श्री दसम् ग्रन्थः

पुटः - 891


ਚਿਤ ਅਪਨੇ ਮੈ ਰਾਖਿਯਹੁ ਕਿਸੂ ਨ ਦੀਜਹੁ ਭੇਵ ॥੭॥
चित अपने मै राखियहु किसू न दीजहु भेव ॥७॥

'हृदये धारय मा कस्मिंश्चित् शरीरे प्रकाशयतु।'(7)

ਐਸੇ ਨ੍ਰਿਪ ਸੋ ਭਾਖਿ ਕੈ ਦਿਨ ਦ੍ਵੈ ਚਾਰ ਬਿਤਾਇ ॥
ऐसे न्रिप सो भाखि कै दिन द्वै चार बिताइ ॥

ततः प्रायः चतुर्दिनानि व्यतीतानि सा व्यजहत् ।

ਸਕਲ ਕੋਠਰਿਨ ਤੇ ਲਏ ਸਭ ਹੀ ਜਾਰ ਬੁਲਾਇ ॥੮॥
सकल कोठरिन ते लए सभ ही जार बुलाइ ॥८॥

यत् तस्य सर्वे कान्ताः स्वगृहात् बहिः आगच्छन्तु।(8)

ਆਪਨ ਸੋ ਲੌਡਿਯਨ ਸੋਂ ਜਾਰ ਦਏ ਚਿਮਟਾਇ ॥
आपन सो लौडियन सों जार दए चिमटाइ ॥

सा सर्वान् दासीन् मित्राणि च समागम्य ।

ਪਠੈ ਏਕ ਚੇਰੀ ਦਈ ਕਹੌ ਨ੍ਰਿਪਤਿ ਸੋ ਜਾਇ ॥੯॥
पठै एक चेरी दई कहौ न्रिपति सो जाइ ॥९॥

तथा, ततः सा राजं वक्तुं दासीं प्रेषितवती।(9)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਜੁ ਮੈ ਤੁਮੈ ਸਿਵ ਬਾਨੀ ਕਹੀ ॥
जु मै तुमै सिव बानी कही ॥

'शिवस्य वचनं मया यत् कथितं तत् ।

ਵਹੈ ਬਾਤ ਤੁਮਰੇ ਗ੍ਰਿਹ ਲਹੀ ॥
वहै बात तुमरे ग्रिह लही ॥

'तत् भवतः गृहे घटमानं मया दृष्टम्।'

ਛੋਰਿ ਸਸਤ੍ਰ ਚਲਿ ਤੁਰਤ ਨਿਹਾਰਹੁ ॥
छोरि ससत्र चलि तुरत निहारहु ॥

कवचम् उद्धृत्य गच्छतु

ਕਛੂ ਕੋਪ ਨਹਿ ਹ੍ਰਿਦੈ ਬਿਚਾਰਹੁ ॥੧੦॥
कछू कोप नहि ह्रिदै बिचारहु ॥१०॥

'अधुना शास्त्रान् त्यक्त्वा मया सह आगच्छन्तु, मा क्रुद्धं कुरु।'(10)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਤੁਰਤ ਬਚਨ ਸੁਨਿ ਨ੍ਰਿਪ ਗਯੋ ਕੇਲ ਕਰਤ ਜਹ ਤ੍ਰੀਯ ॥
तुरत बचन सुनि न्रिप गयो केल करत जह त्रीय ॥

एतत् ज्ञात्वा राजा तत्क्षणमेव तत्र आगतः यत्र महिलाः प्रेम्णा कुर्वन्ति स्म ।

ਸਿਵ ਕੇ ਬਚਨ ਸੰਭਾਰਿ ਕੈ ਠਟਕਿ ਰਹਤ ਭਯੋ ਜੀਯ ॥੧੧॥
सिव के बचन संभारि कै ठटकि रहत भयो जीय ॥११॥

शिवस्य वचनं सत्यतां दृष्ट्वा सः विस्मितः अभवत्।(11)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਮੁਹਿ ਜੁ ਤ੍ਰਿਯਾ ਸਿਵ ਬੈਨ ਉਚਾਰੇ ॥
मुहि जु त्रिया सिव बैन उचारे ॥

या नारी शिव बाणी मम, .

ਸਾਚ ਭਏ ਵਹ ਧਾਮ ਹਮਾਰੇ ॥
साच भए वह धाम हमारे ॥

'यत् शिवः पूर्वानुमानं कृतवान्, तत् मम स्वगृहे सत्यं सिद्धं भवति' इति चिन्तयतु।

ਰੂਪ ਮਤੀ ਮੁਹਿ ਝੂਠਿ ਨ ਕਹਿਯੋ ॥
रूप मती मुहि झूठि न कहियो ॥

रूप मतिः मम मृषा न उक्तवान्।

ਅਬ ਸੋ ਸਾਚ ਤਵਨ ਕੋ ਲਹਿਯੋ ॥੧੨॥
अब सो साच तवन को लहियो ॥१२॥

'रूप कला सर्वथा असत्यं न वदति स्म।' तस्याः सत्यत्वं मया इदानीं ज्ञातम्।'(12)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਰਤਿ ਕਰਿ ਕੈ ਸਭ ਹੀ ਤ੍ਰਿਯਨ ਦੀਨੇ ਜਾਰ ਉਠਾਇ ॥
रति करि कै सभ ही त्रियन दीने जार उठाइ ॥

प्रेमं कृत्वा सर्वा स्त्री प्रेषिता ।

ਆਪੁ ਆਨਿ ਨ੍ਰਿਪ ਸੋ ਕਹਿਯੋ ਬਹਿਗੀ ਬਾਤ ਬਨਾਇ ॥੧੩॥
आपु आनि न्रिप सो कहियो बहिगी बात बनाइ ॥१३॥

राणी च स्वयं आगत्य राजसमीपे उपविष्टः।(13)

ਜੋ ਮੈ ਤੁਮ ਸੋ ਨ੍ਰਿਪ ਕਹਿਯੋ ਬਾਤ ਅਬ ਵਹੈ ਲਹੀ ॥
जो मै तुम सो न्रिप कहियो बात अब वहै लही ॥

'मम राज, यथा मया भवद्भ्यः उक्तं, तथैव अभवत् एव।'

ਕੋਪ ਨ ਚਿਤ ਮੈ ਕੀਜਿਯਹੁ ਸਿਵ ਕੇ ਬਚਨ ਸਹੀ ॥੧੪॥
कोप न चित मै कीजियहु सिव के बचन सही ॥१४॥

'अधुना च कदापि शिवं प्रति क्रुद्धं न कुरु यतः तस्य वचनं सत्यम्।'(l4)

ਕਿੰਨਰ ਜਛ ਭੁਜੰਗ ਗਨ ਨਰ ਮੁਨਿ ਦੇਵ ਅਦੇਵ ॥
किंनर जछ भुजंग गन नर मुनि देव अदेव ॥

किन्नरं जच्छं भुजङ्गं च गन्नं मनुष्याः तपस्विनः च सर्वे प्रकाराः देवाः,

ਤ੍ਰਿਯ ਚਰਿਤ੍ਰ ਕੋ ਚਿਤ ਮੈ ਰੰਚ ਨ ਚੀਨਤ ਭੇਵ ॥੧੫॥
त्रिय चरित्र को चित मै रंच न चीनत भेव ॥१५॥

स्त्रीणां चृतारं न अवगन्तुं शक्तवान्।(15)(1)

ਇਤਿ ਸ੍ਰੀ ਚਰਿਤ੍ਰ ਪਖ੍ਯਾਨੇ ਤ੍ਰਿਯਾ ਚਰਿਤ੍ਰੇ ਮੰਤ੍ਰੀ ਭੂਪ ਸੰਬਾਦੇ ਸਤਾਸਠਵੋ ਚਰਿਤ੍ਰ ਸਮਾਪਤਮ ਸਤੁ ਸੁਭਮ ਸਤੁ ॥੬੭॥੧੧੮੭॥ਅਫਜੂੰ॥
इति स्री चरित्र पख्याने त्रिया चरित्रे मंत्री भूप संबादे सतासठवो चरित्र समापतम सतु सुभम सतु ॥६७॥११८७॥अफजूं॥

सप्तषष्टितमः दृष्टान्तः शुभच्रितरस्य राजमन्त्रीसंवादः, आशीर्वादेन सम्पन्नः। (६७)(११८५) २.

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਸਾਹੁ ਏਕ ਗੁਜਰਾਤ ਕੋ ਤਾ ਕੇ ਗ੍ਰਿਹ ਇਕ ਪੂਤ ॥
साहु एक गुजरात को ता के ग्रिह इक पूत ॥

तत्र गुजरातदेशे एकः शाहः निवसति स्म, यस्य पुत्रः आसीत् ।

ਸੌਦਾ ਕੌ ਚੌਕਸ ਕਰੈ ਪਿਤੁ ਤੇ ਭਯੋ ਸਪੂਤ ॥੧॥
सौदा कौ चौकस करै पितु ते भयो सपूत ॥१॥

आज्ञाकारी बालकः व्यापारे अतीव सजगः आसीत् ।(१)

ਨਾਊ ਕੇ ਇਕ ਪੁਤ੍ਰ ਸੋ ਤਾ ਕੋ ਰਹੈ ਪ੍ਯਾਰ ॥
नाऊ के इक पुत्र सो ता को रहै प्यार ॥

सः नाईपुत्रं मानयति स्म, .

ਸੂਰਤਿ ਮੈ ਦੋਊ ਏਕਸੋ ਕੋਊ ਨ ਸਕੈ ਬਿਚਾਰ ॥੨॥
सूरति मै दोऊ एकसो कोऊ न सकै बिचार ॥२॥

तावन्तः च समानाः आसन् यत् कोऽपि भेदं कर्तुं न शक्नोति स्म।(2)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਸਾਹੁ ਪੁਤ੍ਰ ਸਸੁਰਾਰੇ ਚਲੋ ॥
साहु पुत्र ससुरारे चलो ॥

शाहस्य पुत्रः स्वश्वशुरस्य गृहं गतः

ਸੰਗ ਲਏ ਨਊਆ ਸੁਤ ਭਲੋ ॥
संग लए नऊआ सुत भलो ॥

शाहस्य पुत्रः नाईपुत्रं स्वश्वशुरस्य समीपं नीतवान्।

ਗਹਿਰੇ ਬਨ ਭੀਤਰ ਦੋਊ ਗਏ ॥
गहिरे बन भीतर दोऊ गए ॥

(यदा) उभौ सघनबन्ने गतवन्तौ

ਬਚਨ ਕਹਤ ਨਊਆ ਸੁਤ ਭਏ ॥੩॥
बचन कहत नऊआ सुत भए ॥३॥

यदा ते स्थूलवने गच्छन्ति स्म तदा नाईपुत्रः तं आहूतवान्।(3)

ਨਊਆ ਕੇ ਸੁਤ ਬਚਨ ਉਚਾਰੇ ॥
नऊआ के सुत बचन उचारे ॥

नाईपुत्रः उक्तवान् ।

ਸੁਨੋ ਸਾਹੁ ਸੁਤ ਬੈਨ ਹਮਾਰੇ ॥
सुनो साहु सुत बैन हमारे ॥

नाईपुत्रः प्राह शृणु त्वं शाहपुत्रः।

ਤਬ ਹੌ ਯਾਰ ਤੁਮੈ ਪਹਿਚਾਨੌ ॥
तब हौ यार तुमै पहिचानौ ॥

तदा एव अहं त्वां मम मित्रं मन्ये,

ਮੇਰੇ ਕਹਿਯੋ ਅਬੈ ਜੌ ਮਾਨੌ ॥੪॥
मेरे कहियो अबै जौ मानौ ॥४॥

'अहं तव मैत्रीं स्वीकुर्वन् अस्मि यदि त्वं मयि अनुग्रहं करोषि।'(४)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਅਸ੍ਵ ਬਸਤ੍ਰ ਸਭ ਅਪਨੇ ਤਨਕਿਕ ਮੋ ਕੋ ਦੇਹੁ ॥
अस्व बसत्र सभ अपने तनकिक मो को देहु ॥

'त्वं मे स्वश्वं सर्वं वस्त्रं च ददासि, .

ਯਹ ਬੁਗਚਾ ਤੁਮ ਲੈ ਚਲੌ ਚਲਿ ਆਗੇ ਫਿਰਿ ਲੇਹੁ ॥੫॥
यह बुगचा तुम लै चलौ चलि आगे फिरि लेहु ॥५॥

'एतत् च पुटं गृहीत्वा मम पुरतः गच्छसि।'(5)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਸਾਹੁ ਪੁਤ੍ਰ ਸੋਈ ਤਬ ਕਰਿਯੋ ॥
साहु पुत्र सोई तब करियो ॥

शाहस्य पुत्रः अपि तथैव अकरोत् ।

ਤਾ ਕੌ ਬੁਗਚਾ ਨਿਜੁ ਸਿਰਿ ਧਰਿਯੋ ॥
ता कौ बुगचा निजु सिरि धरियो ॥

शाहपुत्रः यथा कथितं तथा कृत्वा पुटं शिरसि स्थापयति स्म।

ਨਿਜੁ ਘੋਰਾ ਪੈ ਤਾਹਿ ਚਰਾਯੋ ॥
निजु घोरा पै ताहि चरायो ॥

तं अश्वमारुह्य

ਅਪੁਨੇ ਬਸਤ੍ਰਨ ਸੋ ਪਹਿਰਾਯੋ ॥੬॥
अपुने बसत्रन सो पहिरायो ॥६॥

सः (शाहस्य पुत्रः) तं अश्वं आरुह्य तस्य (नाईपुत्रस्य) वस्त्रं धारयति स्म।(6)