प्रथमं 'मृग अरि नादनी' इति वदन्तु अन्ते 'रिपु अरि' इति वदन्तु।
आदौ “मृग-अरी-नादनि” इति शब्दं वदन् अन्ते “रिपु अरि” इति योजयित्वा तुपकस्य नामानि निर्मीयन्ते, ये हे कविः! भवन्तः सम्यक् अवगन्तुं शक्नुवन्ति।622.
प्रथमं 'सिङ्गी अरि ध्वनानी' इति वदन्तु ततः अन्ते 'रिपु अरि' इति उच्चारयन्तु ।
आदौ “श्रङ्गि-अरि-धनानि” इति शब्दं वदन् अन्ते " रिपु आर्टि" इति योजयित्वा तुपकस्य नामानि निर्मीयन्ते । ६२३ इति ।
प्रथमं 'मृगी अरि नादनी' इति वदन्तु अन्ते 'रिपु अरि' इति वदन्तु।
आदौ “मृग्-अरि-नादिनी” इति शब्दं वदन् अन्ते “रिपु अरि” इति योजयित्वा तुपकस्य नाम सम्यक् बोधः भवेत्।६२४।
(प्रथम) 'त्रिं अरि नादनि' (सिंहस्य मृगशत्रुशब्देन) वदन्तु ततः 'रिपु' इति वचनं वदन्ति।
“त्रिं-अरि-नादिनी” इति उक्त्वा ततः “रिपु” इति योजयित्वा तुपकस्य नाम ज्ञानी मनसा ज्ञायते।६२५।
प्रथमं 'भुचारी' (भूमिगतं चरन्तः पशवः) इति वदन्तु ततः अन्ते 'रिपु अरि' इति शब्दं योजयन्तु ।
आदौ भूचरीशब्दं वदन् अन्ते ऋपु अरि इति उच्चारयित्वा तुपकनामानि निर्मीयन्ते।६२६।
प्रथमं सुभतशब्दं वदन्तु अन्ते च शत्रुशब्दं योजयन्तु।
आदौ सुभतशब्दं वदन् अन्ते शत्रुशब्दं योजयित्वा तुपकनामानि निर्मीयन्ते।६२७।
प्रथमं शत्रुशब्दोच्चारयित्वा अन्ते अन्तकशब्दं पठन्तु ।
आदौ शत्रुशब्दमुच्चारयित्वा ततः “अन्तयन्तक”शब्दं योजयित्वा तुपकनामानि निर्मीयन्ते।६२८।
प्रथमं 'सत्रु' शब्दस्य उच्चारणं कुर्वन्तु, ततः अन्ते 'सुल्नी' इति शब्दं वदन्तु।
आदौ शत्रुशब्दं वदन् अन्ते सूलानी इति योजयित्वा तुपकनामानि निर्मीयन्ते।६२९।
प्रथमं 'जुधनी' इति शब्दं वदन्, (ततः) 'अन्तकणि' इति शब्दं वदतु।
आदौ युद्धनिशब्दं वदन् अन्तकानिशब्दं योजयित्वा तुपकनामानि निर्मीयन्ते।६३०।
प्रथमशब्दं 'ब्रम्' (कवचम्) उक्त्वा अन्ते 'बेधनी' इति शब्दं पठन्तु।
आदौ “वरम्” इति शब्दं वदन् अन्ते वेधनी इति शब्दं योजयित्वा “वर्मावेधारी तुपक” इति नाम उच्यते।६३१।
प्रथमं 'चर्म' (कवचम्) इति शब्दं वदन्, ततः 'घैनी' इति शब्दं योजयतु।
आदौ “चरम्” इति शब्दं वदन् ततः “घायनी” इति शब्दं योजयित्वा “चरम्-घयनी तुपक” इति नाम ज्ञायते।६३२।
प्रथमं 'द्रुजन' इति शब्दं कृत्वा अन्ते 'बछनी' इति शब्दस्य उच्चारणं कुर्वन्तु।
आदौ “दुर्जन” इति शब्दं वदन् अन्ते घयनी इति शब्दं उच्चारयित्वा “दुर्जन-भक्षणी तुपक” इति नाम सम्यक् बोध्यते।६३३।
प्रथमं 'खाल' इति शब्दस्य उच्चारणं कुर्वन्तु, ततः 'हा' इति शब्दं योजयन्तु ।
आदौ खलशब्दं वदन् हाशब्दमुच्चारयित्वा तुपकं नाम गृह्यताम्।६३४।
प्रथमं दुस्तानशब्दं वदन् अन्ते 'ऋपुणि' इति योजयन्तु।
आदौ “दुष्टान्” इति शब्दं वदन् अन्ते च “रिपुणी” इति शब्दं योजयित्वा हे कुशलाः! तुपकस्य नामानि निर्मीयन्ते।६३५।
प्रथमं ऋपुणी शब्दं वदन्तु, ततः 'खीपनी' इति शब्दं वदन्तु।
आदौ “रिपुणी” इति शब्दं वदन् ततः “खिपानी” इति शब्दं योजयित्वा तुपकस्य नामानि निर्मीयन्ते।६३६।
सह, सफनी, तुपक, जबर जंग, हठ, .
नाल, सैफानी, तुपक, जबरजंग, हठनाल, सुतरनाल, घुरनाल, चोरन-पर-जवाल इत्यादीनि अपि तुपकस्य नामानि सन्ति।६३७।
प्रथमं 'जुआल' इति शब्दस्य उच्चारणं कुर्वन्तु, ततः अन्ते 'धारिणी' (retaining) इति उच्चारयन्तु।
आदौ “जवाल” इति शब्दं वदन् ततः “धरणी” इति शब्दं उच्चारयित्वा तुपकस्य नामानि निर्मीयन्ते।६३८।
'अन्लु' (अग्नि) शब्दस्य उच्चारणं प्रथमं, (ततः) अन्ते 'चोदनी' इति वदन्तु।
आदौ “अनिल” इति शब्दं वदन् अन्ते “छोदनी” इति शब्दं योजयित्वा तुपकस्य नामानि निर्मीयन्ते।६३९।
प्रथमं 'जुआला बामणि' (अग्निश्वासः) इति वदन्, सुहृदयं प्राप्नुहि ! चिन्तयतु
“जवाला-वामणि” इति शब्दं आदौ वदन् ततः मनसि चिन्तनानन्तरं तुपकनामानि विज्ञायन्ते।६४०।
प्रथमं घनशब्दं (परिवर्तनं) वदन्, ततः अन्ते 'ध्वनि' इति शब्दं वदन्तु।
आदौ घनशब्दं वदन् अन्ते धुनानिशब्दमुच्चारयन् हे पण्डिताः! तुपकस्य नामानि निर्मीयन्ते।६४१।
प्रथमं 'घन' शब्दं वदन्तु (परिवर्तनं) (ततः) अन्ते 'नदनि' इति शब्दस्य उच्चारणं कुर्वन्तु।
आदौ घनशब्दमुच्चारयित्वा अन्ते नादिनी इति तुपकनामानि निर्मीयन्ते।६४२।
प्रथमं 'बरिद' (परिवर्तनम्) इति शब्दं वदन् अन्ते 'सब्दनी' इति शब्दस्य उच्चारणं कुर्वन्तु।
आदौ “वरिद्” इति शब्दं ततः अन्ते “धाबद्नी” इति शब्दं वदन् तुपकस्य नामानि निर्मीयन्ते।६४३।
प्रथमं 'मेघन ध्वनानी' इति वदन्तु ततः 'रिपु अरि' इति वदन्तु।
आदौ “मेघन-धनानि” इति शब्दं वदन् ततः “रिपु अरि” इति उच्चारयन् हे पण्डित! तुपकस्य नामानि निर्मीयन्ते।६४४।
मेघना सबदनी बक्त्र' (मुखपत्र) प्रथम उच्चारण करें।
आदौ “मेघ-शदद्नि” इति शब्दमुच्चारयन् तुपकनामानि अपि निर्मीयन्ते, ये सम्यक् बोधनीयाः भवेयुः।६४५।