सः ईश्वरः मम गृहे पुत्रं दत्तवान्।
यस्य नाम गृह-जवाई आसीत्; सा तस्मै स्वादिष्टानि भोजनानि परोक्ष्यति स्म।(4)
अन्नं च (सा विधवा) कृत्वा महता आदरपूर्वकम्। ४.
चौपाई
एवं संवत्सरं व्यतीतम् ।
एकं वर्षं गतं यदा सा सर्वेभ्यः क्लेशेभ्यः निवृत्ता अभवत् ।
सः (चोरः) स्वगृहस्य कार्याणि चालयति स्म
चोरः तां सर्वं गृहकार्यं करोति स्म, सा कदापि किमपि चिन्तां न करोति स्म ।(५)
दोहिरा
किञ्चित्कालानन्तरं तस्याः कन्याम् आदाय सः तां नीतवान् ।
रोदिता विलपन्ती सा नगरपुलिसस्य समीपं गता।(६)
चौपाई
(ते वक्तुं आरब्धवन्तः) 'घर-जवाई' मम कन्या अपहृतवती अस्ति।
सा रोदिति स्म, 'निवासी जामाता मम कन्यायाः सह पलायितः।'
सूर्योदये (सः) गतः, किन्तु न (अद्यापि) प्रत्यागतवान्।
'सूर्यः अस्तं गतः, परन्तु सः पुनः न आगतः।' तेषां वार्ता मम नास्ति।'(7)
यदा काजी कोतवालः च वार्तालापं श्रुतवन्तौ।
यदा क्वाजी (न्यायाधीशः) पुलिसकर्मचारी च एतत् श्रुत्वा तौ हसन् शिरः कम्पितवन्तौ ।
यस्मै त्वं कन्याम् उपहाररूपेण दत्तवान्
'यदा त्वया तस्य कन्या विवाहिता तदा किं यदि सः तां स्वगृहं नीतवान्।'(8)
सर्वे तं मृषावादी इति मन्यन्ते स्म
सर्वे तां रहस्यं न अवगत्य मृषावादी इति ब्राण्ड् कृतवन्तः ।
तस्य (विधवा) धनं सर्वं लुण्ठितवान्
अपितु सा लुण्ठिता, देशात् निर्वासिता च अभवत्।(9)(1)
षट् सप्ततितमः दृष्टान्तः शुभच्रितराणां राजमन्त्रीसंवादः, आशीर्वादेन सम्पन्नः। (७६)(१३०८) २.
दोहिरा
चन्द्रपुरीयां चन्द्रसेन इति राजा निवसति स्म ।
शक्तिबुद्ध्या च शक्रस्य मूर्त्तिः ॥(१)
तस्य भार्यायाः भगवती अत्यन्तं शोभायुक्ता ।
यम् अपि कामदेवः नमस्कारं कर्तुं प्रणमति स्म।(2)
एकदा राणी अतीव सुन्दरं पुरुषं आमन्त्रितवती,
सा तस्य प्रेम्णः पूर्णतया हृदयस्य तृप्तिम् अकरोत्।(3)
चौपाई
प्रेम्णः समये राजा प्रादुर्भूतः ।
रानी अतीव व्यथिता आसीत्।
(सा चिन्तितवती,) 'तस्य विषये मया किं कर्तव्यम्।'
किं मया तं हत्वा ततः प्राणान् समाप्तं कर्तव्यम्।'( ४)
बन्धुः अवदत्-
अथ स सखा एवम् उक्तवान् ।
अथ परमोदः कथयति स्म-'राणी, मम चिन्ता मा कुरु।
एतत् तरबूजं छित्त्वा ददातु।
'एतत् खरबूजं स्वयमेव तस्य गुदां खादित्वा मम कृते देहि।'(5)
अथ राज्ञी तथैव चकरोत् ।
राणी अनुज्ञां कृत्वा तत् छित्त्वा खरबूजं खादतु।
सः (तरबूजस्य) कपालं गृहीत्वा शिरसि स्थापितवान्
ततः तस्य शिरसि शंखं प्रतिस्थाप्य श्वसनार्थं शिखरं समग्रं कृतवती।( ६)
दोहिरा
शिरसि शंखं कृत्वा सः तरन् पारं गतः।