श्री दसम् ग्रन्थः

पुटः - 238


ਜਾਬਮਾਲ ਭਿਰੇ ਕਛੂ ਪੁਨ ਮਾਰਿ ਐਸੇ ਈ ਕੈ ਲਏ ॥
जाबमाल भिरे कछू पुन मारि ऐसे ई कै लए ॥

ततः जम्बुमाली युद्धे युद्धं कृतवान् परन्तु सः अपि तथैव मारितः

ਭਾਜ ਕੀਨ ਪ੍ਰਵੇਸ ਲੰਕ ਸੰਦੇਸ ਰਾਵਨ ਸੋ ਦਏ ॥
भाज कीन प्रवेस लंक संदेस रावन सो दए ॥

तेन सह दानवाः रावणाय वार्तां दातुं लङ्कां प्रति वेगेन प्रस्थिताः ।

ਧੂਮਰਾਛ ਸੁ ਜਾਬਮਾਲ ਦੁਹਹੂੰ ਰਾਘਵ ਜੂ ਹਰਿਓ ॥
धूमराछ सु जाबमाल दुहहूं राघव जू हरिओ ॥

धूम्राक्षजम्बुमाली च रामहस्तेन हता इति।

ਹੈ ਕਛੂ ਪ੍ਰਭੁ ਕੇ ਹੀਏ ਸੁਭ ਮੰਤ੍ਰ ਆਵਤ ਸੋ ਕਰੋ ॥੩੭੦॥
है कछू प्रभु के हीए सुभ मंत्र आवत सो करो ॥३७०॥

ते तं प्रार्थितवन्तः भगवन् ! इदानीं यत्किमपि भवतः प्रीतिकरं तत् अन्यत् किमपि उपायं गृहाण।३७०।

ਪੇਖ ਤੀਰ ਅਕੰਪਨੈ ਦਲ ਸੰਗਿ ਦੈ ਸੁ ਪਠੈ ਦਯੋ ॥
पेख तीर अकंपनै दल संगि दै सु पठै दयो ॥

अकम्पं समीपं दृष्ट्वा रावणः बलैः सह प्रेषितवान् |

ਭਾਤਿ ਭਾਤਿ ਬਜੇ ਬਜੰਤ੍ਰ ਨਿਨਦ ਸਦ ਪੁਰੀ ਭਯੋ ॥
भाति भाति बजे बजंत्र निनद सद पुरी भयो ॥

तस्य गमनसमये अनेकविधाः वाद्ययन्त्राणि वाद्यन्ते स्म, ये सम्पूर्णे लङ्कानगरे प्रतिध्वनितवन्तः ।

ਸੁਰ ਰਾਇ ਆਦਿ ਪ੍ਰਹਸਤ ਤੇ ਇਹ ਭਾਤਿ ਮੰਤ੍ਰ ਬਿਚਾਰਿਯੋ ॥
सुर राइ आदि प्रहसत ते इह भाति मंत्र बिचारियो ॥

प्रहस्तसहिताः मन्त्रिणः परामर्शं कृतवन्तः

ਸੀਅ ਦੇ ਮਿਲੋ ਰਘੁਰਾਜ ਕੋ ਕਸ ਰੋਸ ਰਾਵ ਸੰਭਾਰਿਯੋ ॥੩੭੧॥
सीअ दे मिलो रघुराज को कस रोस राव संभारियो ॥३७१॥

रावणश्च सीतां रामं प्रति प्रत्यागच्छेत्, न तु अधिकं अपास्यति इति।३७१।

ਛਪਯ ਛੰਦ ॥
छपय छंद ॥

छपाई स्तन्जा

ਝਲ ਹਲੰਤ ਤਰਵਾਰ ਬਜਤ ਬਾਜੰਤ੍ਰ ਮਹਾ ਧੁਨ ॥
झल हलंत तरवार बजत बाजंत्र महा धुन ॥

वाद्यध्वनिः खड्गानां प्रहारः शब्दः च प्रतिध्वनितः ।

ਖੜ ਹੜੰਤ ਖਹ ਖੋਲ ਧਯਾਨ ਤਜਿ ਪਰਤ ਚਵਧ ਮੁਨ ॥
खड़ हड़ंत खह खोल धयान तजि परत चवध मुन ॥

ध्यानं च तपस्विनां रणक्षेत्रस्य घोरस्वरैः विक्षिप्तम्।

ਇਕ ਇਕ ਲੈ ਚਲੈ ਇਕ ਤਨ ਇਕ ਅਰੁਝੈ ॥
इक इक लै चलै इक तन इक अरुझै ॥

योधाः परस्परं पश्चात् आगत्य एकैकं युद्धं कर्तुं प्रवृत्ताः ।

ਅੰਧ ਧੁੰਧ ਪਰ ਗਈ ਹਥਿ ਅਰ ਮੁਖ ਨ ਸੁਝੈ ॥
अंध धुंध पर गई हथि अर मुख न सुझै ॥

तत्र तादृशः घोरः विनाशः आसीत् यत् किमपि न ज्ञातुं शक्यते स्म ।

ਸੁਮੁਹੇ ਸੂਰ ਸਾਵੰਤ ਸਭ ਫਉਜ ਰਾਜ ਅੰਗਦ ਸਮਰ ॥
सुमुहे सूर सावंत सभ फउज राज अंगद समर ॥

अङ्गदेन सह महाबलाः दृश्यन्ते,

ਜੈ ਸਦ ਨਿਨਦ ਬਿਹਦ ਹੂਅ ਧਨੁ ਜੰਪਤ ਸੁਰਪੁਰ ਅਮਰ ॥੩੭੨॥
जै सद निनद बिहद हूअ धनु जंपत सुरपुर अमर ॥३७२॥

विजयाश्माः च गगनं प्रतिध्वनितुं आरब्धाः।372।

ਇਤ ਅੰਗਦ ਯੁਵਰਾਜ ਦੁਤੀਅ ਦਿਸ ਬੀਰ ਅਕੰਪਨ ॥
इत अंगद युवराज दुतीअ दिस बीर अकंपन ॥

अस्मिन् पार्श्वे युवराजः अङ्गदः पार्श्वे च महाबलः अकम्पनः ।

ਕਰਤ ਬ੍ਰਿਸਟ ਸਰ ਧਾਰ ਤਜਤ ਨਹੀ ਨੈਕ ਅਯੋਧਨ ॥
करत ब्रिसट सर धार तजत नही नैक अयोधन ॥

बाणवृष्टिं कृत्वा श्रान्ताः न भवन्ति।

ਹਥ ਬਥ ਮਿਲ ਗਈ ਲੁਥ ਬਿਥਰੀ ਅਹਾੜੰ ॥
हथ बथ मिल गई लुथ बिथरी अहाड़ं ॥

हस्ताः मिलन्ति हस्ताः शवाः च विकीर्णाः शयिताः,

ਘੁਮੇ ਘਾਇ ਅਘਾਇ ਬੀਰ ਬੰਕੜੇ ਬਬਾੜੰ ॥
घुमे घाइ अघाइ बीर बंकड़े बबाड़ं ॥

शूराः योद्धवः भ्रमन्तः आव्हानं कृत्वा परस्परं मारयन्ति।

ਪਿਖਤ ਬੈਠ ਬਿਬਾਣ ਬਰ ਧੰਨ ਧੰਨ ਜੰਪਤ ਅਮਰ ॥
पिखत बैठ बिबाण बर धंन धंन जंपत अमर ॥

तेषां वायुयानेषु उपविश्य तान् प्रशंसन्ति देवाः।

ਭਵ ਭੂਤ ਭਵਿਖਯ ਭਵਾਨ ਮੋ ਅਬ ਲਗ ਲਖਯੋ ਨ ਅਸ ਸਮਰ ॥੩੭੩॥
भव भूत भविखय भवान मो अब लग लखयो न अस समर ॥३७३॥

ते कथयन्ति यत् पूर्वं कदापि तादृशं घोरं युद्धं न दृष्टम्।373।

ਕਹੂੰ ਮੁੰਡ ਪਿਖੀਅਹ ਕਹੂੰ ਭਕ ਰੁੰਡ ਪਰੇ ਧਰ ॥
कहूं मुंड पिखीअह कहूं भक रुंड परे धर ॥

क्वचित् शिरसा दृश्यन्ते क्वचित् शिरःहीनाः कूपाः दृश्यन्ते

ਕਿਤਹੀ ਜਾਘ ਤਰਫੰਤ ਕਹੂੰ ਉਛਰੰਤ ਸੁ ਛਬ ਕਰ ॥
कितही जाघ तरफंत कहूं उछरंत सु छब कर ॥

कुत्रचित् पादौ विवर्तन्ते, प्लवन्ति च

ਭਰਤ ਪਤ੍ਰ ਖੇਚਰੰ ਕਹੂੰ ਚਾਵੰਡ ਚਿਕਾਰੈਂ ॥
भरत पत्र खेचरं कहूं चावंड चिकारैं ॥

कुत्रचित् पिशाचाः स्वपात्राणि रक्तेन पूरयन्ति

ਕਿਲਕਤ ਕਤਹ ਮਸਾਨ ਕਹੂੰ ਭੈਰਵ ਭਭਕਾਰੈਂ ॥
किलकत कतह मसान कहूं भैरव भभकारैं ॥

क्वचित् गृध्राणां क्रन्दनं श्रूयते

ਇਹ ਭਾਤਿ ਬਿਜੈ ਕਪਿ ਕੀ ਭਈ ਹਣਯੋ ਅਸੁਰ ਰਾਵਣ ਤਣਾ ॥
इह भाति बिजै कपि की भई हणयो असुर रावण तणा ॥

क्वचित् भूताः प्रचण्डाः क्वचित् भैरवाः हसन्ति।

ਭੈ ਦਗ ਅਦਗ ਭਗੇ ਹਠੀ ਗਹਿ ਗਹਿ ਕਰ ਦਾਤਨ ਤ੍ਰਿਣਾ ॥੩੭੪॥
भै दग अदग भगे हठी गहि गहि कर दातन त्रिणा ॥३७४॥

एवं अङ्गदस्य विजयः अभवत्, स च रावणात्मजं अकम्पान् हतः | तस्य मृत्योः भीता राक्षसाः मुखे तृणखण्डाः कृत्वा पलायिताः।३७४।

ਉਤੈ ਦੂਤ ਰਾਵਣੈ ਜਾਇ ਹਤ ਬੀਰ ਸੁਣਾਯੋ ॥
उतै दूत रावणै जाइ हत बीर सुणायो ॥

तस्मिन् पार्श्वे दूताः रावणाय अकम्पनस्य मृत्योः वार्ताम् अददुः ।

ਇਤ ਕਪਿਪਤ ਅਰੁ ਰਾਮ ਦੂਤ ਅੰਗਦਹਿ ਪਠਾਯੋ ॥
इत कपिपत अरु राम दूत अंगदहि पठायो ॥

अस्मिन् पार्श्वे च अङ्गन्दः वानरेश्वरः रामदूतरूपेण रावणं प्रति प्रेषितः।

ਕਹੀ ਕਥ ਤਿਹ ਸਥ ਗਥ ਕਰਿ ਤਥ ਸੁਨਾਯੋ ॥
कही कथ तिह सथ गथ करि तथ सुनायो ॥

सः रवणाय सर्वाणि तथ्यानि कथयितुं प्रेषितः

ਮਿਲਹੁ ਦੇਹੁ ਜਾਨਕੀ ਕਾਲ ਨਾਤਰ ਤੁਹਿ ਆਯੋ ॥
मिलहु देहु जानकी काल नातर तुहि आयो ॥

तथा च तस्य मृत्युं स्थगयितुं सीतां प्रत्यागन्तुं च उपदिशतु।

ਪਗ ਭੇਟ ਚਲਤ ਭਯੋ ਬਾਲ ਸੁਤ ਪ੍ਰਿਸਟ ਪਾਨ ਰਘੁਬਰ ਧਰੇ ॥
पग भेट चलत भयो बाल सुत प्रिसट पान रघुबर धरे ॥

अङ्गदः बलिपुत्रः रामस्य पादौ स्पृश्य स्वकार्यं कृतवान् ।

ਭਰ ਅੰਕ ਪੁਲਕਤ ਨ ਸਪਜਿਯੋ ਭਾਤ ਅਨਿਕ ਆਸਿਖ ਕਰੇ ॥੩੭੫॥
भर अंक पुलकत न सपजियो भात अनिक आसिख करे ॥३७५॥

पृष्ठे स्तब्धं कृत्वा बहुविधं वरं च विदां कृतवान्।३७५।

ਪ੍ਰਤਿ ਉਤਰ ਸੰਬਾਦ ॥
प्रति उतर संबाद ॥

प्रतिक्रियाशील संवाद : १.

ਛਪੈ ਛੰਦ ॥
छपै छंद ॥

छपाई स्तन्जा

ਦੇਹ ਸੀਆ ਦਸਕੰਧ ਛਾਹਿ ਨਹੀ ਦੇਖਨ ਪੈਹੋ ॥
देह सीआ दसकंध छाहि नही देखन पैहो ॥

अंगदः कथयति, हे दशशिरा रावण! प्रत्यागच्छ सीता, तस्याः छायां द्रष्टुम् न शक्ष्यसि (अर्थात् त्वं हता भविष्यसि)।

ਲੰਕ ਛੀਨ ਲੀਜੀਐ ਲੰਕ ਲਖਿ ਜੀਤ ਨ ਜੈਹੋ ॥
लंक छीन लीजीऐ लंक लखि जीत न जैहो ॥

रावणः वदति, लङ्कायाः ग्रहणानन्तरं कदापि कोऽपि मां जितुम् न शक्नोति

ਕ੍ਰੁਧ ਬਿਖੈ ਜਿਨ ਘੋਰੁ ਪਿਖ ਕਸ ਜੁਧੁ ਮਚੈ ਹੈ ॥
क्रुध बिखै जिन घोरु पिख कस जुधु मचै है ॥

अङ्गदः पुनः वदति यत् भवतः क्रोधेन भवतः बुद्धिः दूषिता अस्ति, कथं युद्धं कर्तुं शक्नुथ

ਰਾਮ ਸਹਿਤ ਕਪਿ ਕਟਕ ਆਜ ਮ੍ਰਿਗ ਸਯਾਰ ਖਵੈ ਹੈ ॥
राम सहित कपि कटक आज म्रिग सयार खवै है ॥

रावणः प्रत्युवाच, अहम् अद्यापि रामसहितं सर्वान् वानरसेनाम् पशुभिः शृगालैः भक्षयिष्यामि

ਜਿਨ ਕਰ ਸੁ ਗਰਬੁ ਸੁਣ ਮੂੜ ਮਤ ਗਰਬ ਗਵਾਇ ਘਨੇਰ ਘਰ ॥
जिन कर सु गरबु सुण मूड़ मत गरब गवाइ घनेर घर ॥

अङ्गदः वदति- हे रावण, मा अहङ्कारः, अयं अहङ्कारः अनेकानि गृहाणि नाशितवान्

ਬਸ ਕਰੇ ਸਰਬ ਘਰ ਗਰਬ ਹਮ ਏ ਕਿਨ ਮਹਿ ਦ੍ਵੈ ਦੀਨ ਨਰ ॥੩੭੬॥
बस करे सरब घर गरब हम ए किन महि द्वै दीन नर ॥३७६॥

रावणः प्रत्युत्तरति। अहं गर्वितः अस्मि यतोहि मया स्वशक्त्या सर्वाणि नियन्त्रणे आनयितानि, तर्हि एतौ मनुष्यौ रामलक्ष्मणौ किं शक्तिं प्रयोक्तुं शक्नुवन्ति।३७६।

ਰਾਵਨ ਬਾਚ ਅੰਗਦ ਸੋ ॥
रावन बाच अंगद सो ॥

अङ्गदं सम्बोधितं रावणस्य भाषणम् : १.

ਛਪੈ ਛੰਦ ॥
छपै छंद ॥

छपाई स्तन्जा

ਅਗਨ ਪਾਕ ਕਹ ਕਰੈ ਪਵਨ ਮੁਰ ਬਾਰ ਬੁਹਾਰੈ ॥
अगन पाक कह करै पवन मुर बार बुहारै ॥

अग्निदेवः मम पाककर्त्ता वायुदेवः मम स्वीपरः,

ਚਵਰ ਚੰਦ੍ਰਮਾ ਧਰੈ ਸੂਰ ਛਤ੍ਰਹਿ ਸਿਰ ਢਾਰੈ ॥
चवर चंद्रमा धरै सूर छत्रहि सिर ढारै ॥

चन्द्रदेवः मम शिरसि मक्षिका-स्पन्दनं क्षोभयति, सूर्यदेवः मम शिरसि वितानं धारयति

ਮਦ ਲਛਮੀ ਪਿਆਵੰਤ ਬੇਦ ਮੁਖ ਬ੍ਰਹਮੁ ਉਚਾਰਤ ॥
मद लछमी पिआवंत बेद मुख ब्रहमु उचारत ॥

लक्ष्मी धनदेवी मे पेयं सेवते ब्रह्मा वैदिकमन्त्रान् पठति।

ਬਰਨ ਬਾਰ ਨਿਤ ਭਰੇ ਔਰ ਕੁਲੁਦੇਵ ਜੁਹਾਰਤ ॥
बरन बार नित भरे और कुलुदेव जुहारत ॥

वरुणो मे जलवाहकः कुलदेवस्य पुरतः प्रणमति |

ਨਿਜ ਕਹਤਿ ਸੁ ਬਲ ਦਾਨਵ ਪ੍ਰਬਲ ਦੇਤ ਧਨੁਦਿ ਜਛ ਮੋਹਿ ਕਰ ॥
निज कहति सु बल दानव प्रबल देत धनुदि जछ मोहि कर ॥

एतत् मम सर्वशक्तिनिर्माणं, तेभ्यः परं सर्वाणि राक्षसबलानि मया सह सन्ति, यस्मात् कारणात् यक्षाः इत्यादयः हर्षेण उपस्थिताः सर्वविधं धनं मम समक्षं उपस्थापयन्ति।