सः चेतनाम् आगत्य पुनः युद्धं प्रारभत ।
अचेतनत्वेऽपि तौ युद्धं कुर्वन्तौ आस्ताम्
क्रुद्धाः एवं युद्धं कृतवन्तः ।
सर्वे च जनाः एतत् अद्भुतं नाटकं दृष्टवन्तः, उभौ क्रोधेन युद्धं कृतवन्तौ यथा वने सिंहद्वयम्।2174।
स्वय्या
यदा रुक्मी युद्धं कुर्वन् श्रान्तः अभवत् तदा बलरामः तस्य उपरि प्रहारं कृतवान्
रुक्मि आगच्छन्तं प्रहारं दृष्टवान्
तस्मिन् एव काले सः गदां गृहीत्वा चिते बहु क्रोधं उत्थापितवान्।
ततः च गदां धारयन् महाक्रोधः आगच्छन्तं गदां प्रहारं अवरुद्ध्य आत्मानं तारितवान्।2175।
(कविः) श्यामः कथयति, (बलरामः) यदा सः शत्रुं (दृष्टवान्) तदा सः अग्रिमवारं आगमनं निवारितवान्।
यदा शत्रुः एवं प्रहारं अवरुद्धवान् तदा बलरामः गदाना अन्यं प्रहारं प्रहारं कृत्वा अतीव क्रुद्धः अभवत्
सः प्रहारः रुक्मिशिरसि पतितः, सः किञ्चित् अपि आत्मनः संयमं कर्तुं न शक्तवान्
तस्य देहः डुलन् पृथिव्यां पतितः एवं रुक्मिः परलोकं गतः।२१७६।
यावन्तः भ्रातरः रुक्मिः आसन्, ते भ्रातुः मृत्युं दृष्ट्वा क्रोधेन परिपूर्णाः अभवन् ।
तं हतं दृष्ट्वा रुक्मिभ्रातरः सर्वे क्रुद्धाः भूत्वा शूलधनुः खड्गगदादीनि हस्ते गृहीत्वा बलरामस्य उपरि पतितवन्तः
क्रन्दन् बलरामं दशदिशाभ्यां न बिभेत् (तस्मात्) सर्वथा।
ते तं निर्भयेन आह्वानं कृत्वा दशदिशाभ्यां परिवृतवन्तः, यथा दृष्ट्वा मृत्तिकादीपं पतन्ति पतङ्गाः, अभयम्।2177।
ते सर्वे बलरामेन सह अत्यन्तं क्रोधेन युद्धं कृतवन्तः
कृष्णोऽपि श्रुत्वा बलरामेन युद्धं कृतं, स्वपत्न्याः भ्रात्रा सह
श्रीकृष्णः सर्वान् जनान् आहूय सर्वे उपविश्य ध्यायन्ताम् |
सः तत् चिन्तयित्वा सर्वान् परिवारजनान् आहूतवान्, परन्तु असमतिरूपेण सः बलरामस्य अन्येषु सर्वेषु विषयेषु विचारं न कृत्वा एतस्य साहाय्यार्थं त्वरितवान्।२१७८।
दोहरा
यमरूपं बलरामं दृष्ट्वा श्रीकृष्णस्य आगमनं श्रुत्वा |
यमसदृशो बलरामः कृष्णस्य आगमनं श्रुत्वा रुक्मिभ्रातरं प्रज्ञावचनं श्रुत्वा इदानीं तानि कथयामि,२१७९
स्वय्या
पश्य, कृष्णः बहु सेनायाम् आगच्छति, न बिभेषि।
“कृष्णः स्वसैन्येन सह आगच्छति, किं भवतः भयं नास्ति? पृथिव्यां कः एतावत् प्रबलः कृष्णेन सह युद्धं कर्तुं शक्नोति।
हठेन युध्यते स जीवति गृहं प्रत्यागमिष्यति।
“यदि कश्चित् मूर्खः तेन सह दृढतया युद्धं करोति तर्हि सः आत्मनः तारणं कर्तुं शक्नोति वा इति सम्भवति । केवलं स एव अद्य आत्मानं तारयितुं शक्नोति, यः पलाययिष्यति, एवं तस्य प्राणान् तारयिष्यति”2180.
ततः कृष्णः सङ्ग्रामं प्राप्य दयायाः निधिम् |
तत्र ददर्श बलरामं रुधिरसंतृप्तं तथा मृतं रुक्मिम् |
कविः श्यामः कथयति, श्रीकृष्णः अनेकान् राजान् अधिकव्रणैः क्षतम् अपश्यत्।
सः तत्र अन्ये बहूनि क्षतराजान् अपि दृष्टवान्, परन्तु बलरामं दृष्ट्वा बलरामस्य पत्नीं दृष्ट्वा प्रसन्नः अभवत्, सः नेत्राणि अवनमयितवान्।2181।
ततः कृष्णः रथात् अवतीर्य तं आलिंगितवान् |
ततः परे रुक्मिस्य मृतशरीरं कृत्वा तस्य अन्त्येष्टिम्
अपरतः रुक्मणी भ्रातृणां मध्ये गत्वा कृष्णेन सह युद्धं न कर्तुं निर्देशितवती
तस्य सदृशः अन्यः नायकः नास्ति।2182.
चौपाई
श्रीकृष्णः तान् एवं व्याख्यातवान्
कृष्णोऽपि तान् अवगत्य स्नुषां सह नीत्वा स्वस्थानं आगतः
श्रीकृष्णस्य कथा प्रकारस्य भविष्यति,
अहं कविः श्यामः कथां कथयन् श्रोतृणां प्रीतिं करोमि।2183।
कृष्णावतारे “पुत्रविवाहं कृत्वा रुक्मिवधम्” इति अध्यायस्य समाप्तिः ।
अधुना उषविवाहानाम् वर्णनं भिक्षां करोति
सहस्रबाहुगर्वभङ्गस्य च वर्णनम्
चौपाई
यदा श्रीकृष्णः पौत्रस्य विवाहगृहं प्रत्यागतवान्
कृष्णः पुत्रस्य विवाहानन्तरं गृहम् आगत्य तस्य मनसि अत्यन्तं प्रसन्नः अभवत्