हसन्ति।
एवं अङ्गदस्य विजयः अभवत्, स च रावणात्मजं अकम्पान् हतः | तस्य मृत्योः भीता राक्षसाः मुखे तृणखण्डाः कृत्वा पलायिताः।३७४।
तस्मिन् पार्श्वे दूताः रावणाय अकम्पनस्य मृत्योः वार्ताम् अददुः ।
अस्मिन् पार्श्वे च अङ्गन्दः वानरेश्वरः रामदूतरूपेण रावणं प्रति प्रेषितः।
सः रवणाय सर्वाणि तथ्यानि कथयितुं प्रेषितः
तथा च तस्य मृत्युं स्थगयितुं सीतां प्रत्यागन्तुं च उपदिशतु।
अङ्गदः बलिपुत्रः रामस्य पादौ स्पृश्य स्वकार्यं कृतवान् ।
पृष्ठे स्तब्धं कृत्वा बहुविधं वरं च विदां कृतवान्।३७५।
प्रतिक्रियाशील संवाद : १.
छपाई स्तन्जा
अंगदः कथयति, हे दशशिरा रावण! प्रत्यागच्छ सीता, तस्याः छायां द्रष्टुम् न शक्ष्यसि (अर्थात् त्वं हता भविष्यसि)।
रावणः वदति, लङ्कायाः ग्रहणानन्तरं कदापि कोऽपि मां जितुम् न शक्नोति
अङ्गदः पुनः वदति यत् भवतः क्रोधेन भवतः बुद्धिः दूषिता अस्ति, कथं युद्धं कर्तुं शक्नुथ
रावणः प्रत्युवाच, अहम् अद्यापि रामसहितं सर्वान् वानरसेनाम् पशुभिः शृगालैः भक्षयिष्यामि
अङ्गदः वदति- हे रावण, मा अहङ्कारः, अयं अहङ्कारः अनेकानि गृहाणि नाशितवान्
रावणः प्रत्युत्तरति। अहं गर्वितः अस्मि यतोहि मया स्वशक्त्या सर्वाणि नियन्त्रणे आनयितानि, तर्हि एतौ मनुष्यौ रामलक्ष्मणौ किं शक्तिं प्रयोक्तुं शक्नुवन्ति।३७६।
अङ्गदं सम्बोधितं रावणस्य भाषणम् : १.
छपाई स्तन्जा
अग्निदेवः मम पाककर्त्ता वायुदेवः मम स्वीपरः,
चन्द्रदेवः मम शिरसि मक्षिका-स्पन्दनं क्षोभयति, सूर्यदेवः मम शिरसि वितानं धारयति
लक्ष्मी धनदेवी मे पेयं सेवते ब्रह्मा वैदिकमन्त्रान् पठति।
वरुणो मे जलवाहकः कुलदेवस्य पुरतः प्रणमति |
एतत् मम सर्वशक्तिनिर्माणं, तेभ्यः परं सर्वाणि राक्षसबलानि मया सह सन्ति, यस्मात् कारणात् यक्षाः इत्यादयः हर्षेण उपस्थिताः सर्वविधं धनं मम समक्षं उपस्थापयन्ति।