श्री दसम् ग्रन्थः

पुटः - 121


ਰਾਕਸਿ ਆਏ ਰੋਹਲੇ ਤਰਵਾਰੀ ਬਖਤਰ ਸਜੇ ॥
राकसि आए रोहले तरवारी बखतर सजे ॥

खड्गकवचविभूषिता राक्षसा महाक्रोधाः |

ਜੁਟੇ ਸਉਹੇ ਜੁਧ ਨੂੰ ਇਕ ਜਾਤ ਨ ਜਾਣਨ ਭਜੇ ॥
जुटे सउहे जुध नूं इक जात न जाणन भजे ॥

योद्धाः युद्ध-अग्रभागस्य सम्मुखाः आसन्, तेषु कश्चन अपि तस्य पदानि पुनः अनुसरणं कर्तुं न जानाति।

ਖੇਤ ਅੰਦਰਿ ਜੋਧੇ ਗਜੇ ॥੭॥
खेत अंदरि जोधे गजे ॥७॥

शूराः योद्धवः गर्जन्ति स्म युद्धे ॥७॥

ਪਉੜੀ ॥
पउड़ी ॥

पौरि

ਜੰਗ ਮੁਸਾਫਾ ਬਜਿਆ ਰਣ ਘੁਰੇ ਨਗਾਰੇ ਚਾਵਲੇ ॥
जंग मुसाफा बजिआ रण घुरे नगारे चावले ॥

युद्धतुरही निनादन्तोत्साहदुन्दुभिश्च युद्धक्षेत्रे गर्जन्ति स्म |

ਝੂਲਣ ਨੇਜੇ ਬੈਰਕਾ ਨੀਸਾਣ ਲਸਨਿ ਲਿਸਾਵਲੇ ॥
झूलण नेजे बैरका नीसाण लसनि लिसावले ॥

शूलाः डुलन्ति स्म, ध्वजानां तेजस्वीः लटकाः च स्फुरन्ति स्म ।

ਢੋਲ ਨਗਾਰੇ ਪਉਣ ਦੇ ਊਂਘਨ ਜਾਣ ਜਟਾਵਲੇ ॥
ढोल नगारे पउण दे ऊंघन जाण जटावले ॥

ढोल-तुरही च प्रतिध्वनितौ चिन्ता जटा इव मत्तः इव निद्रां कुर्वन्तः आसन्।

ਦੁਰਗਾ ਦਾਨੋ ਡਹੇ ਰਣ ਨਾਦ ਵਜਨ ਖੇਤੁ ਭੀਹਾਵਲੇ ॥
दुरगा दानो डहे रण नाद वजन खेतु भीहावले ॥

दुर्गा राक्षसाश्च युद्धं कृतवन्तः यत्र घोरं सङ्गीतं वाद्यते ।

ਬੀਰ ਪਰੋਤੇ ਬਰਛੀਏਂ ਜਣ ਡਾਲ ਚਮੁਟੇ ਆਵਲੇ ॥
बीर परोते बरछीएं जण डाल चमुटे आवले ॥

शूराः योद्धवः शाखायाः सह लसन्तः phylianthus emblica इव खड्गैः विदारिताः आसन् ।

ਇਕ ਵਢੇ ਤੇਗੀ ਤੜਫੀਅਨ ਮਦ ਪੀਤੇ ਲੋਟਨਿ ਬਾਵਲੇ ॥
इक वढे तेगी तड़फीअन मद पीते लोटनि बावले ॥

केचन खड्गेन च्छिन्नाः भ्रमन्ति उन्मत्तमत्ताः इव।

ਇਕ ਚੁਣ ਚੁਣ ਝਾੜਉ ਕਢੀਅਨ ਰੇਤ ਵਿਚੋਂ ਸੁਇਨਾ ਡਾਵਲੇ ॥
इक चुण चुण झाड़उ कढीअन रेत विचों सुइना डावले ॥

केचन गुल्मात् उद्धृताः भवन्ति यथा वालुकायाः सुवर्णस्य पानस्य प्रक्रिया।

ਗਦਾ ਤ੍ਰਿਸੂਲਾਂ ਬਰਛੀਆਂ ਤੀਰ ਵਗਨ ਖਰੇ ਉਤਾਵਲੇ ॥
गदा त्रिसूलां बरछीआं तीर वगन खरे उतावले ॥

गदाः शूलाः खड्गाः बाणाः च वास्तविकत्वरया प्रहृताः भवन्ति।

ਜਣ ਡਸੇ ਭੁਜੰਗਮ ਸਾਵਲੇ ਮਰ ਜਾਵਨ ਬੀਰ ਰੁਹਾਵਲੇ ॥੮॥
जण डसे भुजंगम सावले मर जावन बीर रुहावले ॥८॥

कृष्णसर्पाः दंष्ट्राः क्रुद्धाः वीराः म्रियन्ते इति भासते।८।

ਪਉੜੀ ॥
पउड़ी ॥

पौरि

ਦੇਖਨ ਚੰਡ ਪ੍ਰਚੰਡ ਨੂੰ ਰਣ ਘੁਰੇ ਨਗਾਰੇ ॥
देखन चंड प्रचंड नूं रण घुरे नगारे ॥

चण्डी इत्यस्य तीव्रं महिमाम् दृष्ट्वा युद्धक्षेत्रे तुरहीः ध्वनिं कृतवन्तः ।

ਧਾਏ ਰਾਕਸਿ ਰੋਹਲੇ ਚਉਗਿਰਦੋ ਭਾਰੇ ॥
धाए राकसि रोहले चउगिरदो भारे ॥

अत्यन्तक्रुद्धा दैत्याश्चतुर्पार्श्वतः |

ਹਥੀਂ ਤੇਗਾਂ ਪਕੜਿ ਕੈ ਰਣ ਭਿੜੇ ਕਰਾਰੇ ॥
हथीं तेगां पकड़ि कै रण भिड़े करारे ॥

खड्गहस्तेषु धारयन्तः युद्धे सुशूरतया युद्धं कृतवन्तः ।

ਕਦੇ ਨ ਨਠੇ ਜੁਧ ਤੇ ਜੋਧੇ ਜੁਝਾਰੇ ॥
कदे न नठे जुध ते जोधे जुझारे ॥

एते उग्रवादिनः युद्धक्षेत्रात् कदापि न पलायितवन्तः ।

ਦਿਲ ਵਿਚ ਰੋਹ ਬਢਾਇ ਕੈ ਮਾਰਿ ਮਾਰਿ ਪੁਕਾਰੇ ॥
दिल विच रोह बढाइ कै मारि मारि पुकारे ॥

अत्यन्तं क्रुद्धाः ते स्वपङ्क्तौ हन्तुं मारयन्तु इति उद्घोषयन्ति स्म।

ਮਾਰੇ ਚੰਡ ਪ੍ਰਚੰਡ ਨੈ ਬੀਰ ਖੇਤ ਉਤਾਰੇ ॥
मारे चंड प्रचंड नै बीर खेत उतारे ॥

तीव्रमहिमा चण्डी योद्धान् हत्वा क्षेत्रे क्षिपत् |

ਮਾਰੇ ਜਾਪਨ ਬਿਜੁਲੀ ਸਿਰਭਾਰ ਮੁਨਾਰੇ ॥੯॥
मारे जापन बिजुली सिरभार मुनारे ॥९॥

विद्युत् मीनारान् निर्मूलयित्वा शिरसा क्षिप्तवती इति भासते स्म।9.

ਪਉੜੀ ॥
पउड़ी ॥

पौरि

ਚੋਟ ਪਈ ਦਮਾਮੇ ਦਲਾਂ ਮੁਕਾਬਲਾ ॥
चोट पई दमामे दलां मुकाबला ॥

ताडितः दुन्दुभिश्च सेनाः परस्परं आक्रमितवन्तः ।

ਦੇਵੀ ਦਸਤ ਨਚਾਈ ਸੀਹਣ ਸਾਰਦੀ ॥
देवी दसत नचाई सीहण सारदी ॥

देवी इस्पातसिंहायाः नृत्यं कृतवती।

ਪੇਟ ਮਲੰਦੇ ਲਾਈ ਮਹਖੇ ਦੈਤ ਨੂੰ ॥
पेट मलंदे लाई महखे दैत नूं ॥

आघातं च ददौ महिषं दानवमुदरं मर्दयन्तम् |

ਗੁਰਦੇ ਆਂਦਾ ਖਾਈ ਨਾਲੇ ਰੁਕੜੇ ॥
गुरदे आंदा खाई नाले रुकड़े ॥

(खड्गः) वृक्कं आन्त्रं पृष्ठपार्श्वं च विदारयति स्म।

ਜੇਹੀ ਦਿਲ ਵਿਚ ਆਈ ਕਹੀ ਸੁਣਾਇ ਕੈ ॥
जेही दिल विच आई कही सुणाइ कै ॥

मम मनसि यत् किमपि आगतं तत् मया कथितम्।

ਚੋਟੀ ਜਾਣ ਦਿਖਾਈ ਤਾਰੇ ਧੂਮਕੇਤ ॥੧੦॥
चोटी जाण दिखाई तारे धूमकेत ॥१०॥

धूम्केतुः (शूटिंग् स्टारः) स्वस्य शीर्षग्रन्थिं प्रदर्शितवान् इति भासते।१०।

ਪਉੜੀ ॥
पउड़ी ॥

पौरि

ਚੋਟਾਂ ਪਵਨ ਨਗਾਰੇ ਅਣੀਆਂ ਜੁਟੀਆਂ ॥
चोटां पवन नगारे अणीआं जुटीआं ॥

ताडिताः भेषाः सेनाः परस्परं निकटयुद्धं कुर्वन्ति ।

ਧੂਹ ਲਈਆਂ ਤਰਵਾਰੀ ਦੇਵਾਂ ਦਾਨਵੀ ॥
धूह लईआं तरवारी देवां दानवी ॥

देवदानवः खड्गान् आकृष्य।

ਵਾਹਨ ਵਾਰੋ ਵਾਰੀ ਸੂਰੇ ਸੰਘਰੇ ॥
वाहन वारो वारी सूरे संघरे ॥

तान् च प्रहृत्य योद्धान् हत्वा पुनः पुनः।

ਵਗੈ ਰਤੁ ਝੁਲਾਰੀ ਜਿਉ ਗੇਰੂ ਬਾਬਤ੍ਰਾ ॥
वगै रतु झुलारी जिउ गेरू बाबत्रा ॥

यथा रक्ता ओचरवर्णः वस्त्रेभ्यः प्रक्षालितः भवति तथा रक्तं जलप्रपातवत् प्रवहति ।

ਦੇਖਨ ਬੈਠ ਅਟਾਰੀ ਨਾਰੀ ਰਾਕਸਾਂ ॥
देखन बैठ अटारी नारी राकसां ॥

राक्षसस्त्रियः युद्धं पश्यन्ति, स्वमञ्चेषु उपविश्य ।

ਪਾਈ ਧੂਮ ਸਵਾਰੀ ਦੁਰਗਾ ਦਾਨਵੀ ॥੧੧॥
पाई धूम सवारी दुरगा दानवी ॥११॥

दुर्गायानेन दानवानां मध्ये कोलाहलः उत्पन्नः।।11।।

ਪਉੜੀ ॥
पउड़ी ॥

पौरि

ਲਖ ਨਗਾਰੇ ਵਜਨ ਆਮ੍ਹੋ ਸਾਮ੍ਹਣੇ ॥
लख नगारे वजन आम्हो साम्हणे ॥

शतसहस्राणि तुरङ्गाः परस्परं प्रतिध्वनयन्ति ।

ਰਾਕਸ ਰਣੋ ਨ ਭਜਨ ਰੋਹੇ ਰੋਹਲੇ ॥
राकस रणो न भजन रोहे रोहले ॥

अत्यन्तं क्रुद्धाः राक्षसाः न पलायन्ते युद्धक्षेत्रात् ।

ਸੀਹਾਂ ਵਾਂਗੂ ਗਜਣ ਸਭੇ ਸੂਰਮੇ ॥
सीहां वांगू गजण सभे सूरमे ॥

सर्वे योधाः सिंह इव गर्जन्ति।

ਤਣਿ ਤਣਿ ਕੈਬਰ ਛਡਨ ਦੁਰਗਾ ਸਾਮਣੇ ॥੧੨॥
तणि तणि कैबर छडन दुरगा सामणे ॥१२॥

धनुषां प्रसारयन्ति, तस्य पुरतः बाणान् विदारयन्ति दुर्गा।।12।।

ਪਉੜੀ ॥
पउड़ी ॥

पौरि

ਘੁਰੇ ਨਗਾਰੇ ਦੋਹਰੇ ਰਣ ਸੰਗਲੀਆਲੇ ॥
घुरे नगारे दोहरे रण संगलीआले ॥

द्वन्द्वशृङ्खलाः तुरङ्गाः रणक्षेत्रे ध्वनितवन्तः ।

ਧੂੜਿ ਲਪੇਟੇ ਧੂਹਰੇ ਸਿਰਦਾਰ ਜਟਾਲੇ ॥
धूड़ि लपेटे धूहरे सिरदार जटाले ॥

जटाकुण्डलाः राक्षसाधिपाः रजसा आवृताः।

ਉਖਲੀਆਂ ਨਾਸਾ ਜਿਨਾ ਮੁਹਿ ਜਾਪਨ ਆਲੇ ॥
उखलीआं नासा जिना मुहि जापन आले ॥

तेषां नासिकामुलूखल इव मुखानि च निचलानि इव दृश्यन्ते।

ਧਾਏ ਦੇਵੀ ਸਾਹਮਣੇ ਬੀਰ ਮੁਛਲੀਆਲੇ ॥
धाए देवी साहमणे बीर मुछलीआले ॥

देव्या पुरतः शूरा दीर्घश्मश्रुधारिणः |

ਸੁਰਪਤ ਜੇਹੇ ਲੜ ਹਟੇ ਬੀਰ ਟਲੇ ਨ ਟਾਲੇ ॥
सुरपत जेहे लड़ हटे बीर टले न टाले ॥

देवराज इत्यादयः योद्धाः युद्धे श्रान्ताः अभवन्, परन्तु शूराः योद्धाः स्वस्थानात् निवर्तयितुं न शक्तवन्तः ।

ਗਜੇ ਦੁਰਗਾ ਘੇਰਿ ਕੈ ਜਣੁ ਘਣੀਅਰ ਕਾਲੇ ॥੧੩॥
गजे दुरगा घेरि कै जणु घणीअर काले ॥१३॥

ते गर्जन्ति स्म। दुर्गां व्याप्ते कृष्णमेघ इव।13।

ਪਉੜੀ ॥
पउड़ी ॥

पौरि

ਚੋਟ ਪਈ ਖਰਚਾਮੀ ਦਲਾਂ ਮੁਕਾਬਲਾ ॥
चोट पई खरचामी दलां मुकाबला ॥

गदचर्मवेष्टितं ढोलं ताडितं सेनाः परस्परं आक्रमणं कृतवन्तः ।

ਘੇਰ ਲਈ ਵਰਿਆਮੀ ਦੁਰਗਾ ਆਇ ਕੈ ॥
घेर लई वरिआमी दुरगा आइ कै ॥

शूरा राक्षस-योद्धा दुर्गां व्याप्तवन्तः |

ਰਾਕਸ ਵਡੇ ਅਲਾਮੀ ਭਜ ਨ ਜਾਣਦੇ ॥
राकस वडे अलामी भज न जाणदे ॥

युद्धे महाज्ञाः प्रतिधावनं न जानन्ति।

ਅੰਤ ਹੋਏ ਸੁਰਗਾਮੀ ਮਾਰੇ ਦੇਵਤਾ ॥੧੪॥
अंत होए सुरगामी मारे देवता ॥१४॥

देव्या हता स्वर्गं ययुः अन्ते ॥१४॥

ਪਉੜੀ ॥
पउड़ी ॥

पौरि

ਅਗਣਤ ਘੁਰੇ ਨਗਾਰੇ ਦਲਾਂ ਭਿੜੰਦਿਆਂ ॥
अगणत घुरे नगारे दलां भिड़ंदिआं ॥

सेनानां युद्धप्रज्वलनेन सह असंख्यतूर्याः ध्वनिताः ।

ਪਾਏ ਮਹਖਲ ਭਾਰੇ ਦੇਵਾਂ ਦਾਨਵਾਂ ॥
पाए महखल भारे देवां दानवां ॥

उभौ देवासुरौ पुरुषमहिष इव महत् कोलाहलं उत्थापितवन्तौ।

ਵਾਹਨ ਫਟ ਕਰਾਰੇ ਰਾਕਸਿ ਰੋਹਲੇ ॥
वाहन फट करारे राकसि रोहले ॥

क्रुद्धा राक्षसाः प्रहरन्ति प्रहारं व्रणकारिणः |