द्वादश महाबलाः योद्धवः अग्रे त्वरितम्, ये रावणवत् वीरस्य क्षतिं कृत्वा मत्ताः भूत्वा किमपि रहस्यं न अवगत्य कृष्णं परितः भ्रमन्ति स्म।२१४७।
आगत्य ते सर्वे हस्तान् कृष्णं प्रति चालयन्ति स्म
ते गजाः सुमेरुपर्वत इव पक्षचलिताः, क्रोधेन दन्ताः क्रन्दन्ति स्म
श्रीकृष्णः प्रथमं तेषां कूपं छिनत्ति स्म, (ततः) कृपानिधिः तान् कम्पयति स्म यथा (कदलीवृक्षः कम्पितः भवति)।
कृष्णः कदलीच्छेद इव तेषां कूर्चान् अतिशीघ्रं च्छिन्नः, रक्तेन लेपितः सन् फाल्गुनमासे होलीक्रीडा इव आविर्भूतः।२१४८।
यदा श्रीकृष्णः क्रुद्धः सन् शत्रुभिः सह संघर्षं कृतवान् (अर्थात् युद्धं कृतवान्)।
यदा कृष्णः क्रोधेन शत्रुभिः सह युद्धं कृतवान्, ततः तस्य घोरं मेघगर्जनं श्रुत्वा, बहवः योद्धाः निर्जीवाः अभवन्
श्रीकृष्णः गजान् कूपान् गृहीत्वा हस्तबलेन परिवर्तयति स्म।
श्रीकृष्णः गजान् कूर्चान् गृहीत्वा परिभ्रमति स्म यथा बालकाः परस्परं कर्षणक्रीडां क्रीडन्ति स्म।२१४९।
श्रीकृष्णस्य पुरतः आगतस्य जीवितस्य गृहं गन्तुं न अनुमन्यते स्म।
यः कश्चित् कृष्णस्य पुरतः आगतः, सः जीवितं गन्तुं न शक्तवान्, द्वादशसूर्यान् इन्द्रान् च जित्वा ।
स तान् जनान् अवदत्” त्वं मया सह इदानीं वृक्षं मम गृहं नीत्वा गच्छतु
” ततः सर्वं कृष्णेन सह गतं सर्वं च कविना श्यामेण स्वकाव्ये कथितम्।2150।
श्रीकृष्णः सुन्दरं झाडूं गृहीत्वा रुक्मण्यस्य गृहम् आगतः।
कृष्णः तं सुन्दरं वृक्षं गृहीत्वा तं रुक्मणिगृहं प्राप्य रत्नहीरकैः आच्छादितं ब्रह्मा अपि तत्स्थानं दृष्ट्वा तदर्थं आच्छादितवान्
तदा श्रीकृष्णः तां (समग्रं) कथां तान् सर्वेभ्यः (स्त्रीभ्यः) कथितवान्।
अथ कृष्णः सम्पूर्णं कथां स्वपरिवारजनेभ्यः कथयति स्म तथा च तदेव समग्रतया कविना श्यामेण स्वकाव्ये बहुप्रसन्नतया वर्णितम् अस्ति।2151।
बचित्तरनाटके कृष्णावतारे (दशम स्कन्धपुराणमाश्रिते) इन्द्रं जित्वा एलिसियनवृक्षस्य dbringing इति वर्णनस्य समाप्तिः।
रुक्मण्या सह कृष्णस्य विनोदप्रियवर्णनम्
स्वय्या
कृष्णः स्वपत्नीम् अवदत्, “अहं गोपीनां गृहे अन्नं गृहीत्वा दुग्धं पिबितवान्।
ततः परं च अहं क्षीरकर्त्ता इति नामाङ्कितः आसम्
जरासन्धेन आक्रम्य धैर्यं त्यक्त्वा पलायितः
किं वक्तव्यं ते प्रज्ञां न जाने किमर्थं त्वया विवाहः कृतः?२१५२।
“शृणु हे सुन्दरि ! न भवतः किमपि सामानं न च मम किमपि धनम्
सर्वमिदं महिमा याचितं, अहं योद्धा नास्मि, यतः अहं स्वदेशं त्यक्त्वा द्वारकायां समुद्रतीरे तिष्ठामि
मम नाम चोर (चोर, घृत-चोरः) अतः मम भ्राता बलरामः मयि क्रुद्धः तिष्ठति
अतः अहं भवन्तं उपदिशामि यत् इदानीं भवतः किमपि दोषः न जातः, मां त्यक्त्वा अन्येन सह विवाहं कुरु” इति २१५३ ।
रुक्मण्यस्य मित्रं सम्बोधितं भाषणम्-
स्वय्या
मनसि बहु चिन्तितम्, कृष्णमिदं (मम) करिष्यति इति न जानामि स्म।
“मम मनसि उद्विग्नो अभवम् अहं न जानामि स्म यत् कृष्णः मया सह एवं वर्तयिष्यति, सः मां वदेत् यत् अहं तं त्यक्त्वा अन्येन सह विवाहं कर्तव्यम् इति
इदानीं मया अस्मिन् स्थाने मृतव्यः, अहं जीवितुं न इच्छामि, अहम् इदानीं म्रियमाणः भविष्यामि।
आवश्यकं यत् अहम् इदानीं म्रियमाणः अस्मि, अहम् अस्मिन् एव स्थाने म्रियमाणः अस्मि तथा च यदि म्रियमाणः न युज्यते तर्हि मम भर्तुः आग्रहेण अहं तस्य वियोगे आत्मानं दहिष्यामिn”२१५४।
श्रीकृष्णस्य पत्नी चिन्तिता भूत्वा मनसि चिन्तितवती यत् (अधुना) अवश्यमेव म्रियते इति।
कृष्णेन क्रुद्धा रुक्मणी केवलं मृत्युं चिन्तितवती यतः कृष्णेन तस्याः तादृशं कटुवचनं उक्तम्
(रुक्मणि) क्रोधाभिभूता भूमौ डुलन्ती पतिता, सर्वथा (आत्मानं) धारयितुं न शक्नोति स्म।
तस्याः क्रोधेन संकुचिता भूमौ पतिता वातस्य ताडनेन वृक्षः भग्नः पतितः इति भासते स्म।२१५५।
दोहरा
श्रीकृष्णः तस्य क्रोधं दूरीकर्तुं तं आलिंगितवान्।
तस्याः क्रोधं दूरीकर्तुं कृष्णः रुक्मणीं आलिंगनं कृत्वा प्रेम्णा एवम् उक्तवान्,२१५६
स्वय्या
“हे सुन्दरी ! तव कृते कंसं केशान् गृहीत्वा निपातितवान्
अहं जरासन्धं क्षणमात्रेण हतवान्
इन्द्रं जित्वा भूमश्रं नाशम्यहम् |
अहं भवता सह केवलं हास्यं छित्त्वा, परन्तु भवता तत् यथार्थं मन्यते स्म” २१५७ ।
रुक्मण्यस्य भाषणम् : १.
स्वय्या