खड्गकवचविभूषिता राक्षसा महाक्रोधाः |
योद्धाः युद्ध-अग्रभागस्य सम्मुखाः आसन्, तेषु कश्चन अपि तस्य पदानि पुनः अनुसरणं कर्तुं न जानाति।
शूराः योद्धवः गर्जन्ति स्म युद्धे ॥७॥
पौरि
युद्धतुरही निनादन्तोत्साहदुन्दुभिश्च युद्धक्षेत्रे गर्जन्ति स्म |
शूलाः डुलन्ति स्म, ध्वजानां तेजस्वीः लटकाः च स्फुरन्ति स्म ।
ढोल-तुरही च प्रतिध्वनितौ चिन्ता जटा इव मत्तः इव निद्रां कुर्वन्तः आसन्।
दुर्गा राक्षसाश्च युद्धं कृतवन्तः यत्र घोरं सङ्गीतं वाद्यते ।
शूराः योद्धवः शाखायाः सह लसन्तः phylianthus emblica इव खड्गैः विदारिताः आसन् ।
केचन खड्गेन च्छिन्नाः भ्रमन्ति उन्मत्तमत्ताः इव।
केचन गुल्मात् उद्धृताः भवन्ति यथा वालुकायाः सुवर्णस्य पानस्य प्रक्रिया।
गदाः शूलाः खड्गाः बाणाः च वास्तविकत्वरया प्रहृताः भवन्ति।
कृष्णसर्पाः दंष्ट्राः क्रुद्धाः वीराः म्रियन्ते इति भासते।८।
पौरि
चण्डी इत्यस्य तीव्रं महिमाम् दृष्ट्वा युद्धक्षेत्रे तुरहीः ध्वनिं कृतवन्तः ।
अत्यन्तक्रुद्धा दैत्याश्चतुर्पार्श्वतः |
खड्गहस्तेषु धारयन्तः युद्धे सुशूरतया युद्धं कृतवन्तः ।
एते उग्रवादिनः युद्धक्षेत्रात् कदापि न पलायितवन्तः ।
अत्यन्तं क्रुद्धाः ते स्वपङ्क्तौ हन्तुं मारयन्तु इति उद्घोषयन्ति स्म।
तीव्रमहिमा चण्डी योद्धान् हत्वा क्षेत्रे क्षिपत् |
विद्युत् मीनारान् निर्मूलयित्वा शिरसा क्षिप्तवती इति भासते स्म।9.
पौरि
ताडितः दुन्दुभिश्च सेनाः परस्परं आक्रमितवन्तः ।
देवी इस्पातसिंहायाः नृत्यं कृतवती।
आघातं च ददौ महिषं दानवमुदरं मर्दयन्तम् |
(खड्गः) वृक्कं आन्त्रं पृष्ठपार्श्वं च विदारयति स्म।
मम मनसि यत् किमपि आगतं तत् मया कथितम्।
धूम्केतुः (शूटिंग् स्टारः) स्वस्य शीर्षग्रन्थिं प्रदर्शितवान् इति भासते।१०।
पौरि
ताडिताः भेषाः सेनाः परस्परं निकटयुद्धं कुर्वन्ति ।
देवदानवः खड्गान् आकृष्य।
तान् च प्रहृत्य योद्धान् हत्वा पुनः पुनः।
यथा रक्ता ओचरवर्णः वस्त्रेभ्यः प्रक्षालितः भवति तथा रक्तं जलप्रपातवत् प्रवहति ।
राक्षसस्त्रियः युद्धं पश्यन्ति, स्वमञ्चेषु उपविश्य ।
दुर्गायानेन दानवानां मध्ये कोलाहलः उत्पन्नः।।11।।
पौरि
शतसहस्राणि तुरङ्गाः परस्परं प्रतिध्वनयन्ति ।
अत्यन्तं क्रुद्धाः राक्षसाः न पलायन्ते युद्धक्षेत्रात् ।
सर्वे योधाः सिंह इव गर्जन्ति।
धनुषां प्रसारयन्ति, तस्य पुरतः बाणान् विदारयन्ति दुर्गा।।12।।
पौरि
द्वन्द्वशृङ्खलाः तुरङ्गाः रणक्षेत्रे ध्वनितवन्तः ।
जटाकुण्डलाः राक्षसाधिपाः रजसा आवृताः।
तेषां नासिकामुलूखल इव मुखानि च निचलानि इव दृश्यन्ते।
देव्या पुरतः शूरा दीर्घश्मश्रुधारिणः |
देवराज इत्यादयः योद्धाः युद्धे श्रान्ताः अभवन्, परन्तु शूराः योद्धाः स्वस्थानात् निवर्तयितुं न शक्तवन्तः ।
ते गर्जन्ति स्म। दुर्गां व्याप्ते कृष्णमेघ इव।13।
पौरि
गदचर्मवेष्टितं ढोलं ताडितं सेनाः परस्परं आक्रमणं कृतवन्तः ।
शूरा राक्षस-योद्धा दुर्गां व्याप्तवन्तः |
युद्धे महाज्ञाः प्रतिधावनं न जानन्ति।
देव्या हता स्वर्गं ययुः अन्ते ॥१४॥
पौरि
सेनानां युद्धप्रज्वलनेन सह असंख्यतूर्याः ध्वनिताः ।
उभौ देवासुरौ पुरुषमहिष इव महत् कोलाहलं उत्थापितवन्तौ।
क्रुद्धा राक्षसाः प्रहरन्ति प्रहारं व्रणकारिणः |