श्री दसम् ग्रन्थः

पुटः - 784


ਯਾ ਕੇ ਬਿਖੈ ਭੇਦ ਨਹੀ ਮਾਨਹੁ ॥੧੦੫੭॥
या के बिखै भेद नही मानहु ॥१०५७॥

आदौ क्रन्तिशब्दम् अन्ते च शत्रुशब्दमुच्चारयित्वा तुपकनामानि विविवेकं विद्धि।१०५७।

ਛਬਿਨੀ ਆਦਿ ਉਚਾਰਨ ਕੀਜੈ ॥
छबिनी आदि उचारन कीजै ॥

प्रथमं 'छबिनी' (सेना) शब्दस्य उच्चारणं कुर्वन्तु।

ਰਿਪੁ ਪਦ ਅੰਤਿ ਤਵਨ ਕੇ ਦੀਜੈ ॥
रिपु पद अंति तवन के दीजै ॥

तस्य अन्ते 'रिपु' इति शब्दं योजयतु।

ਨਾਮ ਤੁਪਕ ਕੇ ਸਕਲ ਪਛਾਨਹੁ ॥
नाम तुपक के सकल पछानहु ॥

सर्वबिन्दूनां नाम (तत्) विचारयतु।

ਯਾ ਕੇ ਬਿਖੈ ਭੇਦ ਨਹੀ ਮਾਨਹੁ ॥੧੦੫੮॥
या के बिखै भेद नही मानहु ॥१०५८॥

आदौ “छाविनी” इति शब्दं अन्ते च “रिपु” इति वदन्तु, तुपकस्य सर्वाणि नामानि अभेदेन परिचिनुवन्तु।१०५८।

ਪ੍ਰਿਥਮ ਬਾਜਨੀ ਸਬਦ ਬਖਾਨਹੁ ॥
प्रिथम बाजनी सबद बखानहु ॥

प्रथमं 'बजनी' (सेना) शब्दस्य उच्चारणं कुर्वन्तु।

ਅਰਿ ਪਦ ਅੰਤਿ ਤਵਨ ਕੇ ਠਾਨਹੁ ॥
अरि पद अंति तवन के ठानहु ॥

तस्य अन्ते 'अरि' इति योजयतु।

ਸਭ ਸ੍ਰੀ ਨਾਮ ਤੁਪਕ ਕੇ ਲਹੀਐ ॥
सभ स्री नाम तुपक के लहीऐ ॥

सर्वेषां बिन्दुनाम (तत्) विचार्यताम्।

ਚਿਤ ਮੈ ਰੁਚੈ ਤਿਸੀ ਠਾ ਕਹੀਐ ॥੧੦੫੯॥
चित मै रुचै तिसी ठा कहीऐ ॥१०५९॥

आदौ “बाझिनी” इति शब्दं अन्ते च “अरी” इति वचनं वदन्तु, तुपकस्य नाम घोषयित्वा च यथेष्टं प्रयोजयन्तु।१०५९।

ਅੜਿਲ ॥
अड़िल ॥

अरिल्

ਆਦਿ ਬਾਹਨੀ ਸਬਦ ਬਖਾਨਨ ਕੀਜੀਐ ॥
आदि बाहनी सबद बखानन कीजीऐ ॥

प्रथमं 'बहिनी' (सेना) शब्दस्य उच्चारणं कुर्वन्तु।

ਤਾ ਕੇ ਪਾਛੇ ਸਤ੍ਰੁ ਸਬਦ ਕਹੁ ਦੀਜੀਐ ॥
ता के पाछे सत्रु सबद कहु दीजीऐ ॥

तदनन्तरं शत्रुशब्दं वदन्तु ।

ਸਕਲ ਤੁਪਕ ਕੇ ਨਾਮ ਚਤੁਰ ਜੀਅ ਜਾਨੀਐ ॥
सकल तुपक के नाम चतुर जीअ जानीऐ ॥

सर्वेषु बुद्धिमान् मनसि बिन्दुनाम विचार्यताम् (तत्)।

ਹੋ ਚਹੀਐ ਜਵਨੈ ਠਵਰ ਸੁ ਤਹਾ ਬਖਾਨੀਐ ॥੧੦੬੦॥
हो चहीऐ जवनै ठवर सु तहा बखानीऐ ॥१०६०॥

आदौ “वाहिनी” इति शब्दं अन्ते च “शत्रु” इति वदन्तु, तुपकस्य सर्वाणि नामानि ज्ञात्वा यथेष्टं प्रयोजयन्तु।१०६०।

ਆਦਿ ਤੁਰੰਗਨੀ ਮੁਖ ਤੇ ਸਬਦ ਬਖਾਨੀਐ ॥
आदि तुरंगनी मुख ते सबद बखानीऐ ॥

प्रथमं मुखात् 'तुरङ्गनी' इति शब्दस्य उच्चारणं कुर्वन्तु।

ਅਰਿ ਪਦ ਤਾ ਕੇ ਅੰਤਿ ਸੁ ਬਹੁਰਿ ਪ੍ਰਮਾਨੀਐ ॥
अरि पद ता के अंति सु बहुरि प्रमानीऐ ॥

तदनन्तरं अन्ते 'अरि' इति शब्दं योजयन्तु।

ਸਕਲ ਤੁਪਕ ਕੇ ਨਾਮ ਸੁਘਰ ਲਹਿ ਲੀਜੀਐ ॥
सकल तुपक के नाम सुघर लहि लीजीऐ ॥

सर्वबुद्धिबिन्दुनाम (तत्) विचार्यताम्।

ਹੋ ਯਾ ਕੇ ਭੀਤਰ ਭੇਦ ਨੈਕੁ ਨਹੀ ਕੀਜੀਐ ॥੧੦੬੧॥
हो या के भीतर भेद नैकु नही कीजीऐ ॥१०६१॥

प्रथमं “तुरङ्गनी” इति शब्दं वदतु अन्ते “अरि” इति शब्दं योजयित्वा तुपकस्य सर्वाणि नामानि विना विवेकेन ज्ञातव्यानि।१०६१।

ਹਯਨੀ ਸਬਦਹਿ ਮੁਖ ਤੇ ਆਦਿ ਉਚਾਰੀਐ ॥
हयनी सबदहि मुख ते आदि उचारीऐ ॥

प्रथमं मुखात् 'हयनि' (सेना) शब्दस्य उच्चारणं कुर्वन्तु।

ਤਾ ਕੇ ਅੰਤਿ ਅੰਤਕਰਿ ਪਦ ਕੋ ਡਾਰੀਐ ॥
ता के अंति अंतकरि पद को डारीऐ ॥

तस्य अन्ते 'अङ्करी' इति शब्दं योजयतु।

ਸਕਲ ਤੁਪਕ ਕੇ ਨਾਮ ਸੁਘਰ ਜੀਅ ਜਾਨੀਯੋ ॥
सकल तुपक के नाम सुघर जीअ जानीयो ॥

उपदेशं (तत्) सर्वम् ! मनसि बिन्दुस्य नाम स्मर्यताम्।

ਹੋ ਦੀਯੋ ਜਹਾ ਤੁਮ ਚਹੋ ਸੁ ਤਹੀ ਬਖਾਨੀਯੋ ॥੧੦੬੨॥
हो दीयो जहा तुम चहो सु तही बखानीयो ॥१०६२॥

मुखात् “हयनी” इति वचनं उच्चारय, ततः “अन्तकार” इति शब्दं योजयित्वा तुपकस्य नाम ज्ञात्वा यथेष्टं प्रयोजयतु।१०६२।

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਸੈਂਧਵਨੀ ਸਬਦਾਦਿ ਉਚਾਰੋ ॥
सैंधवनी सबदादि उचारो ॥

प्रथमं 'संध्वनि' (सेना) शब्दस्य उच्चारणं कुर्वन्तु।

ਅਰਿ ਪਦ ਅੰਤਿ ਤਵਨ ਕੇ ਡਾਰੋ ॥
अरि पद अंति तवन के डारो ॥

तस्य अन्ते 'अरि' इति योजयतु।

ਸਕਲ ਤੁਪਕ ਕੇ ਨਾਮ ਪਛਾਨਹੁ ॥
सकल तुपक के नाम पछानहु ॥

सर्वबिन्दूनां नाम (तत्) विचारयतु।

ਯਾ ਮੈ ਭੇਦ ਨੈਕੁ ਨਹੀ ਮਾਨਹੁ ॥੧੦੬੩॥
या मै भेद नैकु नही मानहु ॥१०६३॥

आदौ “सैन्धवाणी” इति शब्दं वदन् अन्ते “अरि” इति शब्दं योजयित्वा तुपकस्य सर्वाणि नामानि अभेदेन ज्ञातव्यानि।१०६३।

ਆਦਿ ਅਰਬਿਨੀ ਸਬਦ ਬਖਾਨਹੁ ॥
आदि अरबिनी सबद बखानहु ॥

प्रथमं 'अरबिनी' (सेना) शब्दस्य उच्चारणं कुर्वन्तु।

ਅਰਿ ਪਦ ਅੰਤਿ ਤਵਨ ਕੇ ਠਾਨਹੁ ॥
अरि पद अंति तवन के ठानहु ॥

तस्य अन्ते 'अरि' इति पदं योजयतु।

ਸਕਲ ਤੁਪਕ ਕੇ ਨਾਮ ਪਛਾਨਹੁ ॥
सकल तुपक के नाम पछानहु ॥

सर्वबिन्दूनां नाम (तत्) विचारयतु

ਯਾ ਮੈ ਭੇਦ ਨੈਕੁ ਨਹੀ ਜਾਨਹੁ ॥੧੦੬੪॥
या मै भेद नैकु नही जानहु ॥१०६४॥

आदौ “अर्बाणी” इति शब्दं अन्ते च “अरि” इति वद, तुपकस्य सर्वाणि नामानि अभेदेन ज्ञातव्यानि।१०६४।

ਆਦਿ ਤੁਰੰਗਨੀ ਸਬਦ ਬਖਾਨਹੁ ॥
आदि तुरंगनी सबद बखानहु ॥

प्रथमं 'तुरंगनी' (सेना) शब्दस्य उच्चारणं कुर्वन्तु।

ਅਰਿ ਪਦ ਤਾ ਕੇ ਅੰਤ ਪ੍ਰਮਾਨਹੁ ॥
अरि पद ता के अंत प्रमानहु ॥

(ततः) तस्य अन्ते 'अरि' इति शब्दं योजयतु।

ਸਭ ਸ੍ਰੀ ਨਾਮ ਤੁਪਕ ਕੇ ਲਈਐ ॥
सभ स्री नाम तुपक के लईऐ ॥

सर्वेषां बिन्दुनाम (तत्) विचार्यताम्।

ਜਹ ਚਿਤ ਰੁਚੈ ਤਹੀ ਤੇ ਕਹੀਐ ॥੧੦੬੫॥
जह चित रुचै तही ते कहीऐ ॥१०६५॥

“तुरङ्गनी” इति शब्दं वदन् “अरि” इति शब्दं योजयित्वा यथेष्टं तुपकं नाम प्रयोजयन्तु।१०६५।

ਆਦਿ ਘੋਰਨੀ ਸਬਦ ਭਨੀਜੈ ॥
आदि घोरनी सबद भनीजै ॥

प्रथमं 'घोर्णी' (सेना) इति शब्दं वदन्तु।

ਅਰਿ ਪਦ ਅੰਤਿ ਤਵਨ ਕੇ ਦੀਜੈ ॥
अरि पद अंति तवन के दीजै ॥

अन्ते 'अरि' इति योजयतु।

ਸਭੈ ਤੁਪਕ ਕੇ ਨਾਮ ਬਿਚਾਰੋ ॥
सभै तुपक के नाम बिचारो ॥

सर्वबिन्दूनां नाम (तत्) विचारयतु।

ਜਹ ਚਾਹੋ ਤਿਨ ਤਹੀ ਉਚਾਰੋ ॥੧੦੬੬॥
जह चाहो तिन तही उचारो ॥१०६६॥

“घोर्नी” शब्दस्य अनन्तरं “अरि” इति शब्दं योजयित्वा यथाइष्टं तुपकस्य नाम प्रयोजयन्तु।१०६६।

ਆਦਿ ਹਸਤਿਨੀ ਸਬਦ ਉਚਾਰੋ ॥
आदि हसतिनी सबद उचारो ॥

प्रथमं 'हस्तिनी' (गजसेना) इति शब्दस्य उच्चारणं कुर्वन्तु ।

ਰਿਪੁ ਪਦ ਅੰਤਿ ਤਵਨ ਕੇ ਡਾਰੋ ॥
रिपु पद अंति तवन के डारो ॥

तस्य अन्ते 'रिपु' इति शब्दं योजयतु।

ਸਭੈ ਤੁਪਕ ਕੇ ਨਾਮ ਲਹਿਜੈ ॥
सभै तुपक के नाम लहिजै ॥

विचार्यताम्) सर्वेषां बिन्दुनाम् ।

ਜਹ ਚਾਹੋ ਤੇ ਤਹੀ ਭਣਿਜੈ ॥੧੦੬੭॥
जह चाहो ते तही भणिजै ॥१०६७॥

“हस्टिन” इति शब्दं उच्चारयन् अन्ते “रिपु” इति शब्दं योजयन्तु, इष्टरीत्या वक्तुं तुपकस्य सर्वाणि नामानि ज्ञात्वा।१०६७।

ਅੜਿਲ ॥
अड़िल ॥

अरिल्

ਆਦਿ ਦੰਤਿਨੀ ਸਬਦ ਉਚਾਰਨ ਕੀਜੀਐ ॥
आदि दंतिनी सबद उचारन कीजीऐ ॥

प्रथमं 'दन्तिनि' (सेना) शब्दस्य उच्चारणं कुर्वन्तु।

ਸਤ੍ਰੁ ਸਬਦੁ ਕੋ ਅੰਤਿ ਤਵਨ ਕੇ ਦੀਜੀਐ ॥
सत्रु सबदु को अंति तवन के दीजीऐ ॥

तस्य अन्ते 'सत्रु' इति शब्दं योजयतु।

ਸਕਲ ਤੁਪਕ ਕੇ ਨਾਮ ਸੁਬੁਧਿ ਪਛਾਨੀਐ ॥
सकल तुपक के नाम सुबुधि पछानीऐ ॥

सर्वबुद्धिबिन्दुनाम (तत्) विचार्यताम्।

ਹੋ ਯਾ ਕੇ ਭੀਤਰ ਭੇਦ ਨੈਕੁ ਨਹੀ ਮਾਨੀਐ ॥੧੦੬੮॥
हो या के भीतर भेद नैकु नही मानीऐ ॥१०६८॥

“दन्तिनिशब्दं उच्चारयन् अन्ते “शत्रु” इति शब्दं योजयित्वा तुपकस्य सर्वाणि नामानि विना विवेकेन परिचिनुत।१०६८।