श्री दसम् ग्रन्थः

पुटः - 516


ਬਿਮੁਛਿਤ ਹ੍ਵੈ ਫਿਰ ਜੁਧ ਮਚਾਯੋ ॥
बिमुछित ह्वै फिर जुध मचायो ॥

सः चेतनाम् आगत्य पुनः युद्धं प्रारभत ।

ਕਉਤੁਕ ਸਭ ਲੋਕਨ ਦਰਸਾਯੋ ॥
कउतुक सभ लोकन दरसायो ॥

अचेतनत्वेऽपि तौ युद्धं कुर्वन्तौ आस्ताम्

ਕ੍ਰੋਧਿਤ ਹੁਇ ਸੁ ਯਾ ਬਿਧਿ ਅਰੈ ॥
क्रोधित हुइ सु या बिधि अरै ॥

क्रुद्धाः एवं युद्धं कृतवन्तः ।

ਕੇਹਰਿ ਦੁਇ ਜਨੁ ਬਨ ਮੈ ਲਰੈ ॥੨੧੭੪॥
केहरि दुइ जनु बन मै लरै ॥२१७४॥

सर्वे च जनाः एतत् अद्भुतं नाटकं दृष्टवन्तः, उभौ क्रोधेन युद्धं कृतवन्तौ यथा वने सिंहद्वयम्।2174।

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਜੁਧ ਬਿਖੇ ਥਕ ਗਯੋ ਰੁਕਮੀ ਤਬ ਧਾਇ ਹਲੀ ਇਕ ਘਾਇ ਚਲਾਯੋ ॥
जुध बिखे थक गयो रुकमी तब धाइ हली इक घाइ चलायो ॥

यदा रुक्मी युद्धं कुर्वन् श्रान्तः अभवत् तदा बलरामः तस्य उपरि प्रहारं कृतवान्

ਤਉ ਉਨ ਹੂ ਅਰਿ ਕੋ ਪੁਨਿ ਘਾਇ ਸੁ ਆਵਤ ਮਾਰਗ ਮੈ ਲਖਿ ਪਾਯੋ ॥
तउ उन हू अरि को पुनि घाइ सु आवत मारग मै लखि पायो ॥

रुक्मि आगच्छन्तं प्रहारं दृष्टवान्

ਤਉ ਹੀ ਸੰਭਾਰਿ ਗਦਾ ਅਪੁਨੀ ਅਰੁ ਚਿਤ ਬਿਖੈ ਅਤਿ ਰੋਸ ਬਢਾਯੋ ॥
तउ ही संभारि गदा अपुनी अरु चित बिखै अति रोस बढायो ॥

तस्मिन् एव काले सः गदां गृहीत्वा चिते बहु क्रोधं उत्थापितवान्।

ਸ੍ਯਾਮ ਭਨੈ ਤਿਹ ਬੀਰ ਤਬੈ ਸੁ ਗਦਾ ਕੋ ਗਦਾ ਸੰਗਿ ਘਾਇ ਬਚਾਯੋ ॥੨੧੭੫॥
स्याम भनै तिह बीर तबै सु गदा को गदा संगि घाइ बचायो ॥२१७५॥

ततः च गदां धारयन् महाक्रोधः आगच्छन्तं गदां प्रहारं अवरुद्ध्य आत्मानं तारितवान्।2175।

ਸ੍ਯਾਮ ਭਨੈ ਅਰਿ ਕੋ ਜਬ ਹੀ ਇਹ ਆਵਤ ਘਾਇ ਕੋ ਬੀਚ ਨਿਵਾਰਿਯੋ ॥
स्याम भनै अरि को जब ही इह आवत घाइ को बीच निवारियो ॥

(कविः) श्यामः कथयति, (बलरामः) यदा सः शत्रुं (दृष्टवान्) तदा सः अग्रिमवारं आगमनं निवारितवान्।

ਤਉ ਬਲਭਦ੍ਰ ਮਹਾ ਰਿਸਿ ਠਾਨਿ ਸੁ ਅਉਰ ਗਦਾ ਹੂ ਕੋ ਘਾਉ ਪ੍ਰਹਾਰਿਯੋ ॥
तउ बलभद्र महा रिसि ठानि सु अउर गदा हू को घाउ प्रहारियो ॥

यदा शत्रुः एवं प्रहारं अवरुद्धवान् तदा बलरामः गदाना अन्यं प्रहारं प्रहारं कृत्वा अतीव क्रुद्धः अभवत्

ਸੋ ਇਹ ਕੇ ਸਿਰ ਭੀਤਰ ਲਾਗ ਗਯੋ ਇਨ ਹੂ ਨਹੀ ਨੈਕੁ ਸੰਭਾਰਿਯੋ ॥
सो इह के सिर भीतर लाग गयो इन हू नही नैकु संभारियो ॥

सः प्रहारः रुक्मिशिरसि पतितः, सः किञ्चित् अपि आत्मनः संयमं कर्तुं न शक्तवान्

ਝੂਮ ਕੈ ਦੇਹ ਪਰਿਯੋ ਧਰਨੀ ਰੁਕਮੀ ਪੁਨਿ ਅੰਤ ਕੇ ਧਾਮਿ ਸਿਧਾਰਿਯੋ ॥੨੧੭੬॥
झूम कै देह परियो धरनी रुकमी पुनि अंत के धामि सिधारियो ॥२१७६॥

तस्य देहः डुलन् पृथिव्यां पतितः एवं रुक्मिः परलोकं गतः।२१७६।

ਭ੍ਰਾਤ ਜਿਤੇ ਰੁਕਮੀ ਕੇ ਹੁਤੇ ਬਧ ਭ੍ਰਾਤ ਨਿਹਾਰਿ ਕੈ ਕ੍ਰੋਧ ਭਰੇ ॥
भ्रात जिते रुकमी के हुते बध भ्रात निहारि कै क्रोध भरे ॥

यावन्तः भ्रातरः रुक्मिः आसन्, ते भ्रातुः मृत्युं दृष्ट्वा क्रोधेन परिपूर्णाः अभवन् ।

ਬਰਛੀ ਅਰੁ ਬਾਨ ਕਮਾਨ ਕ੍ਰਿਪਾਨ ਗਦਾ ਗਹਿ ਯਾ ਪਰ ਆਇ ਪਰੇ ॥
बरछी अरु बान कमान क्रिपान गदा गहि या पर आइ परे ॥

तं हतं दृष्ट्वा रुक्मिभ्रातरः सर्वे क्रुद्धाः भूत्वा शूलधनुः खड्गगदादीनि हस्ते गृहीत्वा बलरामस्य उपरि पतितवन्तः

ਕਿਲਕਾਰ ਦਸੋ ਦਿਸ ਘੇਰਤ ਭੇ ਮੁਸਲੀਧਰ ਤੇ ਨ ਰਤੀ ਕੁ ਡਰੇ ॥
किलकार दसो दिस घेरत भे मुसलीधर ते न रती कु डरे ॥

क्रन्दन् बलरामं दशदिशाभ्यां न बिभेत् (तस्मात्) सर्वथा।

ਨਿਸ ਕੋ ਮਨੋ ਹੇਰਿ ਪਤੰਗ ਦੀਆ ਪਰ ਨੈਕੁ ਡਰੇ ਨਹੀ ਟੂਟ ਪਰੇ ॥੨੧੭੭॥
निस को मनो हेरि पतंग दीआ पर नैकु डरे नही टूट परे ॥२१७७॥

ते तं निर्भयेन आह्वानं कृत्वा दशदिशाभ्यां परिवृतवन्तः, यथा दृष्ट्वा मृत्तिकादीपं पतन्ति पतङ्गाः, अभयम्।2177।

ਸੰਗ ਹਲਾਯੁਧ ਕੇ ਉਨ ਹੂ ਸੁ ਉਤੈ ਅਤਿ ਕ੍ਰੋਧ ਹੁਇ ਜੁਧੁ ਮਚਾਯੋ ॥
संग हलायुध के उन हू सु उतै अति क्रोध हुइ जुधु मचायो ॥

ते सर्वे बलरामेन सह अत्यन्तं क्रोधेन युद्धं कृतवन्तः

ਭ੍ਰਾਤ ਕੋ ਜੁਧ ਭਯੋ ਤ੍ਰੀਅ ਭ੍ਰਾਤ ਕੇ ਸੰਗ ਇਹੈ ਪ੍ਰਭ ਜੂ ਸੁਨਿ ਪਾਯੋ ॥
भ्रात को जुध भयो त्रीअ भ्रात के संग इहै प्रभ जू सुनि पायो ॥

कृष्णोऽपि श्रुत्वा बलरामेन युद्धं कृतं, स्वपत्न्याः भ्रात्रा सह

ਬੈਠ ਬਿਚਾਰ ਕੀਯੋ ਸਭ ਹੂੰ ਜੁ ਸਬੈ ਜਦੁਬੀਰ ਕੁਟੰਬ ਬੁਲਾਯੋ ॥
बैठ बिचार कीयो सभ हूं जु सबै जदुबीर कुटंब बुलायो ॥

श्रीकृष्णः सर्वान् जनान् आहूय सर्वे उपविश्य ध्यायन्ताम् |

ਅਉਰ ਕਥਾ ਦਈ ਛੋਰ ਹਲੀ ਕੀ ਸਹਾਇ ਕਉ ਕੋਪਿ ਕ੍ਰਿਪਾਨਿਧਿ ਧਾਯੋ ॥੨੧੭੮॥
अउर कथा दई छोर हली की सहाइ कउ कोपि क्रिपानिधि धायो ॥२१७८॥

सः तत् चिन्तयित्वा सर्वान् परिवारजनान् आहूतवान्, परन्तु असमतिरूपेण सः बलरामस्य अन्येषु सर्वेषु विषयेषु विचारं न कृत्वा एतस्य साहाय्यार्थं त्वरितवान्।२१७८।

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਜਮ ਰੂਪੀ ਬਲਭਦ੍ਰ ਪਿਖਿ ਹਰਿ ਆਗਮ ਸੁਨਿ ਪਾਇ ॥
जम रूपी बलभद्र पिखि हरि आगम सुनि पाइ ॥

यमरूपं बलरामं दृष्ट्वा श्रीकृष्णस्य आगमनं श्रुत्वा |

ਬੁਧਵੰਤਨ ਤਿਹ ਭਾਈਅਨ ਕਹੀ ਸੁ ਕਹਉ ਸੁਨਾਇ ॥੨੧੭੯॥
बुधवंतन तिह भाईअन कही सु कहउ सुनाइ ॥२१७९॥

यमसदृशो बलरामः कृष्णस्य आगमनं श्रुत्वा रुक्मिभ्रातरं प्रज्ञावचनं श्रुत्वा इदानीं तानि कथयामि,२१७९

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਦੇਖਿ ਅਨੀ ਜਦੁਬੀਰ ਘਨੀ ਲੀਏ ਆਵਤ ਹੈ ਡਰੁ ਤੋਹਿ ਨ ਆਵੈ ॥
देखि अनी जदुबीर घनी लीए आवत है डरु तोहि न आवै ॥

पश्य, कृष्णः बहु सेनायाम् आगच्छति, न बिभेषि।

ਕਉਨ ਬਲੀ ਪ੍ਰਗਟਿਯੋ ਭੂਅ ਮੈ ਤੁਮ ਹੀ ਨ ਕਹੋ ਇਨ ਸੋ ਸਮੁਹਾਵੈ ॥
कउन बली प्रगटियो भूअ मै तुम ही न कहो इन सो समुहावै ॥

“कृष्णः स्वसैन्येन सह आगच्छति, किं भवतः भयं नास्ति? पृथिव्यां कः एतावत् प्रबलः कृष्णेन सह युद्धं कर्तुं शक्नोति।

ਜਉ ਜੜ ਕੈ ਹਠ ਹੀ ਭਿਰ ਹੈ ਤੁ ਕਹਾ ਫਿਰ ਜੀਵਤ ਧਾਮਹਿ ਆਵੈ ॥
जउ जड़ कै हठ ही भिर है तु कहा फिर जीवत धामहि आवै ॥

हठेन युध्यते स जीवति गृहं प्रत्यागमिष्यति।

ਆਜ ਸੋਊ ਬਚਿ ਹੈ ਇਹ ਅਉਸਰ ਜੋ ਭਜਿ ਕੈ ਭਟ ਪ੍ਰਾਨ ਬਚਾਵੈ ॥੨੧੮੦॥
आज सोऊ बचि है इह अउसर जो भजि कै भट प्रान बचावै ॥२१८०॥

“यदि कश्चित् मूर्खः तेन सह दृढतया युद्धं करोति तर्हि सः आत्मनः तारणं कर्तुं शक्नोति वा इति सम्भवति । केवलं स एव अद्य आत्मानं तारयितुं शक्नोति, यः पलाययिष्यति, एवं तस्य प्राणान् तारयिष्यति”2180.

ਤਉ ਲਗ ਹੀ ਜੁਤ ਕੋਪ ਕ੍ਰਿਪਾਨਿਧਿ ਆਹਵ ਕੀ ਛਿਤ ਭੀਤਰ ਆਏ ॥
तउ लग ही जुत कोप क्रिपानिधि आहव की छित भीतर आए ॥

ततः कृष्णः सङ्ग्रामं प्राप्य दयायाः निधिम् |

ਸ੍ਰਉਣ ਭਰਿਯੋ ਬਲਿਭਦ੍ਰ ਪਿਖਿਯੋ ਬਿਨੁ ਪ੍ਰਾਨ ਪਰੇ ਰੁਕਮੀ ਦਰਸਾਏ ॥
स्रउण भरियो बलिभद्र पिखियो बिनु प्रान परे रुकमी दरसाए ॥

तत्र ददर्श बलरामं रुधिरसंतृप्तं तथा मृतं रुक्मिम् |

ਭੂਪਤ ਅਉਰ ਘਨੇ ਹੀ ਪਿਖੇ ਕਬਿ ਸ੍ਯਾਮ ਭਨੈ ਹਰਿ ਘਾਇਨ ਆਏ ॥
भूपत अउर घने ही पिखे कबि स्याम भनै हरि घाइन आए ॥

कविः श्यामः कथयति, श्रीकृष्णः अनेकान् राजान् अधिकव्रणैः क्षतम् अपश्यत्।

ਭ੍ਰਾਤ ਕਉ ਦੇਖ ਪ੍ਰਸੰਨ ਭਏ ਬਲਿ ਨਾਰਿ ਕੋ ਦੇਖਤ ਨੈਨ ਨਿਵਾਏ ॥੨੧੮੧॥
भ्रात कउ देख प्रसंन भए बलि नारि को देखत नैन निवाए ॥२१८१॥

सः तत्र अन्ये बहूनि क्षतराजान् अपि दृष्टवान्, परन्तु बलरामं दृष्ट्वा बलरामस्य पत्नीं दृष्ट्वा प्रसन्नः अभवत्, सः नेत्राणि अवनमयितवान्।2181।

ਰਥ ਤੇ ਤਬ ਆਪਹਿ ਧਾਇ ਕੈ ਸ੍ਯਾਮ ਜੂ ਜਾਇ ਹਲੀ ਕਹੁ ਅੰਕਿ ਲੀਓ ॥
रथ ते तब आपहि धाइ कै स्याम जू जाइ हली कहु अंकि लीओ ॥

ततः कृष्णः रथात् अवतीर्य तं आलिंगितवान् |

ਫੁਨਿ ਅਉਰਨ ਜਾਹਿ ਗਹਿਯੋ ਰੁਕਮੀ ਤਿਹ ਕੋ ਸੁ ਭਲੀ ਬਿਧਿ ਦਾਹ ਕੀਓ ॥
फुनि अउरन जाहि गहियो रुकमी तिह को सु भली बिधि दाह कीओ ॥

ततः परे रुक्मिस्य मृतशरीरं कृत्वा तस्य अन्त्येष्टिम्

ਉਤਿ ਦਉਰਿ ਰੁਕਮਨ ਭਇਯਨ ਬੀਚ ਗਈ ਤਿਨ ਜਾਏ ਸਮੋਧ ਕੀਓ ॥
उति दउरि रुकमन भइयन बीच गई तिन जाए समोध कीओ ॥

अपरतः रुक्मणी भ्रातृणां मध्ये गत्वा कृष्णेन सह युद्धं न कर्तुं निर्देशितवती

ਕਿਹ ਕਾਜ ਕਹਿਯੋ ਇਨ ਸੋ ਤੁਮ ਜੂਝ ਕੀਯੋ ਜਿਨ ਸੋ ਭਟ ਕੋ ਨ ਬੀਓ ॥੨੧੮੨॥
किह काज कहियो इन सो तुम जूझ कीयो जिन सो भट को न बीओ ॥२१८२॥

तस्य सदृशः अन्यः नायकः नास्ति।2182.

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਤਿਨ ਯੌ ਸ੍ਯਾਮ ਸਮੋਧ ਕਰਾਯੋ ॥
तिन यौ स्याम समोध करायो ॥

श्रीकृष्णः तान् एवं व्याख्यातवान्

ਪੌਤ੍ਰ ਬਧੂ ਲੈ ਡੇਰਨ ਆਯੋ ॥
पौत्र बधू लै डेरन आयो ॥

कृष्णोऽपि तान् अवगत्य स्नुषां सह नीत्वा स्वस्थानं आगतः

ਸ੍ਯਾਮ ਕਥਾ ਹ੍ਵੈ ਹੈ ਮੈ ਕੈਹਉ ॥
स्याम कथा ह्वै है मै कैहउ ॥

श्रीकृष्णस्य कथा प्रकारस्य भविष्यति,

ਸ੍ਰੋਤਨ ਭਲੀ ਭਾਤਿ ਰਿਝਵੈ ਹਉ ॥੨੧੮੩॥
स्रोतन भली भाति रिझवै हउ ॥२१८३॥

अहं कविः श्यामः कथां कथयन् श्रोतृणां प्रीतिं करोमि।2183।

ਇਤਿ ਸ੍ਰੀ ਬਚਿਤ ਨਾਟਕ ਗ੍ਰੰਥੇ ਕ੍ਰਿਸਨਾਵਤਾਰੇ ਪੌਤ੍ਰ ਬਿਆਹ ਰੁਕਮੀ ਬਧ ਕਰਤ ਭਏ ਧਿਆਇ ਸਮਾਪਤਮ ॥
इति स्री बचित नाटक ग्रंथे क्रिसनावतारे पौत्र बिआह रुकमी बध करत भए धिआइ समापतम ॥

कृष्णावतारे “पुत्रविवाहं कृत्वा रुक्मिवधम्” इति अध्यायस्य समाप्तिः ।

ਅਥ ਊਖਾ ਕੋ ਬਿਆਹ ਕਥਨੰ ॥
अथ ऊखा को बिआह कथनं ॥

अधुना उषविवाहानाम् वर्णनं भिक्षां करोति

ਦਸ ਸੈ ਭੁਜਾ ਕੋ ਗਰਬੁ ਹਰਨ ਕਥਨੰ ॥
दस सै भुजा को गरबु हरन कथनं ॥

सहस्रबाहुगर्वभङ्गस्य च वर्णनम्

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਜਦੁਪਤਿ ਪੌਤ੍ਰ ਬ੍ਯਾਹ ਘਰ ਆਯੋ ॥
जदुपति पौत्र ब्याह घर आयो ॥

यदा श्रीकृष्णः पौत्रस्य विवाहगृहं प्रत्यागतवान्

ਅਤਿ ਚਿਤਿ ਅਪਨੇ ਹਰਖ ਬਢਾਯੋ ॥
अति चिति अपने हरख बढायो ॥

कृष्णः पुत्रस्य विवाहानन्तरं गृहम् आगत्य तस्य मनसि अत्यन्तं प्रसन्नः अभवत्