श्री दसम् ग्रन्थः

पुटः - 1166


ਸੁਨਹੁ ਸ੍ਰਵਨ ਧਰਿ ਕਥਾ ਪ੍ਯਾਰੇ ॥੬॥
सुनहु स्रवन धरि कथा प्यारे ॥६॥

हे प्रिये (राज) शृणु (तत्) कथा। ६.

ਪਤਿ ਦੇਖਤ ਕਹਿਯੋ ਭੋਗ ਕਮੈ ਹੌ ॥
पति देखत कहियो भोग कमै हौ ॥

भर्तुः पुरतः (अन्येन सह) लीनः भवितुं

ਬ੍ਰਹਮ ਭੋਜ ਤਾ ਤੇ ਕਰਵੈ ਹੌ ॥
ब्रहम भोज ता ते करवै हौ ॥

ततः च तस्य दिव्यभोजनं भवतु।

ਜੀਯੋ ਮਤੀ ਤਬਹੂੰ ਤੁਮ ਜਨਿਯਹੁ ॥
जीयो मती तबहूं तुम जनियहु ॥

(अहं) त्वां तदा एव जियो मति इति मन्यास्यामि

ਮੋਰੀ ਸਾਚ ਕਹੀ ਤਬ ਮਨਿਯਹੁ ॥੭॥
मोरी साच कही तब मनियहु ॥७॥

यदा मम वचनं सत्यं दर्शितं भविष्यति। ७.

ਯੌ ਕਹਿ ਬਚਨਨ ਬਹੁਰਿ ਉਚਾਰਾ ॥
यौ कहि बचनन बहुरि उचारा ॥

इत्युक्त्वा पुनः कथयितुं आरब्धवान् ।

ਪਤਿ ਗਯੋ ਜਬ ਹੀ ਅਨਤ ਨਿਹਾਰਾ ॥
पति गयो जब ही अनत निहारा ॥

पतिं परं गच्छन्तं दृष्ट्वा एव सा ।

ਤਬ ਬਾਢੀ ਤਿਹ ਬੋਲਿ ਪਠਾਯੋ ॥
तब बाढी तिह बोलि पठायो ॥

अथ काष्ठकारः आहूतः

ਕਾਮ ਭੋਗ ਤਿਹ ਸੰਗ ਕਮਾਯੋ ॥੮॥
काम भोग तिह संग कमायो ॥८॥

तेन सह च मैथुनं कृतवान्। ८.

ਜਾਟਿਨਿ ਭੋਗ ਜਬੈ ਜੜ ਆਯੋ ॥
जाटिनि भोग जबै जड़ आयो ॥

यदा मूढः जातनीयां रम्य (पुनः आगतः) ।

ਆਨ ਰਮਤ ਲਖਿ ਤ੍ਰਿਯਹਿ ਰਿਸਾਯੋ ॥
आन रमत लखि त्रियहि रिसायो ॥

अतः सः तां स्त्रियं अन्येन सह यौनसम्बन्धं कुर्वतीं दृष्ट्वा अतीव क्रुद्धः अभवत् ।

ਕਾਢਿ ਕ੍ਰਿਪਾਨ ਮਹਾ ਪਸੁ ਧਯੋ ॥
काढि क्रिपान महा पसु धयो ॥

किर्पणं बहिः निष्कास्य महामूर्खः (तस्मै प्रति) अगच्छत्।

ਕਰ ਤੇ ਪਕਰਿ ਸਹਚਰੀ ਲਯੋ ॥੯॥
कर ते पकरि सहचरी लयो ॥९॥

परन्तु दासी तां हस्तेन गृहीतवती। ९.

ਜਾਰ ਏਕ ਉਠਿ ਲਾਤ ਪ੍ਰਹਾਰੀ ॥
जार एक उठि लात प्रहारी ॥

(एतावत्) यारः उत्थाय पादं पातितवान्

ਗਿਰਤ ਭਯੋ ਪਸੁ ਪ੍ਰਿਥੀ ਮੰਝਾਰੀ ॥
गिरत भयो पसु प्रिथी मंझारी ॥

(सः) च पशुः भूमौ पतितः।

ਦੇਹਿ ਛੀਨ ਤੈ ਉਠਿ ਨ ਸਕਤ ਭਯੋ ॥
देहि छीन तै उठि न सकत भयो ॥

तस्य शरीरं दुर्बलम् आसीत्, (अतः) सः उत्तिष्ठितुं न शक्तवान्।

ਜਾਰ ਪਤਰਿ ਭਾਜਿ ਜਾਤ ਭਯੋ ॥੧੦॥
जार पतरि भाजि जात भयो ॥१०॥

सः वयस्कः कृशः आसीत्, सः पलायितवान्। १०.

ਉਠਤ ਭਯੋ ਮੂਰਖ ਬਹੁ ਕਾਲਾ ॥
उठत भयो मूरख बहु काला ॥

(सः) मूर्खः चिरकालानन्तरं उत्तिष्ठति स्म

ਪਾਇਨ ਆਇ ਲਗੀ ਤਬ ਬਾਲਾ ॥
पाइन आइ लगी तब बाला ॥

स्त्री च तस्य पादयोः पतिता।

ਜੌ ਪਿਯ ਮੁਰ ਅਪਰਾਧ ਬਿਚਾਰੋ ॥
जौ पिय मुर अपराध बिचारो ॥

(वक्तुं आरब्धवान्) हे प्रिये ! यदि मम कोऽपि दोषः

ਕਾਢਿ ਕ੍ਰਿਪਾਨ ਮਾਰ ਹੀ ਡਾਰੋ ॥੧੧॥
काढि क्रिपान मार ही डारो ॥११॥

अतः किर्पनं बहिः निष्कास्य तं हन्ति। ११.

ਜਿਨ ਨਿਰਭੈ ਤੁਹਿ ਲਾਤ ਪ੍ਰਹਾਰੀ ॥
जिन निरभै तुहि लात प्रहारी ॥

यः त्वां निर्भयेन पादं पातितवान्, .

ਵਹਿ ਆਗੈ ਮੈ ਕਵਨ ਬਿਚਾਰੀ ॥
वहि आगै मै कवन बिचारी ॥

ततः पूर्वं मया किं चिन्तितम् ?

ਤੁਮ ਭੂਅ ਗਿਰੇ ਜਵਨ ਕੇ ਮਾਰੇ ॥
तुम भूअ गिरे जवन के मारे ॥

यस्य पादप्रहारस्य उपरि त्वं पृथिव्यां असि

ਖਾਇ ਲੋਟਨੀ ਕਛੁ ਨ ਸੰਭਾਰੇ ॥੧੨॥
खाइ लोटनी कछु न संभारे ॥१२॥

भवत्नी खादित्वा पतित्वा किमपि प्रबन्धयितुं न शक्नुवन् । १२.

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਜੋ ਨਰ ਤੁਮ ਤੇ ਨ ਡਰਾ ਲਾਤਨ ਕਿਯਾ ਪ੍ਰਹਾਰ ॥
जो नर तुम ते न डरा लातन किया प्रहार ॥

यः त्वां न भयं कृत्वा ताडयति स्म ।

ਤਾ ਕੇ ਆਗੇ ਹੇਰੁ ਮੈ ਕਹਾ ਬਿਚਾਰੀ ਨਾਰਿ ॥੧੩॥
ता के आगे हेरु मै कहा बिचारी नारि ॥१३॥

ततः पूर्वं पश्यतु अहं किं विचारशीलः महिला अस्मि। १३.

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਜਬ ਮੇਰੋ ਤਿਨ ਰੂਪ ਨਿਹਾਰਾ ॥
जब मेरो तिन रूप निहारा ॥

यदा सः मम रूपं दृष्टवान्

ਸਰ ਅਨੰਗ ਤਬ ਹੀ ਤਿਹ ਮਾਰਾ ॥
सर अनंग तब ही तिह मारा ॥

तदा एव काम देवः तं बाणेन निपातितवान्।

ਜੋਰਾਵਰੀ ਮੋਹਿ ਗਹਿ ਲੀਨਾ ॥
जोरावरी मोहि गहि लीना ॥

सः मां बलात् गृहीतवान्

ਬਲ ਸੌ ਦਾਬਿ ਰਾਨ ਤਰ ਦੀਨਾ ॥੧੪॥
बल सौ दाबि रान तर दीना ॥१४॥

ऊरु ('ऊरु') च बलात् निपीडितवान्। १४.

ਮੋਰ ਧਰਮ ਪ੍ਰਭੁ ਆਪ ਬਚਾਯੋ ॥
मोर धरम प्रभु आप बचायो ॥

मम धर्मः भगवता एव उद्धारितः

ਜਾ ਤੇ ਦਰਸੁ ਤਿਹਾਰੋ ਪਯੋ ॥
जा ते दरसु तिहारो पयो ॥

येन त्वया देदरः प्राप्तः (अर्थात् समये आगतः)।

ਜੌ ਤੂੰ ਅਬ ਇਹ ਠੌਰ ਨ ਆਤੋ ॥
जौ तूं अब इह ठौर न आतो ॥

यदि त्वम् अस्मिन् समये न आगमिष्यसि

ਜੋਰਾਵਰੀ ਜਾਰ ਭਜਿ ਜਾਤੋ ॥੧੫॥
जोरावरी जार भजि जातो ॥१५॥

तदा मित्रं बलात् लीनः स्यात्। १५.

ਅਬ ਮੁਰਿ ਏਕ ਪਰੀਛਾ ਲੀਜੈ ॥
अब मुरि एक परीछा लीजै ॥

इदानीं त्वं मम परीक्षां करोषि

ਜਾ ਤੇ ਦੂਰਿ ਚਿਤ ਭ੍ਰਮੁ ਕੀਜੈ ॥
जा ते दूरि चित भ्रमु कीजै ॥

येन (त्वम्) मनसः मायाम् अपहरति।

ਮੂਤ੍ਰ ਜਰਤ ਜੌ ਦਿਯਾ ਨਿਹਾਰੋ ॥
मूत्र जरत जौ दिया निहारो ॥

(मम मूत्रेण प्रज्वलितं दीपं यदि पश्यसि ।

ਤਬ ਹਸਿ ਹਸਿ ਮੁਹਿ ਸਾਥ ਬਿਹਾਰੋ ॥੧੬॥
तब हसि हसि मुहि साथ बिहारो ॥१६॥

अतः मया सह हसन्तु हसन्तु च। 16.

ਪਾਤ੍ਰ ਏਕ ਤਟ ਮੂਤ੍ਰਿਯੋ ਜਾਈ ॥
पात्र एक तट मूत्रियो जाई ॥

सा मूत्रं कर्तुं एकं घटं गता

ਜਾ ਮੈ ਰਾਖ ਤੇਲ ਕੋ ਆਈ ॥
जा मै राख तेल को आई ॥

यस्मिन् सा तैलं गृहीत्वा आगता।

ਪਿਯ ਮੁਰ ਚਿਤ ਤੋ ਸੌ ਅਤਿ ਡਰਾ ॥
पिय मुर चित तो सौ अति डरा ॥

(तदा पतिः वक्तुं प्रवृत्तः) हे प्रिये! मम मनः भवतः अतिशयेन भीतः अस्ति,

ਤਾ ਤੇ ਲਘੁ ਅਤਿ ਹੀ ਮੈ ਕਰਾ ॥੧੭॥
ता ते लघु अति ही मै करा ॥१७॥

अतः मया बहु मूत्रं ('लघु') पारितम्। १७.

ਲਘ ਕੋ ਕਰੈ ਪਾਤ੍ਰ ਸਭ ਭਰਾ ॥
लघ को करै पात्र सभ भरा ॥

सम्पूर्णं पात्रं मूत्रेण पूरितम् आसीत्

ਬਾਕੀ ਬਚਤ ਮੂਤ੍ਰ ਭੂਅ ਪਰਾ ॥
बाकी बचत मूत्र भूअ परा ॥

शेषं च मूत्रं भूमौ प्रवहति।

ਤੁਮਰੋ ਤ੍ਰਾਸ ਅਧਿਕ ਬਲਵਾਨਾ ॥
तुमरो त्रास अधिक बलवाना ॥

भवतः भयम् एतावत् प्रबलम् अस्ति