आदौ क्रन्तिशब्दम् अन्ते च शत्रुशब्दमुच्चारयित्वा तुपकनामानि विविवेकं विद्धि।१०५७।
प्रथमं 'छबिनी' (सेना) शब्दस्य उच्चारणं कुर्वन्तु।
तस्य अन्ते 'रिपु' इति शब्दं योजयतु।
सर्वबिन्दूनां नाम (तत्) विचारयतु।
आदौ “छाविनी” इति शब्दं अन्ते च “रिपु” इति वदन्तु, तुपकस्य सर्वाणि नामानि अभेदेन परिचिनुवन्तु।१०५८।
प्रथमं 'बजनी' (सेना) शब्दस्य उच्चारणं कुर्वन्तु।
तस्य अन्ते 'अरि' इति योजयतु।
सर्वेषां बिन्दुनाम (तत्) विचार्यताम्।
आदौ “बाझिनी” इति शब्दं अन्ते च “अरी” इति वचनं वदन्तु, तुपकस्य नाम घोषयित्वा च यथेष्टं प्रयोजयन्तु।१०५९।
अरिल्
प्रथमं 'बहिनी' (सेना) शब्दस्य उच्चारणं कुर्वन्तु।
तदनन्तरं शत्रुशब्दं वदन्तु ।
सर्वेषु बुद्धिमान् मनसि बिन्दुनाम विचार्यताम् (तत्)।
आदौ “वाहिनी” इति शब्दं अन्ते च “शत्रु” इति वदन्तु, तुपकस्य सर्वाणि नामानि ज्ञात्वा यथेष्टं प्रयोजयन्तु।१०६०।
प्रथमं मुखात् 'तुरङ्गनी' इति शब्दस्य उच्चारणं कुर्वन्तु।
तदनन्तरं अन्ते 'अरि' इति शब्दं योजयन्तु।
सर्वबुद्धिबिन्दुनाम (तत्) विचार्यताम्।
प्रथमं “तुरङ्गनी” इति शब्दं वदतु अन्ते “अरि” इति शब्दं योजयित्वा तुपकस्य सर्वाणि नामानि विना विवेकेन ज्ञातव्यानि।१०६१।
प्रथमं मुखात् 'हयनि' (सेना) शब्दस्य उच्चारणं कुर्वन्तु।
तस्य अन्ते 'अङ्करी' इति शब्दं योजयतु।
उपदेशं (तत्) सर्वम् ! मनसि बिन्दुस्य नाम स्मर्यताम्।
मुखात् “हयनी” इति वचनं उच्चारय, ततः “अन्तकार” इति शब्दं योजयित्वा तुपकस्य नाम ज्ञात्वा यथेष्टं प्रयोजयतु।१०६२।
चौपाई
प्रथमं 'संध्वनि' (सेना) शब्दस्य उच्चारणं कुर्वन्तु।
तस्य अन्ते 'अरि' इति योजयतु।
सर्वबिन्दूनां नाम (तत्) विचारयतु।
आदौ “सैन्धवाणी” इति शब्दं वदन् अन्ते “अरि” इति शब्दं योजयित्वा तुपकस्य सर्वाणि नामानि अभेदेन ज्ञातव्यानि।१०६३।
प्रथमं 'अरबिनी' (सेना) शब्दस्य उच्चारणं कुर्वन्तु।
तस्य अन्ते 'अरि' इति पदं योजयतु।
सर्वबिन्दूनां नाम (तत्) विचारयतु
आदौ “अर्बाणी” इति शब्दं अन्ते च “अरि” इति वद, तुपकस्य सर्वाणि नामानि अभेदेन ज्ञातव्यानि।१०६४।
प्रथमं 'तुरंगनी' (सेना) शब्दस्य उच्चारणं कुर्वन्तु।
(ततः) तस्य अन्ते 'अरि' इति शब्दं योजयतु।
सर्वेषां बिन्दुनाम (तत्) विचार्यताम्।
“तुरङ्गनी” इति शब्दं वदन् “अरि” इति शब्दं योजयित्वा यथेष्टं तुपकं नाम प्रयोजयन्तु।१०६५।
प्रथमं 'घोर्णी' (सेना) इति शब्दं वदन्तु।
अन्ते 'अरि' इति योजयतु।
सर्वबिन्दूनां नाम (तत्) विचारयतु।
“घोर्नी” शब्दस्य अनन्तरं “अरि” इति शब्दं योजयित्वा यथाइष्टं तुपकस्य नाम प्रयोजयन्तु।१०६६।
प्रथमं 'हस्तिनी' (गजसेना) इति शब्दस्य उच्चारणं कुर्वन्तु ।
तस्य अन्ते 'रिपु' इति शब्दं योजयतु।
विचार्यताम्) सर्वेषां बिन्दुनाम् ।
“हस्टिन” इति शब्दं उच्चारयन् अन्ते “रिपु” इति शब्दं योजयन्तु, इष्टरीत्या वक्तुं तुपकस्य सर्वाणि नामानि ज्ञात्वा।१०६७।
अरिल्
प्रथमं 'दन्तिनि' (सेना) शब्दस्य उच्चारणं कुर्वन्तु।
तस्य अन्ते 'सत्रु' इति शब्दं योजयतु।
सर्वबुद्धिबिन्दुनाम (तत्) विचार्यताम्।
“दन्तिनिशब्दं उच्चारयन् अन्ते “शत्रु” इति शब्दं योजयित्वा तुपकस्य सर्वाणि नामानि विना विवेकेन परिचिनुत।१०६८।