सहस्राणि खड्गाः भव्यरूपेण दृश्यन्ते स्म तथा च सर्पाः प्रत्येकं अङ्गं दंशयन्ति इति भासते स्म, खड्गाः घोरविद्युत्प्रकाशवत् स्मितं कुर्वन्ति इव आसन्।४७४।
VIDHOOP NARAJ STANZA
खड्गः एवं प्रकाशते
यथा अग्निः प्रकाश्यते।
यथा वा स्त्री हसति, .
खड्गाः स्फुरन्ति वह्निवत् वा स्मितं कन्या इव वा ज्वलन्तं विद्युद् इव वा।।475।।
(खड्गः) दाओ सह गच्छति क्षतिं च करोति।
चलचित्रं दर्शयति ।
अङ्गानि भग्नाः पतन्ति च एवं
व्रणं कुर्वन्तः चञ्चलचित्तविकार इव चलन्ति, भग्नाङ्गाः उल्का इव पतन्ति।४७६।
खपर वली (कृष्णा) प्रान्तरे हसति।
भयप्रवर्तकाः भूताः भ्रमन्तः परितः गच्छन्ति।
(कालिहासः) विद्युत् इव ज्वलति।
देवी कालिका रणक्षेत्रे हसति भयङ्करा भूताः च विद्युद्ज्वलन्तवत्, तथैव स्वर्गकन्याः युद्धक्षेत्रं पश्यन्तः नृत्यन्ति च।४७७।
भैरवी शक्ति अवहेलयति।
(भगवती) या साधवः निर्देशयति (हसति) किमपि वदन्।
स्फुटाः (रक्तस्य) उद्भवन्ति।
भैरवी उद्घोषयति योगिनयः हसन्ति, तीक्ष्णाः खड्गाः कामपूरकाः, प्रहारं प्रहरन्ति।478।
(कालि) अन्धकारं चिन्तयन् ।
कान्तिः घूंट इव अलङ्कृतः अस्ति।
चित्रैः धनुषां वहन् धावनं च |
देवी काली गम्भीरतापूर्वकं शवगणनं कृत्वा स्वस्य कटोरा रक्तेन पूरयति, भव्यं दृश्यते, सा प्रमादपूर्वकं गच्छति चित्रमिव दृश्यते, सा भगवतः नाम पुनः पुनः वदति।479।
देवी बालकानां (माला) अर्पयति।
(शिवस्य) शिरःहारः (सर्पः) हसति।
भूताः कोलाहलं कुर्वन्ति।
कपालमालायां तारं कृत्वा कण्ठे स्थापयति, सा हसति, तत्र भूताः अपि दृश्यन्ते, युद्धक्षेत्रं च अगम्यं स्थानं जातम्।480।
भुजंग प्रयात स्तन्जा
यदा 'जङ्गजङ्गी' (योद्धा नाम) बलेन युद्धम् आरब्धवान् (तदा) बहवः बाङ्के नायकाः मारिताः।
(भाति) प्रात: अन्धकार: (अन्तर्धानं) इव।
तस्मिन् समये कल्की अवतारः क्रुद्धः गर्जति स्म।
यदा योद्धाः प्रबलं युद्धं कृतवन्तः तदा बहवः भव्याः योद्धवः मारिताः, ततः कल्किः गर्जन् सर्वैः शस्त्रैः अलङ्कृतः, इस्पातशस्त्रधारायां प्रविष्टः।४८१।
जय-जयकारस्य वचनं उत्थाय सर्वान् जनान् पूरितम्।
(अश्वानाम्) खुरस्य रजः उड्डीय (सः) सूर्यं स्पृष्टवान्।
गताः स्वर्णपक्षिणः बाणाः (यस्य परिणामः अन्धकारः अभवत्)।
तत्र तादृशः गर्जनः शब्दः आसीत् यत् जनाः मायायां लीनाः अभवन्, अश्वपादरजः च आकाशं स्पृशितुं उच्चैः उत्थितः, रजः कारणात्, सुवर्णकिरणाः अन्तर्धानं कृत्वा अन्धकारः प्रबलः, तस्मिन् भ्रमे, तत्र क showe इति
जोर जङ्ग' (नामकः वीरः योद्धा) हतः, समग्रसेना पलायितवती ।
दन्तेषु तृणं धृत्वा वृथा वचनं वदन्ति।
दृश्यानि मिलित्वा (पराजिताः) राजानः प्रार्थयन्ति।
तस्मिन् घोरयुद्धे सेना विनष्टा पलायिता दन्तान्तरे तृणं निपीडयन्ती विनयेन उद्घोषयितुं प्रवृत्ता, एतत् दृष्ट्वा राजा अपि स्वस्य अभिमानं त्यक्त्वा राज्यं सर्वसामग्री च त्यक्त्वा पलायितवान्।४८३।
काश्मीराः छिन्नाः हथीः काष्टवाडीः (निवृत्ताः) ।
कश्मीरवासी, 'कास्करी', बृहच्छत्राणि, क्रुद्धाः।
बलवान, गोरबन्दी तथा गुरडेज (निवासी) बंगाल
अनेकाः काश्मीरीः धैर्यवान्, निष्ठावान्, स्थायिश्च योद्धाः कटिताः मारिताः च बहवः वितानयुक्ताः, बहवः पराक्रमिणः गुर्देजी योद्धाः अन्यदेशानां योद्धाश्च, ये महता मूर्खतापूर्वकं तस्य राजानस्य पक्षे आसन्, ते पराजिताः अभवन्।४८४।
रूसस्य तव सुन्दराः योद्धाः हताः।
फारसस्य हठिः बलबाहुः क्रुद्धः च ।
बद बगदादी च कन्दहारस्य सैनिकाः, कलमचस्य (तातारदेशस्य)।
रूसी,तुर्किस्तानी, सय्याद इत्यादयः निरन्तराः क्रुद्धाः च योद्धाः मारिताः, कन्धरस्य घोराः युद्धसैनिकाः अन्ये च बहवः वितानधारिणः क्रुद्धाः च योद्धाः अपि निर्जीवाः अभवन् ।४८५।
बाणाः प्रहृताः, बन्दुकेभ्यः गोलिकाः प्रक्षिप्ताः।