द्वयम् : १.
अहर्निशं दहन्महं देहं राजकुमारीव्यायोगनिरतः |
किं यदि एषः शाहपुरी, अहं तस्य समीपस्थः अपि नास्मि। ५८.
चतुर्विंशतिः : १.
(राजकुमारं प्रति) परि उक्तवान् यत् मम एकं वस्तु स्वीकुरुत।
हे राज कुमार ! त्वं शाह परीं विवाहं करोषि ।
राजकुमार्या सह विवाहं कृत्वा (भवन्तः) किं करिष्यन्ति।
पद्मणिं त्यक्त्वा हस्तनीं पूजयेत्। ५९.
द्वयम् : १.
यस्याः प्रेम्णः पतितः सा मम भार्या ।
(अहं) सूरिं, असुरीं, पद्मणिं, परिं न प्रयोक्ष्यामि, (यद्यपि) सहस्राणि सन्ति। ६०.
चतुर्विंशतिः : १.
(यदा) शाह पारी बहुप्रयत्नेन हारितवान्, .
अतः सः अन्यत् किमपि चिन्तितवान्।
यं वदति (अहम्) एवमेव करिष्यामि
ततः च अहं चलचित्रं निर्माय एतत् करिष्यामि। ६१.
प्रथमा परी या तत्र प्रेषितवती,
सः तां स्वसमीपम् आहूतवान्।
तां कथितं यत् सा यथा मया उक्तं तथा करिष्यति वा।
तदा तव गृहं धनेन पूरयिष्यामि। ६२.
एतां कुमारीं मम समीपं प्राप्नुहि।
(यतो हि अहं) तस्मिन् अतीव मोहितः अस्मि।
अहो प्रिये ! (यदि त्वं) यथा वदामि तथा करोषि, .
अतः अहं तव दासः भविष्यामि त्वं च मम स्वामी भविष्यसि। ६३.
अडिगः : १.
इति श्रुत्वा परी हर्षेण पूरिता अभवत् ।
(सा च) सद्यः कुंवरं गतवती।
पादयोः पतित्वा हस्तसंयुज्य हसन् उवाच।
यदि वदसि तर्हि (अहं) किमपि याचयिष्यामि। ६४.
हे राज कुमार ! प्रथमं भवन्तः शाह परी इत्यनेन सह एवं वार्तालापं कुर्वन्ति
बाहुं च गृहीत्वा सेजस्य उपरि उपविशतु।
(यदा) त्वया सह प्रेम कर्तुम् इच्छति तदा तस्मै एवं वदतु
चतुःपञ्चघण्टापर्यन्तं च मनः स्थिरं कृत्वा। ६५.
यदि त्वं मां विवाहयितुम् इच्छसि तदा एव त्वं तत् प्राप्तुं शक्नोषि
यदि सा (राज कुमारी) प्रथमं मम विवाहं करिष्यति।
अहं त्वां विवाहं विना सर्वथा विवाहं न करिष्यामि।
अन्यथा वक्षसि छूरेण म्रियिष्यामि । ६६.
(सा परी) एवं प्रकारेण शाहः राजकुमाराय रहस्यं व्याख्याय परीम् अगच्छत्।
केन तं विद्वान् इति मत्वा तस्य समीपं प्रेषितम्।
(सः शाहपुरीम् अवदत्) मया बहुप्रयत्नाः कृत्वा राजकुमारः सुखी कृतः
मया च भवता सह मैथुनं कर्तुं सहमतिः कृता। ६७.
चतुर्विंशतिः : १.
(सा परी) शाहः परी सह तत्र प्रापत्
यत्र राजकुमारस्य ऋषिः अलङ्कृतः आसीत्।
तत्र कर्पूरस्यागरबत्तीगन्धः आसीत्
गृहे च बद्धः ध्वजः लहरति स्म। ६८.
एवं राजकुमारः (शाह परी) सह सम्मिलितः अभवत् ।
उभौ च पर्यङ्के उपविष्टौ।
ततः सखी (परी) गमनमात्रम्
ततः कामकला शाहपरिस्य शरीरे जागरितवती। ६९.
यदा कामः प्रताडयति स्म शाह परी
अतः सः राजकुमारं प्रति हस्तं प्रसारितवान् ।
राजकुमारः हसन् अवदत्, .
अहो प्रिये ! एकं वदामि, शृणु। ७० ।
प्रथमं त्वं मां तस्याः (राज कुमारी) परिचयं करोषि।
ततः मां रमयतु।
प्रथमं तां सुन्दरीं प्रयोक्ष्यामि।
सा मम भार्या भविष्यति त्वं च मम मित्रं भविष्यसि। ७१.
अडिगः : १.
(शाह परि) बहुप्रयत्नेन पराजितः, परन्तु सः तस्याः रति-दानं न दत्तवान् ।
राजकुमारः यत् उक्तवान् तत् स्वीकृतवान् ।
(शाः परि) तं तत्र पक्षेषु वहति स्म
यत्र राज कुमारी 'पिया पिया' पक्षिवत् (पपिहे) शयानः आसीत्।72.
यस्य (राज कुमार) प्रतिबिम्बं प्रेम्णा (राज कुमारी) ,
यदा सः प्रत्यक्षं दर्शनं प्राप्तवान् तदा ।
अतः, विधाता राज कुमारी इच्छितं तत् अकरोत्।
बन्न् इव (शरत्) पतित्वा वसन्तकाले हरिता (पुनः) अभवत्। ७३ इति ।
चतुर्विंशतिः : १.
यदा राज कुमारी स्वप्रेमिकाम् अपश्यत्
अतः भोजनं पेयं च अग्रे गृह्यताम्।
सः अनेकविधं अमलं (औषधं) आह्वयत्।
तथा (राजकुमारः) राजकुमार्याः पार्श्वे उपविश्य उपरि अगच्छत्। ७४.