सुखनिवासं च मनोहरनेत्रं च विचारपूर्वकं गायति स्म सङ्गीतगुणान्।४६८।
(तस्य) रूपम् अपारं तेजः आसीत् ।
सा सुन्दरी, सौम्यः, उदारः च आसीत्
सुखाब्धिः रागनिधिः च आसीत्
सा या दिशं दृष्ट्वा सङ्गीतनिधिः सर्वान् प्रलोभयति स्म।४६९।
सा कलङ्करहितः जॉबर् आसीत् ।
सा निर्दोषा मानिता सुखाब्धिः आसीत्
सा प्रसन्नभावेन रागं गायति स्म,
सा पूर्णमनसा गायति स्म, तस्याः अन्तः एव शुभगीतानि उद्भूताः इव आसन्।४७०।
तं दृष्ट्वा जटाधारी योगी राज (दत्त)
तां दृष्ट्वा योगीराजः सर्वान् योगिनः सङ्गृह्य च
सः मनसि प्रसन्नः आसीत्
सर्वे तं योगिनं शुद्धं दृष्ट्वा प्रसन्नाः ॥४७१॥
एवं हरिणा सह
योगीराजः चिन्तितवान् यत् यदि एवं विरक्तः सर्वतः ।
तदा (सः) अवश्यं हरि-लोकं प्राप्स्यति।
मनः भगवति समाहितं तदा भगवतः साक्षात्कर्तुं शक्यते विना कस्यापि आशङ्कायाः।४७२।
(दत्तस्य) हृदयं आनन्देन प्रेम्णा च पूरितम् आसीत्
तां स्वगुरुं स्वीकृत्य उत्साही मुनिः तस्याः पादयोः पतितः
चित् तस्य प्रेम्णि मग्नः आसीत्।
तस्याः प्रीतिमग्नः सन् ऋषिराजः तां त्रयोविंशतिगुरुरूपेण स्वीकृतवान्।४७३।
यक्षस्त्री-गायकस्य त्रयोविंशतिगुरुत्वेन दत्तकग्रहणस्य वर्णनस्य समाप्तिः।
(अधुना चतुर्विंशतिगुरु [कर्ण]ग्रहणस्य वर्णनम् आरभ्यते)
TOMAR STANZA इति
सुमेरपर्बतस्य महाशिखरस्य आरोहणेन
कृतं तीव्रं तपस्यं, २.
ततः सुमेरुपर्वतमारुह्य बहुवर्षं महातपः कृत्वा तत्त्वार्थित्वेन प्रसन्नः ॥४७४॥
जगतः व्यवहारं दृष्ट्वा ।
मुनिराजः तत् मन्यते स्म
यः (लोकान्) सृजति।
जगताभ्यासं दृष्ट्वा मुनिः चिन्तयति स्म यत् सः कोऽस्ति जगत् सृजति ततः स्वमन्तर्गतं विलीयते?४७५।
ज्ञानेन बोध्येत्, २.
यदा ज्ञानेन प्रत्यभिज्ञायते तदा आराधना पूर्णा भविष्यति
जाट् (इन्द्रियाणि जिते) योगद्वारा विद्यात्
यदि सः योगात् बहिः माध्यमेन अवगम्यते तर्हि एव शरीरं (मनः च) सर्वथा स्वस्थं भविष्यति।476.
तदा पुरुषः परिचयः भविष्यति।
तदा परमं तत्त्वं ज्ञास्यति (यदा साक्षात्कृतं भविष्यति) स एव जगतः नाशकः
(यः) सर्वलोकेश्वरः इति दृश्यते, २.
सः जगतः स्वामी वास्तविकः भगवान् परमो लीनः स च सर्वरूपेभ्यः परः।।477।।
एकं (तत्) ज्ञात्वा शान्तिः नास्ति, .
तेन विना शान्तिः न भविष्यति सर्वतीर्थस्थानेषु स्नानं निष्फलं भविष्यति
एकं नाम ध्यायन्ते सति ।
यदा तस्य सेवा भविष्यति तस्य नाम च स्मर्यते तदा सर्वे कामाः सिद्धाः भविष्यन्ति।४७८।
(तत्) एकं विहाय चतुर्विंशति (गुरुणां उपदेशाः) सन्ति।
तदेकेश्वरं विना सर्वे चतुर्विंशतिमवताराश्च सर्वे निरर्थकाः
ये एकं ज्ञातवन्तः, .
एकेश्वरं परिजानाति चतुर्विंशतिमवताराणामपि आराधनेऽपि प्रमुदितः ॥४७९॥
ये स्वरसेन सिक्ताः (प्रेम), २.
यः एकेश्वरे प्रेम्णा पतति, सः सर्वेषां चतुर्विंशति-अवतारानाम् अद्भुतानि कार्याणि ज्ञात्वा सुखं अनुभविष्यति
येषां एकं न निर्वापितम्, .
एकेश्वरं यो न परिजानाति चतुर्विंशतिमवताराणां रहस्यं ज्ञातुं न शक्नोति ॥४८०॥
ये एकं न ज्ञातवन्तः, .