श्री दसम् ग्रन्थः

पुटः - 599


ਜਨੁ ਬਿਜੁਲ ਜੁਆਲ ਕਰਾਲ ਕਸੈ ॥੪੭੪॥
जनु बिजुल जुआल कराल कसै ॥४७४॥

सहस्राणि खड्गाः भव्यरूपेण दृश्यन्ते स्म तथा च सर्पाः प्रत्येकं अङ्गं दंशयन्ति इति भासते स्म, खड्गाः घोरविद्युत्प्रकाशवत् स्मितं कुर्वन्ति इव आसन्।४७४।

ਬਿਧੂਪ ਨਰਾਜ ਛੰਦ ॥
बिधूप नराज छंद ॥

VIDHOOP NARAJ STANZA

ਖਿਮੰਤ ਤੇਗ ਐਸ ਕੈ ॥
खिमंत तेग ऐस कै ॥

खड्गः एवं प्रकाशते

ਜੁਲੰਤ ਜ੍ਵਾਲ ਜੈਸ ਕੈ ॥
जुलंत ज्वाल जैस कै ॥

यथा अग्निः प्रकाश्यते।

ਹਸੰਤ ਜੇਮਿ ਕਾਮਿਣੰ ॥
हसंत जेमि कामिणं ॥

यथा वा स्त्री हसति, .

ਖਿਮੰਤ ਜਾਣੁ ਦਾਮਿਣੰ ॥੪੭੫॥
खिमंत जाणु दामिणं ॥४७५॥

खड्गाः स्फुरन्ति वह्निवत् वा स्मितं कन्या इव वा ज्वलन्तं विद्युद् इव वा।।475।।

ਬਹੰਤ ਦਾਇ ਘਾਇਣੰ ॥
बहंत दाइ घाइणं ॥

(खड्गः) दाओ सह गच्छति क्षतिं च करोति।

ਚਲੰਤ ਚਿਤ੍ਰ ਚਾਇਣੰ ॥
चलंत चित्र चाइणं ॥

चलचित्रं दर्शयति ।

ਗਿਰੰਤ ਅੰਗ ਭੰਗ ਇਉ ॥
गिरंत अंग भंग इउ ॥

अङ्गानि भग्नाः पतन्ति च एवं

ਬਨੇ ਸੁ ਜ੍ਵਾਲ ਜਾਲ ਜਿਉ ॥੪੭੬॥
बने सु ज्वाल जाल जिउ ॥४७६॥

व्रणं कुर्वन्तः चञ्चलचित्तविकार इव चलन्ति, भग्नाङ्गाः उल्का इव पतन्ति।४७६।

ਹਸੰਤ ਖੇਤਿ ਖਪਰੀ ॥
हसंत खेति खपरी ॥

खपर वली (कृष्णा) प्रान्तरे हसति।

ਭਕੰਤ ਭੂਤ ਭੈ ਧਰੀ ॥
भकंत भूत भै धरी ॥

भयप्रवर्तकाः भूताः भ्रमन्तः परितः गच्छन्ति।

ਖਿਮੰਤ ਜੇਮਿ ਦਾਮਿਣੀ ॥
खिमंत जेमि दामिणी ॥

(कालिहासः) विद्युत् इव ज्वलति।

ਨਚੰਤ ਹੇਰਿ ਕਾਮਿਣੀ ॥੪੭੭॥
नचंत हेरि कामिणी ॥४७७॥

देवी कालिका रणक्षेत्रे हसति भयङ्करा भूताः च विद्युद्ज्वलन्तवत्, तथैव स्वर्गकन्याः युद्धक्षेत्रं पश्यन्तः नृत्यन्ति च।४७७।

ਹਹੰਕ ਭੈਰਵੀ ਸੁਰੀ ॥
हहंक भैरवी सुरी ॥

भैरवी शक्ति अवहेलयति।

ਕਹੰਕ ਸਾਧ ਸਿਧਰੀ ॥
कहंक साध सिधरी ॥

(भगवती) या साधवः निर्देशयति (हसति) किमपि वदन्।

ਛਲੰਕ ਛਿਛ ਇਛਣੀ ॥
छलंक छिछ इछणी ॥

स्फुटाः (रक्तस्य) उद्भवन्ति।

ਬਹੰਤ ਤੇਗ ਤਿਛਣੀ ॥੪੭੮॥
बहंत तेग तिछणी ॥४७८॥

भैरवी उद्घोषयति योगिनयः हसन्ति, तीक्ष्णाः खड्गाः कामपूरकाः, प्रहारं प्रहरन्ति।478।

ਗਣੰਤ ਗੂੜ ਗੰਭਰੀ ॥
गणंत गूड़ गंभरी ॥

(कालि) अन्धकारं चिन्तयन् ।

ਸੁਭੰਤ ਸਿਪ ਸੌ ਭਰੀ ॥
सुभंत सिप सौ भरी ॥

कान्तिः घूंट इव अलङ्कृतः अस्ति।

ਚਲੰਤਿ ਚਿਤ੍ਰ ਚਾਪਣੀ ॥
चलंति चित्र चापणी ॥

चित्रैः धनुषां वहन् धावनं च |

ਜਪੰਤ ਜਾਪੁ ਜਾਪਣੀ ॥੪੭੯॥
जपंत जापु जापणी ॥४७९॥

देवी काली गम्भीरतापूर्वकं शवगणनं कृत्वा स्वस्य कटोरा रक्तेन पूरयति, भव्यं दृश्यते, सा प्रमादपूर्वकं गच्छति चित्रमिव दृश्यते, सा भगवतः नाम पुनः पुनः वदति।479।

ਪੁਅੰਤ ਸੀਸ ਈਸਣੀ ॥
पुअंत सीस ईसणी ॥

देवी बालकानां (माला) अर्पयति।

ਹਸੰਤ ਹਾਰ ਸੀਸਣੀ ॥
हसंत हार सीसणी ॥

(शिवस्य) शिरःहारः (सर्पः) हसति।

ਕਰੰਤ ਪ੍ਰੇਤ ਨਿਸਨੰ ॥
करंत प्रेत निसनं ॥

भूताः कोलाहलं कुर्वन्ति।

ਅਗੰਮਗੰਮ ਭਿਉ ਰਣੰ ॥੪੮੦॥
अगंमगंम भिउ रणं ॥४८०॥

कपालमालायां तारं कृत्वा कण्ठे स्थापयति, सा हसति, तत्र भूताः अपि दृश्यन्ते, युद्धक्षेत्रं च अगम्यं स्थानं जातम्।480।

ਭੁਜੰਗ ਪ੍ਰਯਾਤ ਛੰਦ ॥
भुजंग प्रयात छंद ॥

भुजंग प्रयात स्तन्जा

ਜਬੈ ਜੰਗ ਜੰਗੀ ਰਚਿਓ ਜੰਗ ਜੋਰੰ ॥
जबै जंग जंगी रचिओ जंग जोरं ॥

यदा 'जङ्गजङ्गी' (योद्धा नाम) बलेन युद्धम् आरब्धवान् (तदा) बहवः बाङ्के नायकाः मारिताः।

ਹਨੇ ਬੀਰ ਬੰਕੇ ਤਮੰ ਜਾਣੁ ਭੋਰੰ ॥
हने बीर बंके तमं जाणु भोरं ॥

(भाति) प्रात: अन्धकार: (अन्तर्धानं) इव।

ਤਬੈ ਕੋਪਿ ਗਰਜਿਓ ਕਲਕੀ ਅਵਤਾਰੰ ॥
तबै कोपि गरजिओ कलकी अवतारं ॥

तस्मिन् समये कल्की अवतारः क्रुद्धः गर्जति स्म।

ਸਜੇ ਸਰਬ ਸਸਤ੍ਰੰ ਧਸਿਓ ਲੋਹ ਧਾਰੰ ॥੪੮੧॥
सजे सरब ससत्रं धसिओ लोह धारं ॥४८१॥

यदा योद्धाः प्रबलं युद्धं कृतवन्तः तदा बहवः भव्याः योद्धवः मारिताः, ततः कल्किः गर्जन् सर्वैः शस्त्रैः अलङ्कृतः, इस्पातशस्त्रधारायां प्रविष्टः।४८१।

ਜਯਾ ਸਬਦ ਉਠੇ ਰਹੇ ਲੋਗ ਪੂਰੰ ॥
जया सबद उठे रहे लोग पूरं ॥

जय-जयकारस्य वचनं उत्थाय सर्वान् जनान् पूरितम्।

ਖੁਰੰ ਖੇਹ ਉਠੀ ਛੁਹੀ ਜਾਇ ਸੂਰੰ ॥
खुरं खेह उठी छुही जाइ सूरं ॥

(अश्वानाम्) खुरस्य रजः उड्डीय (सः) सूर्यं स्पृष्टवान्।

ਛੁਟੇ ਸ੍ਵਰਨਪੰਖੀ ਭਯੋ ਅੰਧਕਾਰੰ ॥
छुटे स्वरनपंखी भयो अंधकारं ॥

गताः स्वर्णपक्षिणः बाणाः (यस्य परिणामः अन्धकारः अभवत्)।

ਅੰਧਾਧੁੰਦ ਮਚੀ ਉਠੀ ਸਸਤ੍ਰ ਝਾਰੰ ॥੪੮੨॥
अंधाधुंद मची उठी ससत्र झारं ॥४८२॥

तत्र तादृशः गर्जनः शब्दः आसीत् यत् जनाः मायायां लीनाः अभवन्, अश्वपादरजः च आकाशं स्पृशितुं उच्चैः उत्थितः, रजः कारणात्, सुवर्णकिरणाः अन्तर्धानं कृत्वा अन्धकारः प्रबलः, तस्मिन् भ्रमे, तत्र क showe इति

ਹਣਿਓ ਜੋਰ ਜੰਗੰ ਤਜਿਓ ਸਰਬ ਸੈਣੰ ॥
हणिओ जोर जंगं तजिओ सरब सैणं ॥

जोर जङ्ग' (नामकः वीरः योद्धा) हतः, समग्रसेना पलायितवती ।

ਤ੍ਰਿਣੰ ਦੰਤ ਥਾਭੈ ਬਕੈ ਦੀਨ ਬੈਣੰ ॥
त्रिणं दंत थाभै बकै दीन बैणं ॥

दन्तेषु तृणं धृत्वा वृथा वचनं वदन्ति।

ਮਿਲੇ ਦੈ ਅਕੋਰੰ ਨਿਹੋਰੰਤ ਰਾਜੰ ॥
मिले दै अकोरं निहोरंत राजं ॥

दृश्यानि मिलित्वा (पराजिताः) राजानः प्रार्थयन्ति।

ਭਜੇ ਗਰਬ ਸਰਬੰ ਤਜੇ ਰਾਜ ਸਾਜੰ ॥੪੮੩॥
भजे गरब सरबं तजे राज साजं ॥४८३॥

तस्मिन् घोरयुद्धे सेना विनष्टा पलायिता दन्तान्तरे तृणं निपीडयन्ती विनयेन उद्घोषयितुं प्रवृत्ता, एतत् दृष्ट्वा राजा अपि स्वस्य अभिमानं त्यक्त्वा राज्यं सर्वसामग्री च त्यक्त्वा पलायितवान्।४८३।

ਕਟੇ ਕਾਸਮੀਰੀ ਹਠੇ ਕਸਟਵਾਰੀ ॥
कटे कासमीरी हठे कसटवारी ॥

काश्मीराः छिन्नाः हथीः काष्टवाडीः (निवृत्ताः) ।

ਕੁਪੇ ਕਾਸਕਾਰੀ ਬਡੇ ਛਤ੍ਰਧਾਰੀ ॥
कुपे कासकारी बडे छत्रधारी ॥

कश्मीरवासी, 'कास्करी', बृहच्छत्राणि, क्रुद्धाः।

ਬਲੀ ਬੰਗਸੀ ਗੋਰਬੰਦੀ ਗ੍ਰਦੇਜੀ ॥
बली बंगसी गोरबंदी ग्रदेजी ॥

बलवान, गोरबन्दी तथा गुरडेज (निवासी) बंगाल

ਮਹਾ ਮੂੜ ਮਾਜਿੰਦ੍ਰਰਾਨੀ ਮਜੇਜੀ ॥੪੮੪॥
महा मूड़ माजिंद्ररानी मजेजी ॥४८४॥

अनेकाः काश्मीरीः धैर्यवान्, निष्ठावान्, स्थायिश्च योद्धाः कटिताः मारिताः च बहवः वितानयुक्ताः, बहवः पराक्रमिणः गुर्देजी योद्धाः अन्यदेशानां योद्धाश्च, ये महता मूर्खतापूर्वकं तस्य राजानस्य पक्षे आसन्, ते पराजिताः अभवन्।४८४।

ਹਣੇ ਰੂਸਿ ਤੂਸੀ ਕ੍ਰਿਤੀ ਚਿਤ੍ਰ ਜੋਧੀ ॥
हणे रूसि तूसी क्रिती चित्र जोधी ॥

रूसस्य तव सुन्दराः योद्धाः हताः।

ਹਠੇ ਪਾਰਸੀ ਯਦ ਖੂਬਾ ਸਕ੍ਰੋਧੀ ॥
हठे पारसी यद खूबा सक्रोधी ॥

फारसस्य हठिः बलबाहुः क्रुद्धः च ।

ਬੁਰੇ ਬਾਗਦਾਦੀ ਸਿਪਾਹਾ ਕੰਧਾਰੀ ॥
बुरे बागदादी सिपाहा कंधारी ॥

बद बगदादी च कन्दहारस्य सैनिकाः, कलमचस्य (तातारदेशस्य)।

ਕੁਲੀ ਕਾਲਮਾਛਾ ਛੁਭੇ ਛਤ੍ਰਧਾਰੀ ॥੪੮੫॥
कुली कालमाछा छुभे छत्रधारी ॥४८५॥

रूसी,तुर्किस्तानी, सय्याद इत्यादयः निरन्तराः क्रुद्धाः च योद्धाः मारिताः, कन्धरस्य घोराः युद्धसैनिकाः अन्ये च बहवः वितानधारिणः क्रुद्धाः च योद्धाः अपि निर्जीवाः अभवन् ।४८५।

ਛੁਟੇ ਬਾਣ ਗੋਲੰ ਉਠੇ ਅਗ ਨਾਲੰ ॥
छुटे बाण गोलं उठे अग नालं ॥

बाणाः प्रहृताः, बन्दुकेभ्यः गोलिकाः प्रक्षिप्ताः।