श्री दसम् ग्रन्थः

पुटः - 1159


ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਸਾਹ ਸੁਤਾ ਅਤਿ ਪਤਿਬ੍ਰਤਾ ਅਧਿਕ ਚਤੁਰ ਮਤਿਵਾਨ ॥
साह सुता अति पतिब्रता अधिक चतुर मतिवान ॥

शाहस्य पुत्री अतीव प्रतिभाशाली, चतुरा, बुद्धिमान् च आसीत् ।

ਚਾਰਹੁ ਪਠਿਯੋ ਸੰਦੇਸ ਲਿਖਿ ਚਿਤ ਚਰਿਤ੍ਰ ਇਕ ਆਨ ॥੭॥
चारहु पठियो संदेस लिखि चित चरित्र इक आन ॥७॥

मनसि एकं पात्रं चिन्तयित्वा चतुर्भ्यः सन्देशं प्रेषितवान्। ७.

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਜੁਦੋ ਜੁਦੋ ਲਿਖਿ ਚਹੂੰਨ ਪਠਾਯੋ ॥
जुदो जुदो लिखि चहूंन पठायो ॥

चत्वारः पृथक् पृथक् प्रेषिताः

ਕਿਸ ਕੋ ਭੇਦ ਨ ਕਿਸੂ ਜਤਾਯੋ ॥
किस को भेद न किसू जतायो ॥

न च कस्यचित् रहस्यं अन्यस्मै कथयति स्म।

ਸਖੀ ਭਏ ਇਹ ਭਾਤਿ ਸਿਖਾਇਸਿ ॥
सखी भए इह भाति सिखाइसि ॥

(सः) सखीं एवं उपदिष्टवान्

ਰਾਜ ਕੁਮਾਰਨ ਬੋਲਿ ਪਠਾਇਸਿ ॥੮॥
राज कुमारन बोलि पठाइसि ॥८॥

राजकुमारान् च आमन्त्रितवान्। ८.

ਸਾਹੁ ਸੁਤਾ ਬਾਚ ਸਖੀ ਸੋ ॥
साहु सुता बाच सखी सो ॥

शाहस्य पुत्री सखीम् अवदत्।

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਜਿਮਿ ਜਿਮਿ ਨ੍ਰਿਪ ਸੁਤ ਆਇ ਹੈ ਉਤਮ ਭੇਖ ਸੁ ਧਾਰਿ ॥
जिमि जिमि न्रिप सुत आइ है उतम भेख सु धारि ॥

यथा राज्ञः पुत्रा आगमिष्यन्ति भव्यसङ्ग्रहाः।

ਤਿਮਿ ਤਿਮਿ ਪਗਨ ਖਰਾਕ ਤੈ ਕਿਜਿਯੋ ਮੇਰੇ ਦ੍ਵਾਰ ॥੯॥
तिमि तिमि पगन खराक तै किजियो मेरे द्वार ॥९॥

मम द्वारं त्रिवारं ठोकन्। ९.

ਪ੍ਰਥਮ ਪੁਤ੍ਰ ਜਬ ਨ੍ਰਿਪਤਿ ਕੋ ਆਯੋ ਭੇਖ ਸੁ ਧਾਰਿ ॥
प्रथम पुत्र जब न्रिपति को आयो भेख सु धारि ॥

यदा नृपस्य प्रथमः पुत्रः परिधाय आगतः |

ਪਾਇਨ ਕੋ ਖਟਕੋ ਕਿਯੋ ਆਨਿ ਸਖੀ ਤਿਹ ਦ੍ਵਾਰ ॥੧੦॥
पाइन को खटको कियो आनि सखी तिह द्वार ॥१०॥

अतः सखी आगत्य तस्य द्वारं ठोकितवान्। १०.

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਹਾ ਹਾ ਪਦ ਤਬ ਤਰੁਨਿ ਉਚਾਰੋ ॥
हा हा पद तब तरुनि उचारो ॥

तदा कुमारी 'हि हि' इति शब्दमुच्चारयितुं आरब्धा ।

ਹਾਥਨ ਕੌ ਛਤਿਯਾ ਪਰ ਮਾਰੋ ॥
हाथन कौ छतिया पर मारो ॥

हस्ताः च वक्षःस्थले ताडयितुं आरब्धाः।

ਕੋਊ ਆਹਿ ਦ੍ਵਾਰ ਮੁਹਿ ਠਾਢਾ ॥
कोऊ आहि द्वार मुहि ठाढा ॥

मम द्वारे कश्चन स्थितः अस्ति।

ਤਾ ਤੇ ਅਧਿਕ ਤ੍ਰਾਸ ਮੁਹਿ ਬਾਢਾ ॥੧੧॥
ता ते अधिक त्रास मुहि बाढा ॥११॥

अतः अहं बहु भीतः अस्मि। ११.

ਨ੍ਰਿਪ ਸੁਤ ਕਹਿਯੋ ਜਤਨ ਇਕ ਕਰੋ ॥
न्रिप सुत कहियो जतन इक करो ॥

(ततः) राज्ञः पुत्रं प्रयत्नमब्रवीत्।

ਚਾਰਿ ਸੰਦੂਕ ਹੈਂ ਇਕ ਮੈ ਪਰੋ ॥
चारि संदूक हैं इक मै परो ॥

चतुर्णां वक्षःस्थलेषु एकं प्रविशतु।

ਏਕ ਸੰਦੂਕ ਮਾਝ ਰਹਿਯੋ ਦੁਰਿ ॥
एक संदूक माझ रहियो दुरि ॥

(त्वं) वक्षसि निगूढं तिष्ठसि।

ਜੈ ਹੈ ਲੋਕ ਬਿਲੋਕ ਬਿਮੁਖ ਘਰ ॥੧੨॥
जै है लोक बिलोक बिमुख घर ॥१२॥

तत् दृष्ट्वा जनाः निराशाः गृहं प्रत्यागमिष्यन्ति। १२.

ਇਮਿ ਸੰਦੂਕ ਭੀਤਰ ਤਿਹ ਡਾਰੋ ॥
इमि संदूक भीतर तिह डारो ॥

एवं तं पेटीयां स्थापयतु

ਦੁਤਿਯ ਨ੍ਰਿਪਤਿ ਕੋ ਪੁਤ੍ਰ ਹਕਾਰੋ ॥
दुतिय न्रिपति को पुत्र हकारो ॥

राज्ञः द्वितीयं पुत्रं च आहूतवान्।

ਪਗ ਖਟਕੋ ਸਹਚਰਿ ਤਬ ਕੀਨੋ ॥
पग खटको सहचरि तब कीनो ॥

(यदा सः गृहम् आगतः) तदा सखी तस्य पादं मुद्रितवान्

ਦੁਤਿਯ ਸੰਦੂਕ ਡਾਰਿ ਤਿਹ ਦੀਨੋ ॥੧੩॥
दुतिय संदूक डारि तिह दीनो ॥१३॥

अन्यस्मिन् वक्षसि च तं निरुद्धवान्। १३.

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਇਹ ਛਲ ਨ੍ਰਿਪ ਕੇ ਚਾਰਿ ਸੁਤ ਚਹੂੰ ਸੰਦੂਕਨ ਡਾਰਿ ॥
इह छल न्रिप के चारि सुत चहूं संदूकन डारि ॥

अनेन युक्त्या चतुर्णां वक्षःस्थलेषु राज्ञः पुत्राः चत्वारः

ਤਿਨ ਪਿਤੁ ਗ੍ਰਿਹ ਪਯਾਨੋ ਕਿਯੋ ਉਤਿਮ ਭੇਖ ਸੁ ਧਾਰਿ ॥੧੪॥
तिन पितु ग्रिह पयानो कियो उतिम भेख सु धारि ॥१४॥

वेषं च कृत्वा सा तयोः पितुः (राजस्य) गृहं गतवती। १४.

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਚਾਰਿ ਸੰਦੂਕ ਸੰਗ ਲੀਨੇ ਕਰ ॥
चारि संदूक संग लीने कर ॥

चत्वारि अपि वक्षःस्थलेन गृहीतवान्

ਪਹੁਚਤ ਭਈ ਨ੍ਰਿਪਤਿ ਕੈ ਦਰ ਪਰ ॥
पहुचत भई न्रिपति कै दर पर ॥

राज्ञः द्वारं च प्राप्य।

ਜਬ ਰਾਜਾ ਕੋ ਰੂਪ ਨਿਹਾਰਿਯੋ ॥
जब राजा को रूप निहारियो ॥

यदा सः राज्ञः रूपं दृष्टवान्

ਤਾ ਪਰ ਵਾਰ ਨਦੀ ਤਿਨ ਡਾਰਿਯੋ ॥੧੫॥
ता पर वार नदी तिन डारियो ॥१५॥

(ततः) सः चत्वारि पेटीः नदीयां क्षिप्तवान्। १५.

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਵਾਰਿ ਸੰਦੂਕ ਨ੍ਰਿਪਾਲ ਪਰ ਦਏ ਨਦੀ ਮੈ ਡਾਰਿ ॥
वारि संदूक न्रिपाल पर दए नदी मै डारि ॥

राजा वक्षःस्थलं हृत्वा नद्यां प्रक्षिपत् ।

ਸਭ ਛਤ੍ਰਿਨ ਛਿਨ ਮੋ ਛਲਾ ਕੋਊ ਨ ਸਕਾ ਬਿਚਾਰ ॥੧੬॥
सभ छत्रिन छिन मो छला कोऊ न सका बिचार ॥१६॥

छत्राणि सर्वाणि वञ्चितानि आसन्, न कश्चित् (एतत् युक्तिः) विचारयितुं शक्नोति स्म। 16.

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਧੰਨ੍ਯ ਧੰਨ੍ਯ ਸਭ ਲੋਕ ਬਖਾਨੈ ॥
धंन्य धंन्य सभ लोक बखानै ॥

सर्वे जनाः धन्यः इति वक्तुं प्रवृत्ताः।

ਭੇਦ ਅਭੇਦ ਨ ਮੂਰਖ ਜਾਨੈ ॥
भेद अभेद न मूरख जानै ॥

मूर्खाः तु भेदं न अवगच्छन्।

ਭੂਪ ਭਗਤਿ ਤਿਹ ਅਧਿਕ ਬਿਚਾਰਿਯੋ ॥
भूप भगति तिह अधिक बिचारियो ॥

राजा तं परं भक्तं मन्यते स्म

ਨ੍ਰਿਪ ਪਰ ਦਰਬੁ ਇਤੋ ਜਿਨ ਵਾਰਿਯੋ ॥੧੭॥
न्रिप पर दरबु इतो जिन वारियो ॥१७॥

(यतो हि) तेन राज्ञः एतावत् धनं दत्तम् आसीत्। १७.

ਤਬ ਰਾਜੇ ਇਹ ਭਾਤਿ ਉਚਾਰਿਯੋ ॥
तब राजे इह भाति उचारियो ॥

अथ राजा एवं उक्तवान्

ਸਾਹ ਸੁਤਾ ਜੇਤੋ ਧਨ ਵਾਰਿਯੋ ॥
साह सुता जेतो धन वारियो ॥

यत् शाहपुत्री तावत् धनं सञ्चितवती,

ਛੋਰਿ ਭੰਡਾਰ ਤਿਤੋ ਤਿਹ ਦੀਜੈ ॥
छोरि भंडार तितो तिह दीजै ॥

निधिं उद्घाट्य तस्मै तावत् धनं ददातु।

ਮੰਤ੍ਰਨ ਕਹਾ ਬਿਲੰਬ ਨ ਕੀਜੈ ॥੧੮॥
मंत्रन कहा बिलंब न कीजै ॥१८॥

(राजा) मन्त्रिभ्यः उक्तवान् यत् मा विलम्बः करणीयः इति। १८.

ਚਾਰਿ ਸੰਦੂਕ ਅਸਰਫੀ ਦੀਨੀ ॥
चारि संदूक असरफी दीनी ॥

(तस्मै दत्तः) चत्वारः वक्षःस्थलानि (पूरितानि) अशरफीभिः।