श्री दसम् ग्रन्थः

पुटः - 643


ਅਰੁ ਭਾਤਿ ਭਾਤਿ ਉਠਿ ਪਰਤ ਚਰਨਿ ॥
अरु भाति भाति उठि परत चरनि ॥

उत्थाय च पादयोः पतितः

ਜਾਨੀ ਨ ਜਾਇ ਜਿਹ ਜਾਤਿ ਬਰਨ ॥੧੦੧॥
जानी न जाइ जिह जाति बरन ॥१०१॥

ततस्तस्य निष्वर्णस्य निर्वर्णस्य भगवतः पादौ विविधैः।१०१।

ਜਉ ਕਰੈ ਕ੍ਰਿਤ ਕਈ ਜੁਗ ਉਚਾਰ ॥
जउ करै क्रित कई जुग उचार ॥

बहुयुगं महिमानं यदि जपेत् ।

ਨਹੀ ਤਦਿਪ ਤਾਸੁ ਲਹਿ ਜਾਤ ਪਾਰ ॥
नही तदिप तासु लहि जात पार ॥

यदि कश्चित् युगान् तस्य स्तुतिं कथयति तदापि तस्य रहस्यं न अवगन्तुं शक्नोति

ਮਮ ਅਲਪ ਬੁਧਿ ਤਵ ਗੁਨ ਅਨੰਤ ॥
मम अलप बुधि तव गुन अनंत ॥

मेधा अल्पा मम गुणाः अनन्ताः |

ਬਰਨਾ ਨ ਜਾਤ ਤੁਮ ਅਤਿ ਬਿਅੰਤ ॥੧੦੨॥
बरना न जात तुम अति बिअंत ॥१०२॥

"हे भगवन्! मे बुद्धिः अत्यल्पा, तव विशालतां वक्तुं न शक्नोमि।।102।।

ਤਵ ਗੁਣ ਅਤਿ ਊਚ ਅੰਬਰ ਸਮਾਨ ॥
तव गुण अति ऊच अंबर समान ॥

तव गुणाः आकाशवत् उच्चैः,

ਮਮ ਅਲਪ ਬੁਧਿ ਬਾਲਕ ਅਜਾਨ ॥
मम अलप बुधि बालक अजान ॥

“गगनवत् महत् ते गुणाः बालसदृशं मम प्रज्ञा सुनिम्नम्

ਕਿਮ ਸਕੌ ਬਰਨ ਤੁਮਰੇ ਪ੍ਰਭਾਵ ॥
किम सकौ बरन तुमरे प्रभाव ॥

भवतः प्रभावं कथं वर्णयामि ?

ਤਵ ਪਰਾ ਸਰਣਿ ਤਜਿ ਸਭ ਉਪਾਵ ॥੧੦੩॥
तव परा सरणि तजि सभ उपाव ॥१०३॥

कथं महिमा वर्णयामि ? तस्मान्परिमाणान् सर्वान् त्यक्त्वा तव शरणमागतोऽस्मि” १०३ ।

ਜਿਹ ਲਖਤ ਚਤ੍ਰ ਨਹਿ ਭੇਦ ਬੇਦ ॥
जिह लखत चत्र नहि भेद बेद ॥

यस्य रहस्यं न विज्ञेयं सर्ववेदैः |

ਆਭਾ ਅਨੰਤ ਮਹਿਮਾ ਅਛੇਦ ॥
आभा अनंत महिमा अछेद ॥

तस्य रहस्यं चतुर्णां वेदानां ज्ञातुं न शक्यते तस्य महिमा अनन्तं परं परम्

ਗੁਨ ਗਨਤ ਚਤ੍ਰਮੁਖ ਪਰਾ ਹਾਰ ॥
गुन गनत चत्रमुख परा हार ॥

मत्वा (यस्य) गुणान् ब्रह्मा पराजितः ।

ਤਬ ਨੇਤਿ ਨੇਤਿ ਕਿਨੋ ਉਚਾਰ ॥੧੦੪॥
तब नेति नेति किनो उचार ॥१०४॥

ब्रह्मा अपि तस्य स्तुत्वा श्रान्तः अभवत्, तस्य महत्त्वं केवलं “नेति, नेति” (न एतत्, न एतत्) इति वचनेन उच्चारयति।104.

ਥਕਿ ਗਿਰਿਓ ਬ੍ਰਿਧ ਸਿਰ ਲਿਖਤ ਕਿਤ ॥
थकि गिरिओ ब्रिध सिर लिखत कित ॥

(यस्य) महिमां लिखन् वृद्धः (ब्रह्मा) श्रान्तः शिरसि पतितः।

ਚਕਿ ਰਹੇ ਬਾਲਿਖਿਲਾਦਿ ਚਿਤ ॥
चकि रहे बालिखिलादि चित ॥

गणेशः अपि तस्य स्तुतिलेखने श्रान्तः भवति तथा च ते सर्वे तस्य सर्वव्यापीतां अनुभवन्तः आश्चर्यचकिताः भवन्ति

ਗੁਨ ਗਨਤ ਚਤ੍ਰਮੁਖ ਹਾਰ ਮਾਨਿ ॥
गुन गनत चत्रमुख हार मानि ॥

गुणान् विचार्य ब्रह्मा त्यक्तवान्।

ਹਠਿ ਤਜਿ ਬਿਅੰਤਿ ਕਿਨੋ ਬਖਾਨ ॥੧੦੫॥
हठि तजि बिअंति किनो बखान ॥१०५॥

ब्रह्मा अपि पराजयं स्वीकृतवान्, तस्य स्तुतिं गायन्, अनन्तमात्रं वर्णयित्वा तस्य दृढतां त्यक्त्वा।105।

ਤਹ ਜਪਤ ਰੁਦ੍ਰ ਜੁਗ ਕੋਟਿ ਭੀਤ ॥
तह जपत रुद्र जुग कोटि भीत ॥

रुद्रेण पूजयन् युगकोटिः व्यतीतः |

ਬਹਿ ਗਈ ਗੰਗ ਸਿਰ ਮੁਰਿ ਨ ਚੀਤ ॥
बहि गई गंग सिर मुरि न चीत ॥

रुद्रः स्मरति युगकोटिः गङ्गा तस्य रुद्रस्य शिरसा स्रवति

ਕਈ ਕਲਪ ਬੀਤ ਜਿਹ ਧਰਤਿ ਧਿਆਨ ॥
कई कलप बीत जिह धरति धिआन ॥

तस्य ध्याने बहवः कल्पाः (साधकानां) गताः,

ਨਹੀ ਤਦਿਪ ਧਿਆਨ ਆਏ ਸੁਜਾਨ ॥੧੦੬॥
नही तदिप धिआन आए सुजान ॥१०६॥

न बद्धः बुद्धिमान् व्यक्तिनां ध्यानान्तर्गतः, तस्य ध्यानेन अपि बहुकल्पान् (युगान्)।१०६।

ਜਬ ਕੀਨ ਨਾਲਿ ਬ੍ਰਹਮਾ ਪ੍ਰਵੇਸ ॥
जब कीन नालि ब्रहमा प्रवेस ॥

यदा ब्रह्मा पद्मतडागं प्रविष्टवान् तदा ।

ਮੁਨ ਮਨਿ ਮਹਾਨ ਦਿਜਬਰ ਦਿਜੇਸ ॥
मुन मनि महान दिजबर दिजेस ॥

को महाचिन्तनमुनिः श्रेष्ठब्राह्मणेश्वरः।

ਨਹੀ ਕਮਲ ਨਾਲ ਕੋ ਲਖਾ ਪਾਰ ॥
नही कमल नाल को लखा पार ॥

स कमलस्य परं पक्षं न जानाति स्म,

ਕਹੋ ਤਾਸੁ ਕੈਸ ਪਾਵੈ ਬਿਚਾਰ ॥੧੦੭॥
कहो तासु कैस पावै बिचार ॥१०७॥

यदा ब्रह्मा महामुनिषु उत्तमः पद्म-दण्डं प्रविष्टवान्, तदा तस्य कमलस्य अन्तम् अपि ज्ञातुं न शक्तवान्, तदा अस्माकं प्रतिबिम्ब-प्रज्ञा-शक्तिः कथं तं साक्षात्कर्तुं शक्नोति।१०७।

ਬਰਨੀ ਨ ਜਾਤਿ ਜਿਹ ਛਬਿ ਸੁਰੰਗ ॥
बरनी न जाति जिह छबि सुरंग ॥

यस्य सुन्दरं प्रतिबिम्बं वर्णयितुं न शक्यते।

ਆਭਾ ਆਪਾਰ ਮਹਿਮਾ ਅਭੰਗ ॥
आभा आपार महिमा अभंग ॥

यस्य भव्यं सौन्दर्यं वर्णयितुं न शक्यते, तस्य माहात्म्यं महिमा च अनन्तम्

ਜਿਹ ਏਕ ਰੂਪ ਕਿਨੋ ਅਨੇਕ ॥
जिह एक रूप किनो अनेक ॥

बहुरूपं यस्य सः, २.

ਪਗ ਛੋਰਿ ਆਨ ਤਿਹ ਧਰੋ ਟੇਕ ॥੧੦੮॥
पग छोरि आन तिह धरो टेक ॥१०८॥

सः, आसीत् एकादशाधिकरूपेण प्रकटितः अस्ति केवलं तस्य पादौ ध्यायतु।108।

ਰੂਆਲ ਛੰਦ ॥
रूआल छंद ॥

ROOAAL STANZA इति

ਭਾਤਿ ਭਾਤਿ ਬਿਅੰਤਿ ਦੇਸ ਭਵੰਤ ਕਿਰਤ ਉਚਾਰ ॥
भाति भाति बिअंति देस भवंत किरत उचार ॥

अत्रि मुनिपुत्रः (दत्तः) भन्तभन्तस्य अनन्तभूमिषु भगवतः स्तुतिं गायन् भ्रमति स्म ।

ਭਾਤਿ ਭਾਤਿ ਪਗੋ ਲਗਾ ਤਜਿ ਗਰਬ ਅਤ੍ਰਿ ਕੁਮਾਰ ॥
भाति भाति पगो लगा तजि गरब अत्रि कुमार ॥

नानामुनिपादान् स्पृशन् अभिमानं त्यक्त्वा दत्तः अत्रिपुत्रः नानादेशेषु भ्रमितुं प्रवृत्तः

ਕੋਟਿ ਬਰਖ ਕਰੀ ਜਬੈ ਹਰਿ ਸੇਵਿ ਵਾ ਚਿਤੁ ਲਾਇ ॥
कोटि बरख करी जबै हरि सेवि वा चितु लाइ ॥

जड चित् रोपणं कृत्वा कोटिवर्षाणि हरेः सेवां कृतवान् ।

ਅਕਸਮਾਤ ਭਈ ਤਬੈ ਤਿਹ ਬਿਓਮ ਬਾਨ ਬਨਾਇ ॥੧੦੯॥
अकसमात भई तबै तिह बिओम बान बनाइ ॥१०९॥

यदा लक्षशः वर्षाणि भगवन्तं सेवां कृतवान् तदा सहसा स्वर्गात् स्वरः आगतः।१०९।

ਬ੍ਯੋਮ ਬਾਨੀ ਬਾਚ ਦਤ ਪ੍ਰਤਿ ॥
ब्योम बानी बाच दत प्रति ॥

(अधुना अमरेश्वरस्य प्रथमगुरुत्वेन स्वीकारस्य वर्णनं आरभ्यते) दत्तं सम्बोधितं स्वर्गवाणीभाषणम् :

ਦਤ ਸਤਿ ਕਹੋ ਤੁਝੈ ਗੁਰ ਹੀਣ ਮੁਕਤਿ ਨ ਹੋਇ ॥
दत सति कहो तुझै गुर हीण मुकति न होइ ॥

हे दत्त ! सत्यं वदामि गुरुं विना मोक्षो न भविष्यति।

ਰਾਵ ਰੰਕ ਪ੍ਰਜਾ ਵਜਾ ਇਮ ਭਾਖਈ ਸਭ ਕੋਇ ॥
राव रंक प्रजा वजा इम भाखई सभ कोइ ॥

“हे दत्त ! अहं भवद्भ्यः सत्यं वदामि यत् जनानां, राजा, निर्धनादिषु कोऽपि गुरुं विना मोक्षं न प्राप्नोति

ਕੋਟਿ ਕਸਟ ਨ ਕਿਉ ਕਰੋ ਨਹੀ ਐਸ ਦੇਹਿ ਉਧਾਰ ॥
कोटि कसट न किउ करो नही ऐस देहि उधार ॥

कस्मात् कोटिशो दुःखं भवसि, शरीरं न त्रायते एवम् |

ਜਾਇ ਕੈ ਗੁਰ ਕੀਜੀਐ ਸੁਨਿ ਸਤਿ ਅਤ੍ਰਿ ਕੁਮਾਰ ॥੧੧੦॥
जाइ कै गुर कीजीऐ सुनि सति अत्रि कुमार ॥११०॥

“कोटि-कोटि-क्लेशान् भोक्तुं शक्नोषि, किन्तु एतत् शरीरं न मोचिष्यते, अतः गुरुं गृहाण अत्रिपुत्र”११०।

ਦਤ ਬਾਚ ॥
दत बाच ॥

दत्तस्य भाषणम् : १.

ਰੂਆਲ ਛੰਦ ॥
रूआल छंद ॥

ROOAAL STANZA इति

ਐਸ ਬਾਕ ਭਏ ਜਬੈ ਤਬ ਦਤ ਸਤ ਸਰੂਪ ॥
ऐस बाक भए जबै तब दत सत सरूप ॥

एवंविधाकाशमुक्ते तदा दत्तः सत् सरूपः ।

ਸਿੰਧੁ ਸੀਲ ਸੁਬ੍ਰਿਤ ਕੋ ਨਦ ਗ੍ਯਾਨ ਕੋ ਜਨੁ ਕੂਪ ॥
सिंधु सील सुब्रित को नद ग्यान को जनु कूप ॥

यदा एषा स्वर्गवाणी श्रुता तदा दत्तः भगवतः पादौ प्रणतः सद्गुणज्ञानसञ्चयः सौम्यसागरः।

ਪਾਨ ਲਾਗ ਡੰਡੌਤਿ ਕੈ ਇਹ ਭਾਤਿ ਕੀਨ ਉਚਾਰ ॥
पान लाग डंडौति कै इह भाति कीन उचार ॥

सः पादयोः आरुह्य एवं वक्तुं प्रवृत्तः

ਕਉਨ ਸੋ ਗੁਰ ਕੀਜੀਐ ਕਹਿ ਮੋਹਿ ਤਤ ਬਿਚਾਰ ॥੧੧੧॥
कउन सो गुर कीजीऐ कहि मोहि तत बिचार ॥१११॥

“हे भगवन् ! कृपया मम गुरुं कस्य ग्रहणं कर्तव्यमिति विषयस्य मूलं ददातु” इति १११ ।

ਬ੍ਯੋਮ ਬਾਨੀ ਬਾਚ ॥
ब्योम बानी बाच ॥

स्वर्गस्वरस्य वाक् : १.

ਜਉਨ ਚਿਤ ਬਿਖੈ ਰੁਚੈ ਸੋਈ ਕੀਜੀਐ ਗੁਰਦੇਵ ॥
जउन चित बिखै रुचै सोई कीजीऐ गुरदेव ॥

चितं प्रीणयति गुरुर्भवेत्।