श्री दसम् ग्रन्थः

पुटः - 1188


ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਲਾਗ ਕੁਅਰਿ ਕੇ ਬਿਰਹ ਤਨ ਬਰਿ ਹੌ ਦਿਨ ਅਰੁ ਰੈਨਿ ॥
लाग कुअरि के बिरह तन बरि हौ दिन अरु रैनि ॥

अहर्निशं दहन्महं देहं राजकुमारीव्यायोगनिरतः |

ਕਹਾ ਭਯੋ ਇਹ ਜੌ ਪਰੀ ਨੈਕ ਨ ਲਗਿ ਹੈ ਨੈਨ ॥੫੮॥
कहा भयो इह जौ परी नैक न लगि है नैन ॥५८॥

किं यदि एषः शाहपुरी, अहं तस्य समीपस्थः अपि नास्मि। ५८.

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਕਹਾ ਪਰੀ ਇਕ ਮੋਰ ਕਹਾ ਕਰੁ ॥
कहा परी इक मोर कहा करु ॥

(राजकुमारं प्रति) परि उक्तवान् यत् मम एकं वस्तु स्वीकुरुत।

ਰਾਜ ਕੁਅਰ ਤੈ ਰਾਜ ਪਰੀ ਬਰੁ ॥
राज कुअर तै राज परी बरु ॥

हे राज कुमार ! त्वं शाह परीं विवाहं करोषि ।

ਰਾਜ ਕੁਅਰਿ ਕਹੁ ਬਰਿ ਕਸ ਕਰਿ ਹੈ ॥
राज कुअरि कहु बरि कस करि है ॥

राजकुमार्या सह विवाहं कृत्वा (भवन्तः) किं करिष्यन्ति।

ਪਦਮਿਨਿ ਛਾਡਿ ਹਸਤਿਨੀ ਬਰਿ ਹੈ ॥੫੯॥
पदमिनि छाडि हसतिनी बरि है ॥५९॥

पद्मणिं त्यक्त्वा हस्तनीं पूजयेत्। ५९.

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਜਾ ਸੌ ਮੇਰੋ ਹਿਤ ਲਗਾ ਵਹੈ ਹਮਾਰੀ ਨਾਰਿ ॥
जा सौ मेरो हित लगा वहै हमारी नारि ॥

यस्याः प्रेम्णः पतितः सा मम भार्या ।

ਸੁਰੀ ਆਸੁਰੀ ਪਦਮਿਨੀ ਪਰੀ ਨ ਬਰੌ ਹਜਾਰ ॥੬੦॥
सुरी आसुरी पदमिनी परी न बरौ हजार ॥६०॥

(अहं) सूरिं, असुरीं, पद्मणिं, परिं न प्रयोक्ष्यामि, (यद्यपि) सहस्राणि सन्ति। ६०.

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਪਰੀ ਜਤਨ ਕਰਿ ਕਰਿ ਬਹੁ ਹਾਰੀ ॥
परी जतन करि करि बहु हारी ॥

(यदा) शाह पारी बहुप्रयत्नेन हारितवान्, .

ਏਕ ਬਾਤ ਤਬ ਔਰ ਬਿਚਾਰੀ ॥
एक बात तब और बिचारी ॥

अतः सः अन्यत् किमपि चिन्तितवान्।

ਜੌ ਇਹ ਕਹਤ ਵਹੈ ਹੌ ਕਰੌ ॥
जौ इह कहत वहै हौ करौ ॥

यं वदति (अहम्) एवमेव करिष्यामि

ਬਹੁਰੋ ਛਲਿ ਯਾਹੀ ਕਹ ਬਰੌ ॥੬੧॥
बहुरो छलि याही कह बरौ ॥६१॥

ततः च अहं चलचित्रं निर्माय एतत् करिष्यामि। ६१.

ਪ੍ਰਥਮ ਪਰੀ ਜੋ ਤਹਾ ਪਠਾਈ ॥
प्रथम परी जो तहा पठाई ॥

प्रथमा परी या तत्र प्रेषितवती,

ਵਹੈ ਆਪਨੇ ਤੀਰ ਬੁਲਾਈ ॥
वहै आपने तीर बुलाई ॥

सः तां स्वसमीपम् आहूतवान्।

ਤਾਹਿ ਕਹਾ ਜੁ ਕਹਾ ਮੁਰ ਕਰਿ ਹੈ ॥
ताहि कहा जु कहा मुर करि है ॥

तां कथितं यत् सा यथा मया उक्तं तथा करिष्यति वा।

ਤਬ ਤਵ ਦੈਵ ਧਾਮ ਧਨ ਭਰਿ ਹੈ ॥੬੨॥
तब तव दैव धाम धन भरि है ॥६२॥

तदा तव गृहं धनेन पूरयिष्यामि। ६२.

ਯਾਹਿ ਕੁਅਰ ਮੁਹਿ ਦੇਹੁ ਮਿਲਾਈ ॥
याहि कुअर मुहि देहु मिलाई ॥

एतां कुमारीं मम समीपं प्राप्नुहि।

ਹੌ ਯਾ ਪਰ ਜਿਯ ਤੇ ਉਰਝਾਈ ॥
हौ या पर जिय ते उरझाई ॥

(यतो हि अहं) तस्मिन् अतीव मोहितः अस्मि।

ਕਹਾ ਹਮਾਰਾ ਕਰੈ ਪ੍ਯਾਰੀ ॥
कहा हमारा करै प्यारी ॥

अहो प्रिये ! (यदि त्वं) यथा वदामि तथा करोषि, .

ਤੂ ਸਾਹਿਬ ਮੈ ਦਾਸ ਤਿਹਾਰੀ ॥੬੩॥
तू साहिब मै दास तिहारी ॥६३॥

अतः अहं तव दासः भविष्यामि त्वं च मम स्वामी भविष्यसि। ६३.

ਅੜਿਲ ॥
अड़िल ॥

अडिगः : १.

ਸੁਨਤ ਬਚਨ ਇਹ ਪਰੀ ਫੂਲਿ ਮਨ ਮੈ ਗਈ ॥
सुनत बचन इह परी फूलि मन मै गई ॥

इति श्रुत्वा परी हर्षेण पूरिता अभवत् ।

ਸੁਘਰ ਕੁਅਰ ਕੇ ਪਾਸ ਜਾਤ ਤਬ ਹੀ ਭਈ ॥
सुघर कुअर के पास जात तब ही भई ॥

(सा च) सद्यः कुंवरं गतवती।

ਪਰ ਪਾਇਨ ਕਰ ਜੋਰ ਕਹਾ ਮੁਸਕਾਇ ਕੈ ॥
पर पाइन कर जोर कहा मुसकाइ कै ॥

पादयोः पतित्वा हस्तसंयुज्य हसन् उवाच।

ਹੌ ਕਰੌ ਬਿਨਤਿ ਜੌ ਕਹੌ ਕਛੂ ਸਕੁਚਾਇ ਕੈ ॥੬੪॥
हौ करौ बिनति जौ कहौ कछू सकुचाइ कै ॥६४॥

यदि वदसि तर्हि (अहं) किमपि याचयिष्यामि। ६४.

ਪ੍ਰਥਮ ਪਰੀ ਸੌ ਕੁਅਰ ਤੁਮੈਸ ਉਚਾਰਿਯਹੁ ॥
प्रथम परी सौ कुअर तुमैस उचारियहु ॥

हे राज कुमार ! प्रथमं भवन्तः शाह परी इत्यनेन सह एवं वार्तालापं कुर्वन्ति

ਗਹਿ ਬਹਿਯਾ ਸਿਹਜਾ ਪਰ ਤਿਹ ਬੈਠਾਰਿਯਹੁ ॥
गहि बहिया सिहजा पर तिह बैठारियहु ॥

बाहुं च गृहीत्वा सेजस्य उपरि उपविशतु।

ਰਮਿਯੋ ਚਹੈ ਤੁਮ ਸੌ ਤਬ ਤੁਮ ਯੌ ਭਾਖਿਯਹੁ ॥
रमियो चहै तुम सौ तब तुम यौ भाखियहु ॥

(यदा) त्वया सह प्रेम कर्तुम् इच्छति तदा तस्मै एवं वदतु

ਹੋ ਘਰੀ ਚਾਰਿ ਪਾਚਕ ਲਗਿ ਦ੍ਰਿੜ ਚਿਤ ਰਾਖਿਯਹੁ ॥੬੫॥
हो घरी चारि पाचक लगि द्रिड़ चित राखियहु ॥६५॥

चतुःपञ्चघण्टापर्यन्तं च मनः स्थिरं कृत्वा। ६५.

ਪ੍ਰਥਮ ਬ੍ਯਾਹ ਤਾ ਸੌ ਜੌ ਮੋਰ ਕਰਾਇਹੋ ॥
प्रथम ब्याह ता सौ जौ मोर कराइहो ॥

यदि त्वं मां विवाहयितुम् इच्छसि तदा एव त्वं तत् प्राप्तुं शक्नोषि

ਬਰਿਯੋ ਚਹਹੁ ਜੌ ਮੋਹਿ ਤੁ ਤਬ ਹੀ ਪਾਇਹੋ ॥
बरियो चहहु जौ मोहि तु तब ही पाइहो ॥

यदि सा (राज कुमारी) प्रथमं मम विवाहं करिष्यति।

ਤਾਹਿ ਬਰੇ ਬਿਨ ਮੈ ਨ ਤੋਹਿ ਕ੍ਯੋਹੂੰ ਬਰੋ ॥
ताहि बरे बिन मै न तोहि क्योहूं बरो ॥

अहं त्वां विवाहं विना सर्वथा विवाहं न करिष्यामि।

ਹੋ ਨਾਤਰ ਮਾਰਿ ਕਟਾਰੀ ਉਰ ਅਬ ਹੀ ਮਰੋ ॥੬੬॥
हो नातर मारि कटारी उर अब ही मरो ॥६६॥

अन्यथा वक्षसि छूरेण म्रियिष्यामि । ६६.

ਇਹ ਬਿਧਿ ਭੇਦ ਕੁਅਰ ਦੈ ਤਾ ਕੇ ਢਿਗ ਗਈ ॥
इह बिधि भेद कुअर दै ता के ढिग गई ॥

(सा परी) एवं प्रकारेण शाहः राजकुमाराय रहस्यं व्याख्याय परीम् अगच्छत्।

ਜਿਹ ਤਿਹ ਸਹਚਰਿ ਜਾਨਿ ਪਠੈ ਇਹ ਪੈ ਦਈ ॥
जिह तिह सहचरि जानि पठै इह पै दई ॥

केन तं विद्वान् इति मत्वा तस्य समीपं प्रेषितम्।

ਮੈ ਕਰਿ ਜਤਨ ਅਨੇਕ ਕੁਅਰਹਿ ਰਿਝਾਇਯੋ ॥
मै करि जतन अनेक कुअरहि रिझाइयो ॥

(सः शाहपुरीम् अवदत्) मया बहुप्रयत्नाः कृत्वा राजकुमारः सुखी कृतः

ਹੋ ਤੁਮ ਸੋ ਕਰਨ ਕਲੋਲ ਕਬੂਲ ਕਰਾਇਯੋ ॥੬੭॥
हो तुम सो करन कलोल कबूल कराइयो ॥६७॥

मया च भवता सह मैथुनं कर्तुं सहमतिः कृता। ६७.

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਸਾਹ ਪਰੀ ਕਹ ਲੈ ਤਹ ਆਈ ॥
साह परी कह लै तह आई ॥

(सा परी) शाहः परी सह तत्र प्रापत्

ਜਹਾ ਕੁਅਰ ਕੀ ਸੇਜ ਸੁਹਾਈ ॥
जहा कुअर की सेज सुहाई ॥

यत्र राजकुमारस्य ऋषिः अलङ्कृतः आसीत्।

ਤਹਾ ਕਪੂਰ ਅਰਗਜਾ ਮਹਿਕੈ ॥
तहा कपूर अरगजा महिकै ॥

तत्र कर्पूरस्यागरबत्तीगन्धः आसीत्

ਬਾਧੀ ਧੁਜਾ ਧਾਮ ਪਰ ਲਹਿਕੈ ॥੬੮॥
बाधी धुजा धाम पर लहिकै ॥६८॥

गृहे च बद्धः ध्वजः लहरति स्म। ६८.

ਇਹ ਬਿਧਿ ਦੀਨਾ ਕੁਅਰ ਮਿਲਾਈ ॥
इह बिधि दीना कुअर मिलाई ॥

एवं राजकुमारः (शाह परी) सह सम्मिलितः अभवत् ।

ਬੈਠੇ ਦੋਊ ਸੇਜ ਪਰ ਜਾਈ ॥
बैठे दोऊ सेज पर जाई ॥

उभौ च पर्यङ्के उपविष्टौ।

ਤਹ ਤੇ ਜਬੈ ਸਖੀ ਤਰਿ ਗਈ ॥
तह ते जबै सखी तरि गई ॥

ततः सखी (परी) गमनमात्रम्

ਕਾਮ ਕਰਾ ਤਾ ਕੇ ਤਨ ਭਈ ॥੬੯॥
काम करा ता के तन भई ॥६९॥

ततः कामकला शाहपरिस्य शरीरे जागरितवती। ६९.

ਕਾਮ ਪਰੀ ਕਹ ਜਬੈ ਸੰਤਾਯੋ ॥
काम परी कह जबै संतायो ॥

यदा कामः प्रताडयति स्म शाह परी

ਹਾਥ ਕੁਅਰ ਕੀ ਓਰ ਚਲਾਯੋ ॥
हाथ कुअर की ओर चलायो ॥

अतः सः राजकुमारं प्रति हस्तं प्रसारितवान् ।

ਬਿਹਸਿ ਕੁਅਰ ਇਹ ਭਾਤਿ ਉਚਾਰੀ ॥
बिहसि कुअर इह भाति उचारी ॥

राजकुमारः हसन् अवदत्, .

ਕਹੋਂ ਬਾਤ ਤੁਹਿ ਸੁਨਹੁ ਪ੍ਯਾਰੀ ॥੭੦॥
कहों बात तुहि सुनहु प्यारी ॥७०॥

अहो प्रिये ! एकं वदामि, शृणु। ७० ।

ਪ੍ਰਥਮ ਮੋਹਿ ਤੁਮ ਤਾਹਿ ਮਿਲਾਵਹੁ ॥
प्रथम मोहि तुम ताहि मिलावहु ॥

प्रथमं त्वं मां तस्याः (राज कुमारी) परिचयं करोषि।

ਬਹੁਰਿ ਭੋਗ ਮੁਰਿ ਸੰਗ ਕਮਾਵਹੁ ॥
बहुरि भोग मुरि संग कमावहु ॥

ततः मां रमयतु।

ਪਹਿਲੇ ਬਰੋ ਵਹੈ ਬਰ ਨਾਰੀ ॥
पहिले बरो वहै बर नारी ॥

प्रथमं तां सुन्दरीं प्रयोक्ष्यामि।

ਵਹ ਇਸਤ੍ਰੀ ਤੈ ਯਾਰ ਹਮਾਰੀ ॥੭੧॥
वह इसत्री तै यार हमारी ॥७१॥

सा मम भार्या भविष्यति त्वं च मम मित्रं भविष्यसि। ७१.

ਅੜਿਲ ॥
अड़िल ॥

अडिगः : १.

ਕਰਿ ਹਾਰੀ ਬਹੁ ਜਤਨ ਨ ਤਿਹ ਰਤਿ ਵਹਿ ਦਈ ॥
करि हारी बहु जतन न तिह रति वहि दई ॥

(शाह परि) बहुप्रयत्नेन पराजितः, परन्तु सः तस्याः रति-दानं न दत्तवान् ।

ਜੁ ਕਛੁ ਬਖਾਨੀ ਕੁਅਰ ਵਹੈ ਮਾਨਤ ਭਈ ॥
जु कछु बखानी कुअर वहै मानत भई ॥

राजकुमारः यत् उक्तवान् तत् स्वीकृतवान् ।

ਪਛਨ ਪਰ ਬੈਠਾਇ ਤਾਹਿ ਲੈਗੀ ਤਹਾ ॥
पछन पर बैठाइ ताहि लैगी तहा ॥

(शाः परि) तं तत्र पक्षेषु वहति स्म

ਹੋ ਪਿਯ ਪਿਯ ਰਟਤ ਬਿਹੰਗ ਜ੍ਯੋਂ ਕੁਅਰਿ ਪਰੀ ਜਹਾ ॥੭੨॥
हो पिय पिय रटत बिहंग ज्यों कुअरि परी जहा ॥७२॥

यत्र राज कुमारी 'पिया पिया' पक्षिवत् (पपिहे) शयानः आसीत्।72.

ਚਿਤ੍ਰ ਜਵਨ ਕੋ ਹੇਰਿ ਮੁਹਬਤਿ ਲਗਤ ਭੀ ॥
चित्र जवन को हेरि मुहबति लगत भी ॥

यस्य (राज कुमार) प्रतिबिम्बं प्रेम्णा (राज कुमारी) ,

ਤਾ ਕੋ ਦਰਸ ਪ੍ਰਤਛਿ ਜਬੈ ਪਾਵਤ ਭਈ ॥
ता को दरस प्रतछि जबै पावत भई ॥

यदा सः प्रत्यक्षं दर्शनं प्राप्तवान् तदा ।

ਕੁਅਰਿ ਚਹਤ ਜੋ ਹੁਤੀ ਬਿਧਾਤੈ ਸੋ ਕਰੀ ॥
कुअरि चहत जो हुती बिधातै सो करी ॥

अतः, विधाता राज कुमारी इच्छितं तत् अकरोत्।

ਹੋ ਬਨ ਬਸੰਤ ਕੀ ਭਾਤਿ ਸੁ ਝਰਿ ਝਰਿ ਭੀ ਹਰੀ ॥੭੩॥
हो बन बसंत की भाति सु झरि झरि भी हरी ॥७३॥

बन्न् इव (शरत्) पतित्वा वसन्तकाले हरिता (पुनः) अभवत्। ७३ इति ।

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਜਬ ਦਰਸਨ ਤ੍ਰਿਯ ਕਾ ਪਿਯ ਕਰਾ ॥
जब दरसन त्रिय का पिय करा ॥

यदा राज कुमारी स्वप्रेमिकाम् अपश्यत्

ਖਾਨ ਪਾਨ ਆਗੇ ਲੈ ਧਰਾ ॥
खान पान आगे लै धरा ॥

अतः भोजनं पेयं च अग्रे गृह्यताम्।

ਬਿਬਿਧ ਬਿਧਨ ਕੇ ਅਮਲ ਮੰਗਾਏ ॥
बिबिध बिधन के अमल मंगाए ॥

सः अनेकविधं अमलं (औषधं) आह्वयत्।

ਬੈਠਿ ਕੁਅਰਿ ਕੇ ਤੀਰ ਚੜਾਏ ॥੭੪॥
बैठि कुअरि के तीर चड़ाए ॥७४॥

तथा (राजकुमारः) राजकुमार्याः पार्श्वे उपविश्य उपरि अगच्छत्। ७४.