द्वयम् : १.
शाहस्य पुत्री अतीव प्रतिभाशाली, चतुरा, बुद्धिमान् च आसीत् ।
मनसि एकं पात्रं चिन्तयित्वा चतुर्भ्यः सन्देशं प्रेषितवान्। ७.
चतुर्विंशतिः : १.
चत्वारः पृथक् पृथक् प्रेषिताः
न च कस्यचित् रहस्यं अन्यस्मै कथयति स्म।
(सः) सखीं एवं उपदिष्टवान्
राजकुमारान् च आमन्त्रितवान्। ८.
शाहस्य पुत्री सखीम् अवदत्।
द्वयम् : १.
यथा राज्ञः पुत्रा आगमिष्यन्ति भव्यसङ्ग्रहाः।
मम द्वारं त्रिवारं ठोकन्। ९.
यदा नृपस्य प्रथमः पुत्रः परिधाय आगतः |
अतः सखी आगत्य तस्य द्वारं ठोकितवान्। १०.
चतुर्विंशतिः : १.
तदा कुमारी 'हि हि' इति शब्दमुच्चारयितुं आरब्धा ।
हस्ताः च वक्षःस्थले ताडयितुं आरब्धाः।
मम द्वारे कश्चन स्थितः अस्ति।
अतः अहं बहु भीतः अस्मि। ११.
(ततः) राज्ञः पुत्रं प्रयत्नमब्रवीत्।
चतुर्णां वक्षःस्थलेषु एकं प्रविशतु।
(त्वं) वक्षसि निगूढं तिष्ठसि।
तत् दृष्ट्वा जनाः निराशाः गृहं प्रत्यागमिष्यन्ति। १२.
एवं तं पेटीयां स्थापयतु
राज्ञः द्वितीयं पुत्रं च आहूतवान्।
(यदा सः गृहम् आगतः) तदा सखी तस्य पादं मुद्रितवान्
अन्यस्मिन् वक्षसि च तं निरुद्धवान्। १३.
द्वयम् : १.
अनेन युक्त्या चतुर्णां वक्षःस्थलेषु राज्ञः पुत्राः चत्वारः
वेषं च कृत्वा सा तयोः पितुः (राजस्य) गृहं गतवती। १४.
चतुर्विंशतिः : १.
चत्वारि अपि वक्षःस्थलेन गृहीतवान्
राज्ञः द्वारं च प्राप्य।
यदा सः राज्ञः रूपं दृष्टवान्
(ततः) सः चत्वारि पेटीः नदीयां क्षिप्तवान्। १५.
द्वयम् : १.
राजा वक्षःस्थलं हृत्वा नद्यां प्रक्षिपत् ।
छत्राणि सर्वाणि वञ्चितानि आसन्, न कश्चित् (एतत् युक्तिः) विचारयितुं शक्नोति स्म। 16.
चतुर्विंशतिः : १.
सर्वे जनाः धन्यः इति वक्तुं प्रवृत्ताः।
मूर्खाः तु भेदं न अवगच्छन्।
राजा तं परं भक्तं मन्यते स्म
(यतो हि) तेन राज्ञः एतावत् धनं दत्तम् आसीत्। १७.
अथ राजा एवं उक्तवान्
यत् शाहपुत्री तावत् धनं सञ्चितवती,
निधिं उद्घाट्य तस्मै तावत् धनं ददातु।
(राजा) मन्त्रिभ्यः उक्तवान् यत् मा विलम्बः करणीयः इति। १८.
(तस्मै दत्तः) चत्वारः वक्षःस्थलानि (पूरितानि) अशरफीभिः।