श्री दसम् ग्रन्थः

पुटः - 673


ਸੰਗੀਤ ਕਰਤ ਬਿਚਾਰ ॥੪੬੮॥
संगीत करत बिचार ॥४६८॥

सुखनिवासं च मनोहरनेत्रं च विचारपूर्वकं गायति स्म सङ्गीतगुणान्।४६८।

ਦੁਤਿ ਮਾਨ ਰੂਪ ਅਪਾਰ ॥
दुति मान रूप अपार ॥

(तस्य) रूपम् अपारं तेजः आसीत् ।

ਗੁਣਵੰਤ ਸੀਲ ਉਦਾਰ ॥
गुणवंत सील उदार ॥

सा सुन्दरी, सौम्यः, उदारः च आसीत्

ਸੁਖ ਸਿੰਧੁ ਰਾਗ ਨਿਧਾਨ ॥
सुख सिंधु राग निधान ॥

सुखाब्धिः रागनिधिः च आसीत्

ਹਰਿ ਲੇਤ ਹੇਰਤਿ ਪ੍ਰਾਨ ॥੪੬੯॥
हरि लेत हेरति प्रान ॥४६९॥

सा या दिशं दृष्ट्वा सङ्गीतनिधिः सर्वान् प्रलोभयति स्म।४६९।

ਅਕਲੰਕ ਜੁਬਨ ਮਾਨ ॥
अकलंक जुबन मान ॥

सा कलङ्करहितः जॉबर् आसीत् ।

ਸੁਖ ਸਿੰਧੁ ਸੁੰਦਰਿ ਥਾਨ ॥
सुख सिंधु सुंदरि थान ॥

सा निर्दोषा मानिता सुखाब्धिः आसीत्

ਇਕ ਚਿਤ ਗਾਵਤ ਰਾਗ ॥
इक चित गावत राग ॥

सा प्रसन्नभावेन रागं गायति स्म,

ਉਫਟੰਤ ਜਾਨੁ ਸੁਹਾਗ ॥੪੭੦॥
उफटंत जानु सुहाग ॥४७०॥

सा पूर्णमनसा गायति स्म, तस्याः अन्तः एव शुभगीतानि उद्भूताः इव आसन्।४७०।

ਤਿਹ ਪੇਖ ਕੈ ਜਟਿ ਰਾਜ ॥
तिह पेख कै जटि राज ॥

तं दृष्ट्वा जटाधारी योगी राज (दत्त)

ਸੰਗ ਲੀਨ ਜੋਗ ਸਮਾਜ ॥
संग लीन जोग समाज ॥

तां दृष्ट्वा योगीराजः सर्वान् योगिनः सङ्गृह्य च

ਰਹਿ ਰੀਝ ਆਪਨ ਚਿਤ ॥
रहि रीझ आपन चित ॥

सः मनसि प्रसन्नः आसीत्

ਜੁਗ ਰਾਜ ਜੋਗ ਪਵਿਤ ॥੪੭੧॥
जुग राज जोग पवित ॥४७१॥

सर्वे तं योगिनं शुद्धं दृष्ट्वा प्रसन्नाः ॥४७१॥

ਇਹ ਭਾਤਿ ਜੋ ਹਰਿ ਸੰਗ ॥
इह भाति जो हरि संग ॥

एवं हरिणा सह

ਹਿਤ ਕੀਜੀਐ ਅਨਭੰਗ ॥
हित कीजीऐ अनभंग ॥

योगीराजः चिन्तितवान् यत् यदि एवं विरक्तः सर्वतः ।

ਤਬ ਪਾਈਐ ਹਰਿ ਲੋਕ ॥
तब पाईऐ हरि लोक ॥

तदा (सः) अवश्यं हरि-लोकं प्राप्स्यति।

ਇਹ ਬਾਤ ਮੈ ਨਹੀ ਸੋਕ ॥੪੭੨॥
इह बात मै नही सोक ॥४७२॥

मनः भगवति समाहितं तदा भगवतः साक्षात्कर्तुं शक्यते विना कस्यापि आशङ्कायाः।४७२।

ਚਿਤ ਚਉਪ ਸੋ ਭਰ ਚਾਇ ॥
चित चउप सो भर चाइ ॥

(दत्तस्य) हृदयं आनन्देन प्रेम्णा च पूरितम् आसीत्

ਗੁਰ ਜਾਨਿ ਕੈ ਪਰਿ ਪਾਇ ॥
गुर जानि कै परि पाइ ॥

तां स्वगुरुं स्वीकृत्य उत्साही मुनिः तस्याः पादयोः पतितः

ਚਿਤ ਤਊਨ ਕੇ ਰਸ ਭੀਨ ॥
चित तऊन के रस भीन ॥

चित् तस्य प्रेम्णि मग्नः आसीत्।

ਗੁਰੁ ਤੇਈਸਵੋ ਤਿਹ ਕੀਨ ॥੪੭੩॥
गुरु तेईसवो तिह कीन ॥४७३॥

तस्याः प्रीतिमग्नः सन् ऋषिराजः तां त्रयोविंशतिगुरुरूपेण स्वीकृतवान्।४७३।

ਇਤਿ ਜਛਣੀ ਨਾਰਿ ਰਾਗ ਗਾਵਤੀ ਗੁਰੂ ਤੇਈਸਵੋ ਸਮਾਪਤੰ ॥੨੩॥
इति जछणी नारि राग गावती गुरू तेईसवो समापतं ॥२३॥

यक्षस्त्री-गायकस्य त्रयोविंशतिगुरुत्वेन दत्तकग्रहणस्य वर्णनस्य समाप्तिः।

ਤੋਮਰ ਛੰਦ ॥
तोमर छंद ॥

(अधुना चतुर्विंशतिगुरु [कर्ण]ग्रहणस्य वर्णनम् आरभ्यते)

ਤਬ ਬਹੁਤ ਬਰਖ ਪ੍ਰਮਾਨ ॥
तब बहुत बरख प्रमान ॥

TOMAR STANZA इति

ਚੜਿ ਮੇਰ ਸ੍ਰਿੰਗ ਮਹਾਨ ॥
चड़ि मेर स्रिंग महान ॥

सुमेरपर्बतस्य महाशिखरस्य आरोहणेन

ਕੀਅ ਘੋਰ ਤਪਸਾ ਉਗ੍ਰ ॥
कीअ घोर तपसा उग्र ॥

कृतं तीव्रं तपस्यं, २.

ਤਬ ਰੀਝਏ ਕਛੁ ਸੁਗ੍ਰ ॥੪੭੪॥
तब रीझए कछु सुग्र ॥४७४॥

ततः सुमेरुपर्वतमारुह्य बहुवर्षं महातपः कृत्वा तत्त्वार्थित्वेन प्रसन्नः ॥४७४॥

ਜਗ ਦੇਖ ਕੇ ਬਿਵਹਾਰ ॥
जग देख के बिवहार ॥

जगतः व्यवहारं दृष्ट्वा ।

ਮੁਨਿ ਰਾਜ ਕੀਨ ਬਿਚਾਰ ॥
मुनि राज कीन बिचार ॥

मुनिराजः तत् मन्यते स्म

ਇਨ ਕਉਨ ਸੋ ਉਪਜਾਇ ॥
इन कउन सो उपजाइ ॥

यः (लोकान्) सृजति।

ਫਿਰਿ ਲੇਤਿ ਆਪਿ ਮਿਲਾਇ ॥੪੭੫॥
फिरि लेति आपि मिलाइ ॥४७५॥

जगताभ्यासं दृष्ट्वा मुनिः चिन्तयति स्म यत् सः कोऽस्ति जगत् सृजति ततः स्वमन्तर्गतं विलीयते?४७५।

ਤਿਹ ਚੀਨੀਐ ਕਰਿ ਗਿਆਨ ॥
तिह चीनीऐ करि गिआन ॥

ज्ञानेन बोध्येत्, २.

ਤਬ ਹੋਇ ਪੂਰਣ ਧ੍ਯਾਨ ॥
तब होइ पूरण ध्यान ॥

यदा ज्ञानेन प्रत्यभिज्ञायते तदा आराधना पूर्णा भविष्यति

ਤਿਹ ਜਾਣੀਐ ਜਤ ਜੋਗ ॥
तिह जाणीऐ जत जोग ॥

जाट् (इन्द्रियाणि जिते) योगद्वारा विद्यात्

ਤਬ ਹੋਇ ਦੇਹ ਅਰੋਗ ॥੪੭੬॥
तब होइ देह अरोग ॥४७६॥

यदि सः योगात् बहिः माध्यमेन अवगम्यते तर्हि एव शरीरं (मनः च) सर्वथा स्वस्थं भविष्यति।476.

ਤਬ ਏਕ ਪੁਰਖ ਪਛਾਨ ॥
तब एक पुरख पछान ॥

तदा पुरुषः परिचयः भविष्यति।

ਜਗ ਨਾਸ ਜਾਹਿਨ ਜਾਨ ॥
जग नास जाहिन जान ॥

तदा परमं तत्त्वं ज्ञास्यति (यदा साक्षात्कृतं भविष्यति) स एव जगतः नाशकः

ਸਬ ਜਗਤ ਕੋ ਪਤਿ ਦੇਖਿ ॥
सब जगत को पति देखि ॥

(यः) सर्वलोकेश्वरः इति दृश्यते, २.

ਅਨਭਉ ਅਨੰਤ ਅਭੇਖ ॥੪੭੭॥
अनभउ अनंत अभेख ॥४७७॥

सः जगतः स्वामी वास्तविकः भगवान् परमो लीनः स च सर्वरूपेभ्यः परः।।477।।

ਬਿਨ ਏਕ ਨਾਹਿਨ ਸਾਤਿ ॥
बिन एक नाहिन साति ॥

एकं (तत्) ज्ञात्वा शान्तिः नास्ति, .

ਸਭ ਤੀਰਥ ਕਿਯੁੰ ਨ ਅਨਾਤ ॥
सभ तीरथ कियुं न अनात ॥

तेन विना शान्तिः न भविष्यति सर्वतीर्थस्थानेषु स्नानं निष्फलं भविष्यति

ਜਬ ਸੇਵਿਹੋ ਇਕਿ ਨਾਮ ॥
जब सेविहो इकि नाम ॥

एकं नाम ध्यायन्ते सति ।

ਤਬ ਹੋਇ ਪੂਰਣ ਕਾਮ ॥੪੭੮॥
तब होइ पूरण काम ॥४७८॥

यदा तस्य सेवा भविष्यति तस्य नाम च स्मर्यते तदा सर्वे कामाः सिद्धाः भविष्यन्ति।४७८।

ਬਿਨੁ ਏਕ ਚੌਬਿਸ ਫੋਕ ॥
बिनु एक चौबिस फोक ॥

(तत्) एकं विहाय चतुर्विंशति (गुरुणां उपदेशाः) सन्ति।

ਸਬ ਹੀ ਧਰਾ ਸਬ ਲੋਕ ॥
सब ही धरा सब लोक ॥

तदेकेश्वरं विना सर्वे चतुर्विंशतिमवताराश्च सर्वे निरर्थकाः

ਜਿਨਿ ਏਕ ਕਉ ਪਹਿਚਾਨ ॥
जिनि एक कउ पहिचान ॥

ये एकं ज्ञातवन्तः, .

ਤਿਨ ਚਉਬਿਸੋ ਰਸ ਮਾਨ ॥੪੭੯॥
तिन चउबिसो रस मान ॥४७९॥

एकेश्वरं परिजानाति चतुर्विंशतिमवताराणामपि आराधनेऽपि प्रमुदितः ॥४७९॥

ਜੇ ਏਕ ਕੇ ਰਸ ਭੀਨ ॥
जे एक के रस भीन ॥

ये स्वरसेन सिक्ताः (प्रेम), २.

ਤਿਨਿ ਚਉਬਿਸੋ ਰਸਿ ਲੀਨ ॥
तिनि चउबिसो रसि लीन ॥

यः एकेश्वरे प्रेम्णा पतति, सः सर्वेषां चतुर्विंशति-अवतारानाम् अद्भुतानि कार्याणि ज्ञात्वा सुखं अनुभविष्यति

ਜਿਨ ਏਕ ਕੋ ਨਹੀ ਬੂਝ ॥
जिन एक को नही बूझ ॥

येषां एकं न निर्वापितम्, .

ਤਿਹ ਚਉਬਿਸੈ ਨਹੀ ਸੂਝ ॥੪੮੦॥
तिह चउबिसै नही सूझ ॥४८०॥

एकेश्वरं यो न परिजानाति चतुर्विंशतिमवताराणां रहस्यं ज्ञातुं न शक्नोति ॥४८०॥

ਜਿਨਿ ਏਕ ਕੌ ਨਹੀ ਚੀਨ ॥
जिनि एक कौ नही चीन ॥

ये एकं न ज्ञातवन्तः, .