श्री दसम् ग्रन्थः

पुटः - 746


ਮ੍ਰਿਗ ਅਰਿ ਨਾਦਨਿ ਆਦਿ ਕਹਿ ਰਿਪੁ ਅਰਿ ਅੰਤਿ ਉਚਾਰ ॥
म्रिग अरि नादनि आदि कहि रिपु अरि अंति उचार ॥

प्रथमं 'मृग अरि नादनी' इति वदन्तु अन्ते 'रिपु अरि' इति वदन्तु।

ਨਾਮ ਤੁਪਕ ਕੇ ਹੋਤ ਹੈ ਲੀਜਹੁ ਸੁਕਬਿ ਸੁ ਧਾਰਿ ॥੬੨੨॥
नाम तुपक के होत है लीजहु सुकबि सु धारि ॥६२२॥

आदौ “मृग-अरी-नादनि” इति शब्दं वदन् अन्ते “रिपु अरि” इति योजयित्वा तुपकस्य नामानि निर्मीयन्ते, ये हे कविः! भवन्तः सम्यक् अवगन्तुं शक्नुवन्ति।622.

ਸਿੰਗੀ ਅਰਿ ਧ੍ਵਨਨੀ ਆਦਿ ਕਹਿ ਰਿਪੁ ਅਰਿ ਅੰਤਿ ਉਚਾਰਿ ॥
सिंगी अरि ध्वननी आदि कहि रिपु अरि अंति उचारि ॥

प्रथमं 'सिङ्गी अरि ध्वनानी' इति वदन्तु ततः अन्ते 'रिपु अरि' इति उच्चारयन्तु ।

ਨਾਮ ਤੁਪਕ ਕੇ ਹੋਤ ਹੈ ਚੀਨਿ ਚਤੁਰ ਨਿਰਧਾਰ ॥੬੨੩॥
नाम तुपक के होत है चीनि चतुर निरधार ॥६२३॥

आदौ “श्रङ्गि-अरि-धनानि” इति शब्दं वदन् अन्ते " रिपु आर्टि" इति योजयित्वा तुपकस्य नामानि निर्मीयन्ते । ६२३ इति ।

ਮ੍ਰਿਗੀ ਅਰਿ ਨਾਦਨਿ ਆਦਿ ਕਹਿ ਰਿਪੁ ਅਰਿ ਅੰਤਿ ਉਚਾਰਿ ॥
म्रिगी अरि नादनि आदि कहि रिपु अरि अंति उचारि ॥

प्रथमं 'मृगी अरि नादनी' इति वदन्तु अन्ते 'रिपु अरि' इति वदन्तु।

ਨਾਮ ਤੁਪਕ ਕੇ ਹੋਤ ਹੈ ਲੀਜਹੁ ਸੁਕਬਿ ਸਵਾਰਿ ॥੬੨੪॥
नाम तुपक के होत है लीजहु सुकबि सवारि ॥६२४॥

आदौ “मृग्-अरि-नादिनी” इति शब्दं वदन् अन्ते “रिपु अरि” इति योजयित्वा तुपकस्य नाम सम्यक् बोधः भवेत्।६२४।

ਤ੍ਰਿਣ ਅਰਿ ਨਾਦਨਿ ਉਚਰਿ ਕੈ ਰਿਪੁ ਪਦ ਬਹੁਰਿ ਬਖਾਨ ॥
त्रिण अरि नादनि उचरि कै रिपु पद बहुरि बखान ॥

(प्रथम) 'त्रिं अरि नादनि' (सिंहस्य मृगशत्रुशब्देन) वदन्तु ततः 'रिपु' इति वचनं वदन्ति।

ਨਾਮ ਤੁਪਕ ਕੇ ਹੋਤ ਹੈ ਚਤੁਰ ਚਿਤ ਪਹਿਚਾਨ ॥੬੨੫॥
नाम तुपक के होत है चतुर चित पहिचान ॥६२५॥

“त्रिं-अरि-नादिनी” इति उक्त्वा ततः “रिपु” इति योजयित्वा तुपकस्य नाम ज्ञानी मनसा ज्ञायते।६२५।

ਭੂਚਰਿ ਆਦਿ ਬਖਾਨਿ ਕੈ ਰਿਪੁ ਅਰਿ ਅੰਤਿ ਉਚਾਰ ॥
भूचरि आदि बखानि कै रिपु अरि अंति उचार ॥

प्रथमं 'भुचारी' (भूमिगतं चरन्तः पशवः) इति वदन्तु ततः अन्ते 'रिपु अरि' इति शब्दं योजयन्तु ।

ਨਾਮ ਤੁਪਕ ਕੇ ਹੋਤ ਹੈ ਲੀਜਹੁ ਸੁਮਤਿ ਸਵਾਰ ॥੬੨੬॥
नाम तुपक के होत है लीजहु सुमति सवार ॥६२६॥

आदौ भूचरीशब्दं वदन् अन्ते ऋपु अरि इति उच्चारयित्वा तुपकनामानि निर्मीयन्ते।६२६।

ਸੁਭਟ ਆਦਿ ਸਬਦ ਉਚਰਿ ਕੈ ਅੰਤਿ ਸਤ੍ਰੁ ਪਦ ਦੀਨ ॥
सुभट आदि सबद उचरि कै अंति सत्रु पद दीन ॥

प्रथमं सुभतशब्दं वदन्तु अन्ते च शत्रुशब्दं योजयन्तु।

ਨਾਮ ਤੁਪਕ ਕੇ ਹੋਤ ਹੈ ਲੀਜਹੁ ਸੁਘਰ ਸੁ ਚੀਨ ॥੬੨੭॥
नाम तुपक के होत है लीजहु सुघर सु चीन ॥६२७॥

आदौ सुभतशब्दं वदन् अन्ते शत्रुशब्दं योजयित्वा तुपकनामानि निर्मीयन्ते।६२७।

ਆਦਿ ਸਤ੍ਰੁ ਸਬਦ ਉਚਰਿ ਕੈ ਅੰਤ੍ਯਾਤਕ ਪਦ ਭਾਖੁ ॥
आदि सत्रु सबद उचरि कै अंत्यातक पद भाखु ॥

प्रथमं शत्रुशब्दोच्चारयित्वा अन्ते अन्तकशब्दं पठन्तु ।

ਨਾਮ ਤੁਪਕ ਕੇ ਹੋਤ ਹੈ ਚੀਨਿ ਚਤੁਰ ਚਿਤਿ ਰਾਖੁ ॥੬੨੮॥
नाम तुपक के होत है चीनि चतुर चिति राखु ॥६२८॥

आदौ शत्रुशब्दमुच्चारयित्वा ततः “अन्तयन्तक”शब्दं योजयित्वा तुपकनामानि निर्मीयन्ते।६२८।

ਸਤ੍ਰੁ ਆਦਿ ਸਬਦ ਉਚਰੀਐ ਸੂਲਨਿ ਅੰਤਿ ਉਚਾਰ ॥
सत्रु आदि सबद उचरीऐ सूलनि अंति उचार ॥

प्रथमं 'सत्रु' शब्दस्य उच्चारणं कुर्वन्तु, ततः अन्ते 'सुल्नी' इति शब्दं वदन्तु।

ਨਾਮ ਤੁਪਕ ਕੇ ਹੋਤ ਹੈ ਚੀਨਿ ਚਤੁਰ ਨਿਰਧਾਰ ॥੬੨੯॥
नाम तुपक के होत है चीनि चतुर निरधार ॥६२९॥

आदौ शत्रुशब्दं वदन् अन्ते सूलानी इति योजयित्वा तुपकनामानि निर्मीयन्ते।६२९।

ਆਦਿ ਜੁਧਨੀ ਭਾਖੀਐ ਅੰਤਕਨੀ ਪਦ ਭਾਖੁ ॥
आदि जुधनी भाखीऐ अंतकनी पद भाखु ॥

प्रथमं 'जुधनी' इति शब्दं वदन्, (ततः) 'अन्तकणि' इति शब्दं वदतु।

ਨਾਮ ਤੁਪਕ ਕੇ ਹੋਤ ਹੈ ਚੀਨਿ ਚਤੁਰ ਚਿਤਿ ਰਾਖੁ ॥੬੩੦॥
नाम तुपक के होत है चीनि चतुर चिति राखु ॥६३०॥

आदौ युद्धनिशब्दं वदन् अन्तकानिशब्दं योजयित्वा तुपकनामानि निर्मीयन्ते।६३०।

ਬਰਮ ਆਦਿ ਸਬਦ ਉਚਰਿ ਕੈ ਬੇਧਨਿ ਅੰਤਿ ਉਚਾਰ ॥
बरम आदि सबद उचरि कै बेधनि अंति उचार ॥

प्रथमशब्दं 'ब्रम्' (कवचम्) उक्त्वा अन्ते 'बेधनी' इति शब्दं पठन्तु।

ਬਰਮ ਬੇਧਨੀ ਤੁਪਕ ਕੋ ਲੀਜਹੁ ਨਾਮ ਸੁ ਧਾਰ ॥੬੩੧॥
बरम बेधनी तुपक को लीजहु नाम सु धार ॥६३१॥

आदौ “वरम्” इति शब्दं वदन् अन्ते वेधनी इति शब्दं योजयित्वा “वर्मावेधारी तुपक” इति नाम उच्यते।६३१।

ਚਰਮ ਆਦਿ ਪਦ ਭਾਖਿ ਕੈ ਘਾਇਨਿ ਪਦ ਕੈ ਦੀਨ ॥
चरम आदि पद भाखि कै घाइनि पद कै दीन ॥

प्रथमं 'चर्म' (कवचम्) इति शब्दं वदन्, ततः 'घैनी' इति शब्दं योजयतु।

ਚਰਮ ਘਾਇਨੀ ਤੁਪਕ ਕੇ ਨਾਮ ਲੀਜੀਅਹੁ ਚੀਨ ॥੬੩੨॥
चरम घाइनी तुपक के नाम लीजीअहु चीन ॥६३२॥

आदौ “चरम्” इति शब्दं वदन् ततः “घायनी” इति शब्दं योजयित्वा “चरम्-घयनी तुपक” इति नाम ज्ञायते।६३२।

ਦ੍ਰੁਜਨ ਆਦਿ ਸਬਦ ਉਚਰਿ ਕੈ ਭਛਨੀ ਅੰਤਿ ਉਚਾਰ ॥
द्रुजन आदि सबद उचरि कै भछनी अंति उचार ॥

प्रथमं 'द्रुजन' इति शब्दं कृत्वा अन्ते 'बछनी' इति शब्दस्य उच्चारणं कुर्वन्तु।

ਦ੍ਰੁਜਨ ਭਛਨੀ ਤੁਪਕ ਕੋ ਲੀਜਹੁ ਨਾਮ ਸੁ ਧਾਰ ॥੬੩੩॥
द्रुजन भछनी तुपक को लीजहु नाम सु धार ॥६३३॥

आदौ “दुर्जन” इति शब्दं वदन् अन्ते घयनी इति शब्दं उच्चारयित्वा “दुर्जन-भक्षणी तुपक” इति नाम सम्यक् बोध्यते।६३३।

ਖਲ ਪਦ ਆਦਿ ਬਖਾਨਿ ਕੈ ਹਾ ਪਦ ਪੁਨਿ ਕੈ ਦੀਨ ॥
खल पद आदि बखानि कै हा पद पुनि कै दीन ॥

प्रथमं 'खाल' इति शब्दस्य उच्चारणं कुर्वन्तु, ततः 'हा' इति शब्दं योजयन्तु ।

ਨਾਮ ਤੁਪਕ ਕੇ ਹੋਤ ਹੈ ਲੀਜਹੁ ਸਮਝ ਪ੍ਰਬੀਨ ॥੬੩੪॥
नाम तुपक के होत है लीजहु समझ प्रबीन ॥६३४॥

आदौ खलशब्दं वदन् हाशब्दमुच्चारयित्वा तुपकं नाम गृह्यताम्।६३४।

ਦੁਸਟਨ ਆਦਿ ਉਚਾਰਿ ਕੈ ਰਿਪੁਣੀ ਅੰਤਿ ਬਖਾਨ ॥
दुसटन आदि उचारि कै रिपुणी अंति बखान ॥

प्रथमं दुस्तानशब्दं वदन् अन्ते 'ऋपुणि' इति योजयन्तु।

ਨਾਮ ਤੁਪਕ ਕੇ ਹੋਤ ਹੈ ਲੇਹੁ ਪ੍ਰਬੀਨ ਪਛਾਨ ॥੬੩੫॥
नाम तुपक के होत है लेहु प्रबीन पछान ॥६३५॥

आदौ “दुष्टान्” इति शब्दं वदन् अन्ते च “रिपुणी” इति शब्दं योजयित्वा हे कुशलाः! तुपकस्य नामानि निर्मीयन्ते।६३५।

ਰਿਪੁਣੀ ਆਦਿ ਉਚਾਰਿ ਕੈ ਖਿਪਣੀ ਬਹੁਰਿ ਬਖਾਨ ॥
रिपुणी आदि उचारि कै खिपणी बहुरि बखान ॥

प्रथमं ऋपुणी शब्दं वदन्तु, ततः 'खीपनी' इति शब्दं वदन्तु।

ਨਾਮ ਤੁਪਕ ਕੇ ਹੋਤ ਹੈ ਲੀਜਹੁ ਸਮਝ ਸਯਾਨ ॥੬੩੬॥
नाम तुपक के होत है लीजहु समझ सयान ॥६३६॥

आदौ “रिपुणी” इति शब्दं वदन् ततः “खिपानी” इति शब्दं योजयित्वा तुपकस्य नामानि निर्मीयन्ते।६३६।

ਨਾਲ ਸੈਫਨੀ ਤੁਪਕ ਭਨਿ ਜਬਰਜੰਗ ਹਥ ਨਾਲ ॥
नाल सैफनी तुपक भनि जबरजंग हथ नाल ॥

सह, सफनी, तुपक, जबर जंग, हठ, .

ਸੁਤਰ ਨਾਲ ਘੁੜ ਨਾਲ ਭਨਿ ਚੂਰਣਿ ਪੁਨਿ ਪਰ ਜੁਆਲ ॥੬੩੭॥
सुतर नाल घुड़ नाल भनि चूरणि पुनि पर जुआल ॥६३७॥

नाल, सैफानी, तुपक, जबरजंग, हठनाल, सुतरनाल, घुरनाल, चोरन-पर-जवाल इत्यादीनि अपि तुपकस्य नामानि सन्ति।६३७।

ਜੁਆਲ ਆਦਿ ਸਬਦੁਚਰਿ ਕੈ ਧਰਣੀ ਅੰਤਿ ਉਚਾਰ ॥
जुआल आदि सबदुचरि कै धरणी अंति उचार ॥

प्रथमं 'जुआल' इति शब्दस्य उच्चारणं कुर्वन्तु, ततः अन्ते 'धारिणी' (retaining) इति उच्चारयन्तु।

ਨਾਮ ਤੁਪਕ ਕੇ ਹੋਤ ਹੈ ਲੀਜਹੁ ਸੁਮਤਿ ਸੁ ਧਾਰ ॥੬੩੮॥
नाम तुपक के होत है लीजहु सुमति सु धार ॥६३८॥

आदौ “जवाल” इति शब्दं वदन् ततः “धरणी” इति शब्दं उच्चारयित्वा तुपकस्य नामानि निर्मीयन्ते।६३८।

ਅਨਲੁ ਆਦਿ ਸਬਦੁਚਰਿ ਕੈ ਛੋਡਣਿ ਅੰਤਿ ਉਚਾਰ ॥
अनलु आदि सबदुचरि कै छोडणि अंति उचार ॥

'अन्लु' (अग्नि) शब्दस्य उच्चारणं प्रथमं, (ततः) अन्ते 'चोदनी' इति वदन्तु।

ਨਾਮ ਤੁਪਕ ਕੇ ਹੋਤ ਹੈ ਚੀਨ ਚਤੁਰ ਨਿਰਧਾਰ ॥੬੩੯॥
नाम तुपक के होत है चीन चतुर निरधार ॥६३९॥

आदौ “अनिल” इति शब्दं वदन् अन्ते “छोदनी” इति शब्दं योजयित्वा तुपकस्य नामानि निर्मीयन्ते।६३९।

ਜੁਆਲਾ ਬਮਨੀ ਆਦਿ ਕਹਿ ਮਨ ਮੈ ਸੁਘਰ ਬਿਚਾਰ ॥
जुआला बमनी आदि कहि मन मै सुघर बिचार ॥

प्रथमं 'जुआला बामणि' (अग्निश्वासः) इति वदन्, सुहृदयं प्राप्नुहि ! चिन्तयतु

ਨਾਮ ਤੁਪਕ ਕੇ ਹੋਤ ਹੈ ਜਾਨਿ ਚਤੁਰ ਨਿਰਧਾਰ ॥੬੪੦॥
नाम तुपक के होत है जानि चतुर निरधार ॥६४०॥

“जवाला-वामणि” इति शब्दं आदौ वदन् ततः मनसि चिन्तनानन्तरं तुपकनामानि विज्ञायन्ते।६४०।

ਘਨ ਪਦ ਆਦਿ ਬਖਾਨਿ ਕੈ ਧ੍ਵਨਨੀ ਅੰਤਿ ਉਚਾਰ ॥
घन पद आदि बखानि कै ध्वननी अंति उचार ॥

प्रथमं घनशब्दं (परिवर्तनं) वदन्, ततः अन्ते 'ध्वनि' इति शब्दं वदन्तु।

ਨਾਮ ਤੁਪਕ ਕੇ ਹੋਤ ਹੈ ਚੀਨਹੁ ਚਤੁਰ ਅਪਾਰ ॥੬੪੧॥
नाम तुपक के होत है चीनहु चतुर अपार ॥६४१॥

आदौ घनशब्दं वदन् अन्ते धुनानिशब्दमुच्चारयन् हे पण्डिताः! तुपकस्य नामानि निर्मीयन्ते।६४१।

ਘਨ ਪਦ ਆਦਿ ਉਚਾਰਿ ਕੈ ਨਾਦਨਿ ਅੰਤਿ ਉਚਾਰ ॥
घन पद आदि उचारि कै नादनि अंति उचार ॥

प्रथमं 'घन' शब्दं वदन्तु (परिवर्तनं) (ततः) अन्ते 'नदनि' इति शब्दस्य उच्चारणं कुर्वन्तु।

ਨਾਮ ਤੁਪਕ ਕੇ ਹੋਤ ਹੈ ਚੀਨਿ ਚਤੁਰ ਨਿਰਧਾਰ ॥੬੪੨॥
नाम तुपक के होत है चीनि चतुर निरधार ॥६४२॥

आदौ घनशब्दमुच्चारयित्वा अन्ते नादिनी इति तुपकनामानि निर्मीयन्ते।६४२।

ਬਾਰਿਦ ਆਦਿ ਬਖਾਨਿ ਕੈ ਸਬਦਨਿ ਅੰਤਿ ਉਚਾਰ ॥
बारिद आदि बखानि कै सबदनि अंति उचार ॥

प्रथमं 'बरिद' (परिवर्तनम्) इति शब्दं वदन् अन्ते 'सब्दनी' इति शब्दस्य उच्चारणं कुर्वन्तु।

ਨਾਮ ਤੁਪਕ ਕੇ ਹੋਤ ਹੈ ਚੀਨਿ ਚਤੁਰ ਨਿਰਧਾਰ ॥੬੪੩॥
नाम तुपक के होत है चीनि चतुर निरधार ॥६४३॥

आदौ “वरिद्” इति शब्दं ततः अन्ते “धाबद्नी” इति शब्दं वदन् तुपकस्य नामानि निर्मीयन्ते।६४३।

ਮੇਘਨ ਧ੍ਵਨਨੀ ਆਦਿ ਕਹਿ ਰਿਪੁ ਅਰਿ ਬਹੁਰਿ ਉਚਾਰ ॥
मेघन ध्वननी आदि कहि रिपु अरि बहुरि उचार ॥

प्रथमं 'मेघन ध्वनानी' इति वदन्तु ततः 'रिपु अरि' इति वदन्तु।

ਨਾਮ ਤੁਪਕ ਕੇ ਹੋਤ ਹੈ ਚੀਨਹੁ ਚਤੁਰ ਅਪਾਰ ॥੬੪੪॥
नाम तुपक के होत है चीनहु चतुर अपार ॥६४४॥

आदौ “मेघन-धनानि” इति शब्दं वदन् ततः “रिपु अरि” इति उच्चारयन् हे पण्डित! तुपकस्य नामानि निर्मीयन्ते।६४४।

ਮੇਘਨ ਸਬਦਨੀ ਬਕਤ੍ਰ ਤੇ ਪ੍ਰਥਮੈ ਸਬਦ ਉਚਾਰ ॥
मेघन सबदनी बकत्र ते प्रथमै सबद उचार ॥

मेघना सबदनी बक्त्र' (मुखपत्र) प्रथम उच्चारण करें।

ਨਾਮ ਤੁਪਕ ਕੇ ਹੋਤ ਹੈ ਲੀਜਹੁ ਸੁਮਤਿ ਸਵਾਰ ॥੬੪੫॥
नाम तुपक के होत है लीजहु सुमति सवार ॥६४५॥

आदौ “मेघ-शदद्नि” इति शब्दमुच्चारयन् तुपकनामानि अपि निर्मीयन्ते, ये सम्यक् बोधनीयाः भवेयुः।६४५।