उत्थाय च पादयोः पतितः
ततस्तस्य निष्वर्णस्य निर्वर्णस्य भगवतः पादौ विविधैः।१०१।
बहुयुगं महिमानं यदि जपेत् ।
यदि कश्चित् युगान् तस्य स्तुतिं कथयति तदापि तस्य रहस्यं न अवगन्तुं शक्नोति
मेधा अल्पा मम गुणाः अनन्ताः |
"हे भगवन्! मे बुद्धिः अत्यल्पा, तव विशालतां वक्तुं न शक्नोमि।।102।।
तव गुणाः आकाशवत् उच्चैः,
“गगनवत् महत् ते गुणाः बालसदृशं मम प्रज्ञा सुनिम्नम्
भवतः प्रभावं कथं वर्णयामि ?
कथं महिमा वर्णयामि ? तस्मान्परिमाणान् सर्वान् त्यक्त्वा तव शरणमागतोऽस्मि” १०३ ।
यस्य रहस्यं न विज्ञेयं सर्ववेदैः |
तस्य रहस्यं चतुर्णां वेदानां ज्ञातुं न शक्यते तस्य महिमा अनन्तं परं परम्
मत्वा (यस्य) गुणान् ब्रह्मा पराजितः ।
ब्रह्मा अपि तस्य स्तुत्वा श्रान्तः अभवत्, तस्य महत्त्वं केवलं “नेति, नेति” (न एतत्, न एतत्) इति वचनेन उच्चारयति।104.
(यस्य) महिमां लिखन् वृद्धः (ब्रह्मा) श्रान्तः शिरसि पतितः।
गणेशः अपि तस्य स्तुतिलेखने श्रान्तः भवति तथा च ते सर्वे तस्य सर्वव्यापीतां अनुभवन्तः आश्चर्यचकिताः भवन्ति
गुणान् विचार्य ब्रह्मा त्यक्तवान्।
ब्रह्मा अपि पराजयं स्वीकृतवान्, तस्य स्तुतिं गायन्, अनन्तमात्रं वर्णयित्वा तस्य दृढतां त्यक्त्वा।105।
रुद्रेण पूजयन् युगकोटिः व्यतीतः |
रुद्रः स्मरति युगकोटिः गङ्गा तस्य रुद्रस्य शिरसा स्रवति
तस्य ध्याने बहवः कल्पाः (साधकानां) गताः,
न बद्धः बुद्धिमान् व्यक्तिनां ध्यानान्तर्गतः, तस्य ध्यानेन अपि बहुकल्पान् (युगान्)।१०६।
यदा ब्रह्मा पद्मतडागं प्रविष्टवान् तदा ।
को महाचिन्तनमुनिः श्रेष्ठब्राह्मणेश्वरः।
स कमलस्य परं पक्षं न जानाति स्म,
यदा ब्रह्मा महामुनिषु उत्तमः पद्म-दण्डं प्रविष्टवान्, तदा तस्य कमलस्य अन्तम् अपि ज्ञातुं न शक्तवान्, तदा अस्माकं प्रतिबिम्ब-प्रज्ञा-शक्तिः कथं तं साक्षात्कर्तुं शक्नोति।१०७।
यस्य सुन्दरं प्रतिबिम्बं वर्णयितुं न शक्यते।
यस्य भव्यं सौन्दर्यं वर्णयितुं न शक्यते, तस्य माहात्म्यं महिमा च अनन्तम्
बहुरूपं यस्य सः, २.
सः, आसीत् एकादशाधिकरूपेण प्रकटितः अस्ति केवलं तस्य पादौ ध्यायतु।108।
ROOAAL STANZA इति
अत्रि मुनिपुत्रः (दत्तः) भन्तभन्तस्य अनन्तभूमिषु भगवतः स्तुतिं गायन् भ्रमति स्म ।
नानामुनिपादान् स्पृशन् अभिमानं त्यक्त्वा दत्तः अत्रिपुत्रः नानादेशेषु भ्रमितुं प्रवृत्तः
जड चित् रोपणं कृत्वा कोटिवर्षाणि हरेः सेवां कृतवान् ।
यदा लक्षशः वर्षाणि भगवन्तं सेवां कृतवान् तदा सहसा स्वर्गात् स्वरः आगतः।१०९।
(अधुना अमरेश्वरस्य प्रथमगुरुत्वेन स्वीकारस्य वर्णनं आरभ्यते) दत्तं सम्बोधितं स्वर्गवाणीभाषणम् :
हे दत्त ! सत्यं वदामि गुरुं विना मोक्षो न भविष्यति।
“हे दत्त ! अहं भवद्भ्यः सत्यं वदामि यत् जनानां, राजा, निर्धनादिषु कोऽपि गुरुं विना मोक्षं न प्राप्नोति
कस्मात् कोटिशो दुःखं भवसि, शरीरं न त्रायते एवम् |
“कोटि-कोटि-क्लेशान् भोक्तुं शक्नोषि, किन्तु एतत् शरीरं न मोचिष्यते, अतः गुरुं गृहाण अत्रिपुत्र”११०।
दत्तस्य भाषणम् : १.
ROOAAL STANZA इति
एवंविधाकाशमुक्ते तदा दत्तः सत् सरूपः ।
यदा एषा स्वर्गवाणी श्रुता तदा दत्तः भगवतः पादौ प्रणतः सद्गुणज्ञानसञ्चयः सौम्यसागरः।
सः पादयोः आरुह्य एवं वक्तुं प्रवृत्तः
“हे भगवन् ! कृपया मम गुरुं कस्य ग्रहणं कर्तव्यमिति विषयस्य मूलं ददातु” इति १११ ।
स्वर्गस्वरस्य वाक् : १.
चितं प्रीणयति गुरुर्भवेत्।