'हृदये धारय मा कस्मिंश्चित् शरीरे प्रकाशयतु।'(7)
ततः प्रायः चतुर्दिनानि व्यतीतानि सा व्यजहत् ।
यत् तस्य सर्वे कान्ताः स्वगृहात् बहिः आगच्छन्तु।(8)
सा सर्वान् दासीन् मित्राणि च समागम्य ।
तथा, ततः सा राजं वक्तुं दासीं प्रेषितवती।(9)
चौपाई
'शिवस्य वचनं मया यत् कथितं तत् ।
'तत् भवतः गृहे घटमानं मया दृष्टम्।'
कवचम् उद्धृत्य गच्छतु
'अधुना शास्त्रान् त्यक्त्वा मया सह आगच्छन्तु, मा क्रुद्धं कुरु।'(10)
दोहिरा
एतत् ज्ञात्वा राजा तत्क्षणमेव तत्र आगतः यत्र महिलाः प्रेम्णा कुर्वन्ति स्म ।
शिवस्य वचनं सत्यतां दृष्ट्वा सः विस्मितः अभवत्।(11)
चौपाई
या नारी शिव बाणी मम, .
'यत् शिवः पूर्वानुमानं कृतवान्, तत् मम स्वगृहे सत्यं सिद्धं भवति' इति चिन्तयतु।
रूप मतिः मम मृषा न उक्तवान्।
'रूप कला सर्वथा असत्यं न वदति स्म।' तस्याः सत्यत्वं मया इदानीं ज्ञातम्।'(12)
दोहिरा
प्रेमं कृत्वा सर्वा स्त्री प्रेषिता ।
राणी च स्वयं आगत्य राजसमीपे उपविष्टः।(13)
'मम राज, यथा मया भवद्भ्यः उक्तं, तथैव अभवत् एव।'
'अधुना च कदापि शिवं प्रति क्रुद्धं न कुरु यतः तस्य वचनं सत्यम्।'(l4)
किन्नरं जच्छं भुजङ्गं च गन्नं मनुष्याः तपस्विनः च सर्वे प्रकाराः देवाः,
स्त्रीणां चृतारं न अवगन्तुं शक्तवान्।(15)(1)
सप्तषष्टितमः दृष्टान्तः शुभच्रितरस्य राजमन्त्रीसंवादः, आशीर्वादेन सम्पन्नः। (६७)(११८५) २.
दोहिरा
तत्र गुजरातदेशे एकः शाहः निवसति स्म, यस्य पुत्रः आसीत् ।
आज्ञाकारी बालकः व्यापारे अतीव सजगः आसीत् ।(१)
सः नाईपुत्रं मानयति स्म, .
तावन्तः च समानाः आसन् यत् कोऽपि भेदं कर्तुं न शक्नोति स्म।(2)
चौपाई
शाहस्य पुत्रः स्वश्वशुरस्य गृहं गतः
शाहस्य पुत्रः नाईपुत्रं स्वश्वशुरस्य समीपं नीतवान्।
(यदा) उभौ सघनबन्ने गतवन्तौ
यदा ते स्थूलवने गच्छन्ति स्म तदा नाईपुत्रः तं आहूतवान्।(3)
नाईपुत्रः उक्तवान् ।
नाईपुत्रः प्राह शृणु त्वं शाहपुत्रः।
तदा एव अहं त्वां मम मित्रं मन्ये,
'अहं तव मैत्रीं स्वीकुर्वन् अस्मि यदि त्वं मयि अनुग्रहं करोषि।'(४)
दोहिरा
'त्वं मे स्वश्वं सर्वं वस्त्रं च ददासि, .
'एतत् च पुटं गृहीत्वा मम पुरतः गच्छसि।'(5)
चौपाई
शाहस्य पुत्रः अपि तथैव अकरोत् ।
शाहपुत्रः यथा कथितं तथा कृत्वा पुटं शिरसि स्थापयति स्म।
तं अश्वमारुह्य
सः (शाहस्य पुत्रः) तं अश्वं आरुह्य तस्य (नाईपुत्रस्य) वस्त्रं धारयति स्म।(6)