श्री दसम् ग्रन्थः

पुटः - 513


ਭੇਦ ਲਹਿਯੋ ਨਹੀ ਨੈਕੁ ਚਲੇ ਮਦ ਮਤਿ ਸੁ ਸ੍ਯਾਮ ਪੈ ਘੂਮਤ ਧਾਏ ॥੨੧੪੭॥
भेद लहियो नही नैकु चले मद मति सु स्याम पै घूमत धाए ॥२१४७॥

द्वादश महाबलाः योद्धवः अग्रे त्वरितम्, ये रावणवत् वीरस्य क्षतिं कृत्वा मत्ताः भूत्वा किमपि रहस्यं न अवगत्य कृष्णं परितः भ्रमन्ति स्म।२१४७।

ਆਵਤ ਹੀ ਮਿਲਿ ਕੈ ਸਭ ਹੂ ਜਦੁਬੀਰ ਕੈ ਊਪਰ ਸਿੰਧਰ ਪੇਲੇ ॥
आवत ही मिलि कै सभ हू जदुबीर कै ऊपर सिंधर पेले ॥

आगत्य ते सर्वे हस्तान् कृष्णं प्रति चालयन्ति स्म

ਪੰਖ ਸੁਮੇਰ ਚਲੇ ਕਰਿ ਕੈ ਤਿਨ ਕੇ ਰਿਸ ਸੋ ਟੁਕ ਦਾਤ ਕੇ ਠੇਲੇ ॥
पंख सुमेर चले करि कै तिन के रिस सो टुक दात के ठेले ॥

ते गजाः सुमेरुपर्वत इव पक्षचलिताः, क्रोधेन दन्ताः क्रन्दन्ति स्म

ਸੁੰਡ ਕਟੇ ਤਿਨ ਕੇ ਬ੍ਰਿਜਨਾਥ ਕ੍ਰਿਪਾਨਿਧਿ ਸੋ ਝਟਿ ਦੈ ਜਿਮ ਕੇਲੇ ॥
सुंड कटे तिन के ब्रिजनाथ क्रिपानिधि सो झटि दै जिम केले ॥

श्रीकृष्णः प्रथमं तेषां कूपं छिनत्ति स्म, (ततः) कृपानिधिः तान् कम्पयति स्म यथा (कदलीवृक्षः कम्पितः भवति)।

ਸ੍ਰਉਨ ਭਰੇ ਰਮਨੀਯ ਰਮਾਪਤਿ ਫਾਗੁਨ ਅੰਤਿ ਬਸੰਤ ਸੇ ਖੇਲੇ ॥੨੧੪੮॥
स्रउन भरे रमनीय रमापति फागुन अंति बसंत से खेले ॥२१४८॥

कृष्णः कदलीच्छेद इव तेषां कूर्चान् अतिशीघ्रं च्छिन्नः, रक्तेन लेपितः सन् फाल्गुनमासे होलीक्रीडा इव आविर्भूतः।२१४८।

ਸ੍ਰੀ ਬ੍ਰਿਜ ਨਾਇਕ ਬੈਰਨ ਸੋ ਜਬ ਹੀ ਰਿਸ ਮਾਡਿ ਕੀਯੋ ਖਰਕਾ ॥
स्री ब्रिज नाइक बैरन सो जब ही रिस माडि कीयो खरका ॥

यदा श्रीकृष्णः क्रुद्धः सन् शत्रुभिः सह संघर्षं कृतवान् (अर्थात् युद्धं कृतवान्)।

ਬਹੁ ਬੀਰ ਭਏ ਬਿਨੁ ਪ੍ਰਾਨ ਤਬੈ ਜਬ ਨਾਦ ਪ੍ਰਚੰਡ ਸੁਨਿਯੋ ਹਰਿ ਕਾ ॥
बहु बीर भए बिनु प्रान तबै जब नाद प्रचंड सुनियो हरि का ॥

यदा कृष्णः क्रोधेन शत्रुभिः सह युद्धं कृतवान्, ततः तस्य घोरं मेघगर्जनं श्रुत्वा, बहवः योद्धाः निर्जीवाः अभवन्

ਜਦੁਬੀਰ ਫਿਰਾਵਤ ਭਯੋ ਗਹਿ ਕੈ ਗਜ ਸੁੰਡਨ ਸੋ ਬਰ ਕੈ ਕਰ ਕਾ ॥
जदुबीर फिरावत भयो गहि कै गज सुंडन सो बर कै कर का ॥

श्रीकृष्णः गजान् कूपान् गृहीत्वा हस्तबलेन परिवर्तयति स्म।

ਉਪਮਾ ਉਪਜੀ ਕਬਿ ਕੇ ਮਨ ਯੌ ਘਿਸੂਆ ਮਨੋ ਫੇਰਤ ਹੈ ਲਰਕਾ ॥੨੧੪੯॥
उपमा उपजी कबि के मन यौ घिसूआ मनो फेरत है लरका ॥२१४९॥

श्रीकृष्णः गजान् कूर्चान् गृहीत्वा परिभ्रमति स्म यथा बालकाः परस्परं कर्षणक्रीडां क्रीडन्ति स्म।२१४९।

ਜੀਵਤ ਸੋ ਨ ਦਯੋ ਗ੍ਰਿਹ ਜਾਨ ਜੋਊ ਬ੍ਰਿਜਨਾਥ ਕੇ ਸਾਮੁਹੇ ਆਯੋ ॥
जीवत सो न दयो ग्रिह जान जोऊ ब्रिजनाथ के सामुहे आयो ॥

श्रीकृष्णस्य पुरतः आगतस्य जीवितस्य गृहं गन्तुं न अनुमन्यते स्म।

ਜੀਤਿ ਸੁਰੇਸ ਦਿਵਾਕਰਿ ਦ੍ਵਾਦਸ ਆਨੰਦ ਕੈ ਚਿਤਿ ਸੰਖ ਬਜਾਯੋ ॥
जीति सुरेस दिवाकरि द्वादस आनंद कै चिति संख बजायो ॥

यः कश्चित् कृष्णस्य पुरतः आगतः, सः जीवितं गन्तुं न शक्तवान्, द्वादशसूर्यान् इन्द्रान् च जित्वा ।

ਰੂਖ ਚਲੋ ਤੁਮ ਹੀ ਹਮਰੇ ਗ੍ਰਿਹ ਲੈ ਉਨ ਕੋ ਇਹ ਭਾਤਿ ਸੁਨਾਯੋ ॥
रूख चलो तुम ही हमरे ग्रिह लै उन को इह भाति सुनायो ॥

स तान् जनान् अवदत्” त्वं मया सह इदानीं वृक्षं मम गृहं नीत्वा गच्छतु

ਸੋ ਤਰੁ ਲੈ ਹਰਿ ਸੰਗ ਚਲੇ ਸੁ ਕਬਿਤਨ ਭੀਤਰ ਸ੍ਯਾਮ ਬਨਾਯੋ ॥੨੧੫੦॥
सो तरु लै हरि संग चले सु कबितन भीतर स्याम बनायो ॥२१५०॥

” ततः सर्वं कृष्णेन सह गतं सर्वं च कविना श्यामेण स्वकाव्ये कथितम्।2150।

ਸ੍ਰੀ ਬ੍ਰਿਜਨਾਥ ਰੁਕਮਨ ਕੇ ਗ੍ਰਿਹ ਆਵਤ ਭੇ ਤਰੁ ਸੁੰਦਰ ਲੈ ਕੈ ॥
स्री ब्रिजनाथ रुकमन के ग्रिह आवत भे तरु सुंदर लै कै ॥

श्रीकृष्णः सुन्दरं झाडूं गृहीत्वा रुक्मण्यस्य गृहम् आगतः।

ਲਾਲ ਲਗੇ ਜਿਨ ਧਾਮਨ ਕੋ ਬ੍ਰਹਮਾ ਰਹੈ ਦੇਖਤ ਜਾਹਿ ਲੁਭੈ ਕੈ ॥
लाल लगे जिन धामन को ब्रहमा रहै देखत जाहि लुभै कै ॥

कृष्णः तं सुन्दरं वृक्षं गृहीत्वा तं रुक्मणिगृहं प्राप्य रत्नहीरकैः आच्छादितं ब्रह्मा अपि तत्स्थानं दृष्ट्वा तदर्थं आच्छादितवान्

ਤਉਨ ਸਮੈ ਸੋਊ ਸ੍ਯਾਮ ਕਥਾ ਜਦੁਬੀਰ ਕਹੀ ਤਿਨ ਕਉ ਸੁ ਸੁਨੈ ਕੈ ॥
तउन समै सोऊ स्याम कथा जदुबीर कही तिन कउ सु सुनै कै ॥

तदा श्रीकृष्णः तां (समग्रं) कथां तान् सर्वेभ्यः (स्त्रीभ्यः) कथितवान्।

ਸੋ ਕਬਿ ਸ੍ਯਾਮ ਕਬਿਤਨ ਬੀਚ ਕਹੀ ਸੁਨਿਓ ਸਭ ਹੇਤੁ ਬਢੈ ਕੈ ॥੨੧੫੧॥
सो कबि स्याम कबितन बीच कही सुनिओ सभ हेतु बढै कै ॥२१५१॥

अथ कृष्णः सम्पूर्णं कथां स्वपरिवारजनेभ्यः कथयति स्म तथा च तदेव समग्रतया कविना श्यामेण स्वकाव्ये बहुप्रसन्नतया वर्णितम् अस्ति।2151।

ਇਤਿ ਸ੍ਰੀ ਦਸਮ ਸਿਕੰਧ ਪੁਰਾਣੇ ਬਚਿਤ੍ਰ ਨਾਟਕ ਗ੍ਰੰਥੇ ਕ੍ਰਿਸਨਾਵਤਾਰੇ ਇੰਦ੍ਰ ਕੋ ਜੀਤ ਕਰ ਕਲਪ ਬ੍ਰਿਛ ਲਿਆਵਤ ਪਏ ॥
इति स्री दसम सिकंध पुराणे बचित्र नाटक ग्रंथे क्रिसनावतारे इंद्र को जीत कर कलप ब्रिछ लिआवत पए ॥

बचित्तरनाटके कृष्णावतारे (दशम स्कन्धपुराणमाश्रिते) इन्द्रं जित्वा एलिसियनवृक्षस्य dbringing इति वर्णनस्य समाप्तिः।

ਰੁਕਮਿਨਿ ਸਾਥ ਕਾਨ੍ਰਹ ਜੀ ਹਾਸੀ ਕਰਨ ਕਥਨੰ ॥
रुकमिनि साथ कान्रह जी हासी करन कथनं ॥

रुक्मण्या सह कृष्णस्य विनोदप्रियवर्णनम्

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਸ੍ਰੀ ਬ੍ਰਿਜਨਾਥ ਕਹਿਓ ਤ੍ਰੀਅ ਸੋ ਮੁਹਿ ਭੋਜਨ ਗੋਪਿਨ ਧਾਮਿ ਕਰਿਯੋ ॥
स्री ब्रिजनाथ कहिओ त्रीअ सो मुहि भोजन गोपिन धामि करियो ॥

कृष्णः स्वपत्नीम् अवदत्, “अहं गोपीनां गृहे अन्नं गृहीत्वा दुग्धं पिबितवान्।

ਸੁਨਿ ਸੁੰਦਰਿ ਤਾ ਦਿਨ ਤੇ ਹਮਰੋ ਬਿਚੀਆ ਦਧਿ ਕੋ ਫੁਨਿ ਨਾਮ ਪਰਿਯੋ ॥
सुनि सुंदरि ता दिन ते हमरो बिचीआ दधि को फुनि नाम परियो ॥

ततः परं च अहं क्षीरकर्त्ता इति नामाङ्कितः आसम्

ਜਬ ਸੰਧ ਜਰਾ ਦਲੁ ਸਾਜ ਚੜਾਯੋ ਭਜ ਗੇ ਤਬ ਨੈਕੁ ਨ ਧੀਰ ਧਰਿਯੋ ॥
जब संध जरा दलु साज चड़ायो भज गे तब नैकु न धीर धरियो ॥

जरासन्धेन आक्रम्य धैर्यं त्यक्त्वा पलायितः

ਤਿਹ ਤੇ ਤੁਮਰੀ ਮਤਿ ਕੋ ਅਬ ਕਾ ਕਹੀਐ ਹਮ ਸਉ ਕਹਿ ਆਨਿ ਬਰਿਯੋ ॥੨੧੫੨॥
तिह ते तुमरी मति को अब का कहीऐ हम सउ कहि आनि बरियो ॥२१५२॥

किं वक्तव्यं ते प्रज्ञां न जाने किमर्थं त्वया विवाहः कृतः?२१५२।

ਰਾਜ ਸਮਾਜ ਨਹੀ ਸੁਨਿ ਸੁੰਦਰਿ ਨ ਧਨ ਕਾਹੂ ਤੇ ਮਾਗਿ ਲਯੋ ਏ ॥
राज समाज नही सुनि सुंदरि न धन काहू ते मागि लयो ए ॥

“शृणु हे सुन्दरि ! न भवतः किमपि सामानं न च मम किमपि धनम्

ਸੂਰ ਨਹੀ ਜਿਨ ਤਿਆਗ ਕੈ ਆਪਨੋ ਦੇਸ ਸਮੁੰਦ੍ਰ ਮੋ ਬਾਸ ਕਯੋ ਹੈ ॥
सूर नही जिन तिआग कै आपनो देस समुंद्र मो बास कयो है ॥

सर्वमिदं महिमा याचितं, अहं योद्धा नास्मि, यतः अहं स्वदेशं त्यक्त्वा द्वारकायां समुद्रतीरे तिष्ठामि

ਚੋਰ ਪਰਿਯੋ ਮਨਿ ਕੋ ਫੁਨਿ ਨਾਮ ਸੁ ਯਾਹੀ ਤੇ ਕ੍ਰੁਧਿਤ ਭ੍ਰਾਤ ਭਯੋ ਹੈ ॥
चोर परियो मनि को फुनि नाम सु याही ते क्रुधित भ्रात भयो है ॥

मम नाम चोर (चोर, घृत-चोरः) अतः मम भ्राता बलरामः मयि क्रुद्धः तिष्ठति

ਤਾਹੀ ਤੇ ਮੋ ਤਜਿ ਕੈ ਬਰੁ ਆਨਹਿ ਤੇਰੋ ਕਛੂ ਅਬ ਲਉ ਨ ਗਯੋ ਹੈ ॥੨੧੫੩॥
ताही ते मो तजि कै बरु आनहि तेरो कछू अब लउ न गयो है ॥२१५३॥

अतः अहं भवन्तं उपदिशामि यत् इदानीं भवतः किमपि दोषः न जातः, मां त्यक्त्वा अन्येन सह विवाहं कुरु” इति २१५३ ।

ਰੁਕਮਿਨੀ ਬਾਚ ਸਖੀ ਸੋ ॥
रुकमिनी बाच सखी सो ॥

रुक्मण्यस्य मित्रं सम्बोधितं भाषणम्-

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਚਿੰਤ ਕਰੀ ਮਨ ਮੈ ਹਮ ਸੋ ਨ ਥੀ ਜਾਨਤ ਸ੍ਯਾਮ ਇਤੀ ਕਰਿ ਹੈ ॥
चिंत करी मन मै हम सो न थी जानत स्याम इती करि है ॥

मनसि बहु चिन्तितम्, कृष्णमिदं (मम) करिष्यति इति न जानामि स्म।

ਬਰੁ ਮੋ ਤਜਿ ਕੈ ਤੁਮ ਆਨਹਿ ਕਉ ਬਚਨਾ ਇਹ ਭਾਤਿ ਕੇ ਉਚਰਿ ਹੈ ॥
बरु मो तजि कै तुम आनहि कउ बचना इह भाति के उचरि है ॥

“मम मनसि उद्विग्नो अभवम् अहं न जानामि स्म यत् कृष्णः मया सह एवं वर्तयिष्यति, सः मां वदेत् यत् अहं तं त्यक्त्वा अन्येन सह विवाहं कर्तव्यम् इति

ਹਮਰੋ ਮਰਿਬੋ ਈ ਬਨਿਯੋ ਇਹ ਠਾ ਜੀਅ ਹੈ ਨ ਆਵਸਿ ਅਬੈ ਮਰਿ ਹੈ ॥
हमरो मरिबो ई बनियो इह ठा जीअ है न आवसि अबै मरि है ॥

इदानीं मया अस्मिन् स्थाने मृतव्यः, अहं जीवितुं न इच्छामि, अहम् इदानीं म्रियमाणः भविष्यामि।

ਮਰਿਬੋ ਜੁ ਨ ਜਾਤ ਭਲੇ ਸਜਨੀ ਅਪੁਨੇ ਪਤਿ ਸੋ ਹਠਿ ਕੈ ਜਰਿ ਹੈ ॥੨੧੫੪॥
मरिबो जु न जात भले सजनी अपुने पति सो हठि कै जरि है ॥२१५४॥

आवश्यकं यत् अहम् इदानीं म्रियमाणः अस्मि, अहम् अस्मिन् एव स्थाने म्रियमाणः अस्मि तथा च यदि म्रियमाणः न युज्यते तर्हि मम भर्तुः आग्रहेण अहं तस्य वियोगे आत्मानं दहिष्यामिn”२१५४।

ਤ੍ਰੀਅ ਕਾਨ੍ਰਹ ਸੋ ਚਿੰਤਤ ਹੁਇ ਮਨ ਮੈ ਮਰਿਬੋ ਈ ਬਨਿਯੋ ਚਿਤ ਬੀਚ ਬਿਚਾਰਿਯੋ ॥
त्रीअ कान्रह सो चिंतत हुइ मन मै मरिबो ई बनियो चित बीच बिचारियो ॥

श्रीकृष्णस्य पत्नी चिन्तिता भूत्वा मनसि चिन्तितवती यत् (अधुना) अवश्यमेव म्रियते इति।

ਮੋ ਸੰਗਿ ਕਉ ਬ੍ਰਿਜਨਾਥ ਅਬੈ ਕਬਿ ਸ੍ਯਾਮ ਕਹੈ ਕਟੁ ਬੈਨ ਉਚਾਰਿਯੋ ॥
मो संगि कउ ब्रिजनाथ अबै कबि स्याम कहै कटु बैन उचारियो ॥

कृष्णेन क्रुद्धा रुक्मणी केवलं मृत्युं चिन्तितवती यतः कृष्णेन तस्याः तादृशं कटुवचनं उक्तम्

ਕ੍ਰੋਧ ਸੋ ਖਾਇ ਤਵਾਰ ਧਰਾ ਪਰ ਝੂਮਿ ਗਿਰੀ ਨਹੀ ਨੈਕੁ ਸੰਭਾਰਿਯੋ ॥
क्रोध सो खाइ तवार धरा पर झूमि गिरी नही नैकु संभारियो ॥

(रुक्मणि) क्रोधाभिभूता भूमौ डुलन्ती पतिता, सर्वथा (आत्मानं) धारयितुं न शक्नोति स्म।

ਯੌ ਉਪਮਾ ਉਪਜੀ ਜੀਅ ਮੈ ਜਨੁ ਟੂਟ ਗਯੋ ਰੁਖ ਬ੍ਰਯਾਰ ਕੋ ਮਾਰਿਯੋ ॥੨੧੫੫॥
यौ उपमा उपजी जीअ मै जनु टूट गयो रुख ब्रयार को मारियो ॥२१५५॥

तस्याः क्रोधेन संकुचिता भूमौ पतिता वातस्य ताडनेन वृक्षः भग्नः पतितः इति भासते स्म।२१५५।

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਅੰਕ ਲੀਓ ਭਰ ਕਾਨ੍ਰਹ ਤਿਹ ਦੂਰ ਕਰਨ ਕੋ ਕ੍ਰੋਧ ॥
अंक लीओ भर कान्रह तिह दूर करन को क्रोध ॥

श्रीकृष्णः तस्य क्रोधं दूरीकर्तुं तं आलिंगितवान्।

ਸਵਾਧਾਨ ਕਰਿ ਰੁਕਮਿਨੀ ਜਦੁਪਤਿ ਕੀਓ ਪ੍ਰਬੋਧ ॥੨੧੫੬॥
सवाधान करि रुकमिनी जदुपति कीओ प्रबोध ॥२१५६॥

तस्याः क्रोधं दूरीकर्तुं कृष्णः रुक्मणीं आलिंगनं कृत्वा प्रेम्णा एवम् उक्तवान्,२१५६

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਤੇਰੇ ਹੀ ਧਰਮ ਤੇ ਮੈ ਸੁਨਿ ਸੁੰਦਰਿ ਕੇਸਨ ਤੇ ਗਹਿ ਕੰਸ ਪਛਾਰਿਯੋ ॥
तेरे ही धरम ते मै सुनि सुंदरि केसन ते गहि कंस पछारियो ॥

“हे सुन्दरी ! तव कृते कंसं केशान् गृहीत्वा निपातितवान्

ਤੇਰੇ ਹੀ ਧਰਮ ਤੇ ਸੰਧਿ ਜਰਾ ਹੂ ਕੋ ਸੈਨ ਸਭੈ ਛਿਨ ਮਾਹਿ ਸੰਘਾਰਿਯੋ ॥
तेरे ही धरम ते संधि जरा हू को सैन सभै छिन माहि संघारियो ॥

अहं जरासन्धं क्षणमात्रेण हतवान्

ਤੇਰੇ ਹੀ ਧਰਮ ਜਿਤਿਯੋ ਮਘਵਾ ਅਰੁ ਤੇਰੇ ਹੀ ਧਰਮ ਭੂਮਾਸੁਰ ਮਾਰਿਯੋ ॥
तेरे ही धरम जितियो मघवा अरु तेरे ही धरम भूमासुर मारियो ॥

इन्द्रं जित्वा भूमश्रं नाशम्यहम् |

ਤੋ ਸੋ ਕੀਓ ਉਪਹਾਸ ਅਬੈ ਮੁਹਿ ਤੈ ਅਪਨੇ ਜੀਅ ਸਾਚ ਬਿਚਾਰਿਯੋ ॥੨੧੫੭॥
तो सो कीओ उपहास अबै मुहि तै अपने जीअ साच बिचारियो ॥२१५७॥

अहं भवता सह केवलं हास्यं छित्त्वा, परन्तु भवता तत् यथार्थं मन्यते स्म” २१५७ ।

ਰੁਕਮਿਨੀ ਬਾਚ ॥
रुकमिनी बाच ॥

रुक्मण्यस्य भाषणम् : १.

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या