श्री दसम् ग्रन्थः

पुटः - 61


ਤਹਾ ਬੀਰ ਬੰਕੇ ਭਲੀ ਭਾਤਿ ਮਾਰੇ ॥
तहा बीर बंके भली भाति मारे ॥

तत्र बाङ्के योद्धान् सम्यक् मारितवान् ।

ਬਚੇ ਪ੍ਰਾਨ ਲੈ ਕੇ ਸਿਪਾਹੀ ਸਿਧਾਰੇ ॥੧੦॥
बचे प्रान लै के सिपाही सिधारे ॥१०॥

सः अनेकान् ललितयोद्धान् मारितवान्, पूर्णबलेन जीविताः सैनिकाः तेषां प्राणरक्षणार्थं पलायिताः।१०।

ਤਹਾ ਸਾਹ ਸੰਗ੍ਰਾਮ ਕੀਨੇ ਅਖਾਰੇ ॥
तहा साह संग्राम कीने अखारे ॥

तत्र साङ्गोशाहः एकं रङ्गमण्डपं (युद्धस्य पराक्रमं प्रदर्शयितुं) निर्मितवान् ।

ਘਨੇ ਖੇਤ ਮੋ ਖਾਨ ਖੂਨੀ ਲਤਾਰੇ ॥
घने खेत मो खान खूनी लतारे ॥

तत्र (सङ्गो) शाहः युद्धक्षेत्रे स्वस्य वीरकर्माणि प्रदर्श्य अनेकेषां रक्तरंजितानां खानानां पादौ पदाति स्म ।

ਨ੍ਰਿਪੰ ਗੋਪਲਾਯੰ ਖਰੋ ਖੇਤ ਗਾਜੈ ॥
न्रिपं गोपलायं खरो खेत गाजै ॥

(तदा गुलेरिया) राजा गोपालः युद्धक्षेत्रे स्थित्वा गर्जन् आसीत्

ਮ੍ਰਿਗਾ ਝੁੰਡ ਮਧਿਯੰ ਮਨੋ ਸਿੰਘ ਰਾਜੇ ॥੧੧॥
म्रिगा झुंड मधियं मनो सिंघ राजे ॥११॥

गोपालः गुलेरियाराजः दृढतया स्थितः मृगयूथस्य मध्ये सिंह इव गर्जति स्म।११।

ਤਹਾ ਏਕ ਬੀਰੰ ਹਰੀ ਚੰਦ ਕੋਪ੍ਰਯੋ ॥
तहा एक बीरं हरी चंद कोप्रयो ॥

तदा एकः योद्धा हरिचन्दः क्रुद्धः अभवत्

ਭਲੀ ਭਾਤਿ ਸੋ ਖੇਤ ਮੋ ਪਾਵ ਰੋਪ੍ਰਯੋ ॥
भली भाति सो खेत मो पाव रोप्रयो ॥

तत्र महाक्रोधेन एकः योद्धा हरिचन्दः, अतीव कुशलतया रणक्षेत्रे स्थानं गृहीतवान्।

ਮਹਾ ਕ੍ਰੋਧ ਕੇ ਤੀਰ ਤੀਖੇ ਪ੍ਰਹਾਰੇ ॥
महा क्रोध के तीर तीखे प्रहारे ॥

(सः) अतीव क्रुद्धः सन् तीक्ष्णबाणान् निपातितवान्

ਲਗੈ ਜੌਨਿ ਕੇ ਤਾਹਿ ਪਾਰੈ ਪਧਾਰੇ ॥੧੨॥
लगै जौनि के ताहि पारै पधारे ॥१२॥

प्रसृजत् तीक्ष्णान् बाणान् महाक्रोधेन यः प्रहृतः स जगाम परलोकम् ।।12।।

ਰਸਾਵਲ ਛੰਦ ॥
रसावल छंद ॥

रसावल स्तन्जा

ਹਰੀ ਚੰਦ ਕ੍ਰੁਧੰ ॥
हरी चंद क्रुधं ॥

हरि चन्दः क्रुद्धः अभवत्

ਹਨੇ ਸੂਰ ਸੁਧੰ ॥
हने सूर सुधं ॥

हरिचन्दः (हन्दूरिया) महता क्रोधेन, महत्त्वपूर्णनायकान् मारितवान्।

ਭਲੇ ਬਾਣ ਬਾਹੇ ॥
भले बाण बाहे ॥

सः बाणानां उत्तमं फलं कृतवान्

ਬਡੇ ਸੈਨ ਗਾਹੇ ॥੧੩॥
बडे सैन गाहे ॥१३॥

सः कुशलतया बाणानां वॉलीम् अयच्छत्, बहुबलं च मारितवान्।13।

ਰਸੰ ਰੁਦ੍ਰ ਰਾਚੇ ॥
रसं रुद्र राचे ॥

(सः) रौदरासे (सम्पूर्णतया) निमग्नः आसीत्,

ਮਹਾ ਲੋਹ ਮਾਚੇ ॥
महा लोह माचे ॥

सः घोरबाहुपरक्रमे लीनः आसीत् ।

ਹਨੇ ਸਸਤ੍ਰ ਧਾਰੀ ॥
हने ससत्र धारी ॥

(सः) कवचधारकान् हतवान्

ਲਿਟੇ ਭੂਪ ਭਾਰੀ ॥੧੪॥
लिटे भूप भारी ॥१४॥

सशस्त्राः योद्धाः हन्ति महता नृपाः भूमौ पतन्ति स्म।14।

ਤਬੈ ਜੀਤ ਮਲੰ ॥
तबै जीत मलं ॥

ततः (अस्माकं नायकः) जीत मॉल

ਹਰੀ ਚੰਦ ਭਲੰ ॥
हरी चंद भलं ॥

हरि चन्दः कन्दुकं गृहीत्वा

ਹ੍ਰਿਦੈ ਐਂਚ ਮਾਰਿਯੋ ॥
ह्रिदै ऐंच मारियो ॥

हृदये आहतः

ਸੁ ਖੇਤੰ ਉਤਾਰਿਯੋ ॥੧੫॥
सु खेतं उतारियो ॥१५॥

ततः जितमालः लक्ष्यं कृत्वा हरिचन्दं शूलेन भूमौ प्रहारं कृतवान्।15.

ਲਗੇ ਬੀਰ ਬਾਣੰ ॥
लगे बीर बाणं ॥

वीर-योद्धा बाणान् प्राप्नुवन्ति

ਰਿਸਿਯੋ ਤੇਜਿ ਮਾਣੰ ॥
रिसियो तेजि माणं ॥

बाणप्रहृताः योद्धा रक्तरक्ताः अभवन् ।

ਸਮੂਹ ਬਾਜ ਡਾਰੇ ॥
समूह बाज डारे ॥

ते सर्वे अश्वान् विहाय

ਸੁਵਰਗੰ ਸਿਧਾਰੇ ॥੧੬॥
सुवरगं सिधारे ॥१६॥

तेषां अश्वाः अनुभवन्ति ते च स्वर्गं प्रति प्रस्थिताः।16।

ਭੁਜੰਗ ਪ੍ਰਯਾਤ ਛੰਦ ॥
भुजंग प्रयात छंद ॥

भुजंग प्रयात स्तन्जा

ਖੁਲੈ ਖਾਨ ਖੂਨੀ ਖੁਰਾਸਾਨ ਖਗੰ ॥
खुलै खान खूनी खुरासान खगं ॥

रक्तपिपासा पठनाः खुरासनस्य नग्नखड्गान् (तीक्ष्णान्) गृहीतवन्तः।

ਪਰੀ ਸਸਤ੍ਰ ਧਾਰੰ ਉਠੀ ਝਾਲ ਅਗੰ ॥
परी ससत्र धारं उठी झाल अगं ॥

रक्तपिपासुखानानां हस्तेषु खोरासनखड्गाः आसन्, येषां तीक्ष्णधाराः अग्निवत् ज्वलन्ति स्म ।

ਭਈ ਤੀਰ ਭੀਰੰ ਕਮਾਣੰ ਕੜਕੇ ॥
भई तीर भीरं कमाणं कड़के ॥

बाणसमूहः (आकाशे) धनुषः कम्पितुं प्रवृत्तः।

ਗਿਰੇ ਬਾਜ ਤਾਜੀ ਲਗੇ ਧੀਰ ਧਕੇ ॥੧੭॥
गिरे बाज ताजी लगे धीर धके ॥१७॥

बाणानां वॉलीं निक्षिपन्तः धनुः क्षुब्धाः, तेजस्वी अश्वाः पतितवन्तः गुरुप्रहारात्।१७।

ਬਜੀ ਭੇਰ ਭੁੰਕਾਰ ਧੁਕੇ ਨਗਾਰੇ ॥
बजी भेर भुंकार धुके नगारे ॥

घण्टाः गुञ्जन्ति स्म, घण्टाः च प्रवहन्ति स्म।

ਦੁਹੂੰ ਓਰ ਤੇ ਬੀਰ ਬੰਕੇ ਬਕਾਰੇ ॥
दुहूं ओर ते बीर बंके बकारे ॥

तुरङ्गाः ध्वनिताः, सङ्गीतपाइपाः च वादिताः, शूराः योद्धाः उभयतः गर्जन्ति स्म।

ਕਰੇ ਬਾਹੁ ਆਘਾਤ ਸਸਤ੍ਰੰ ਪ੍ਰਹਾਰੰ ॥
करे बाहु आघात ससत्रं प्रहारं ॥

बाहून् प्रसारयन्ति स्म, शस्त्रैः प्रहारं कुर्वन्ति स्म

ਡਕੀ ਡਾਕਣੀ ਚਾਵਡੀ ਚੀਤਕਾਰੰ ॥੧੮॥
डकी डाकणी चावडी चीतकारं ॥१८॥

प्रहृतैः च बलैः बाहूभिः डाकिन्याः तृप्तं रक्तं पिबन् घोरशब्दान् उत्पन्नवन्तः।१८।

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਕਹਾ ਲਗੇ ਬਰਨਨ ਕਰੌ ਮਚਿਯੋ ਜੁਧੁ ਅਪਾਰ ॥
कहा लगे बरनन करौ मचियो जुधु अपार ॥

कियत् दूरं मया महायुद्धं वर्णयितव्यम्।

ਜੇ ਲੁਝੇ ਜੁਝੇ ਸਬੈ ਭਜੇ ਸੂਰ ਹਜਾਰ ॥੧੯॥
जे लुझे जुझे सबै भजे सूर हजार ॥१९॥

युद्धं कृतवन्तः शहादतं प्राप्तवन्तः, सहस्रं पलायितवन्तः। १९.

ਭੁਜੰਗ ਪ੍ਰਯਾਤ ਛੰਦ ॥
भुजंग प्रयात छंद ॥

भुजंग प्रयात स्तन्जा

ਭਜਿਯੋ ਸਾਹ ਪਾਹਾੜ ਤਾਜੀ ਤ੍ਰਿਪਾਯੰ ॥
भजियो साह पाहाड़ ताजी त्रिपायं ॥

(अन्ततः) पर्वतराजा (फतिहशाहः) अश्वं हत्वा पलायितवान्।

ਚਲਿਯੋ ਬੀਰੀਯਾ ਤੀਰੀਯਾ ਨ ਚਲਾਯੰ ॥
चलियो बीरीया तीरीया न चलायं ॥

पर्वताधिपतिः अश्वं प्रचोदय पलायितवान्, योद्धाः बाणान् अविसृज्य जग्मुः।

ਜਸੋ ਡਢਵਾਲੰ ਮਧੁਕਰ ਸੁ ਸਾਹੰ ॥
जसो डढवालं मधुकर सु साहं ॥

(तस्य पश्चात्) जसो वालिया च दद्वलिया मधुकरशाहः (युद्धाय स्थातुं न शक्तवन्तौ च)

ਭਜੇ ਸੰਗਿ ਲੈ ਕੈ ਸੁ ਸਾਰੀ ਸਿਪਾਹੰ ॥੨੦॥
भजे संगि लै कै सु सारी सिपाहं ॥२०॥

जसवालदधवालयोः प्रमुखाः युद्धं कुर्वन्तः (क्षेत्रे) सर्वैः सैनिकैः सह प्रस्थिताः।२०।

ਚਕ੍ਰਤ ਚੌਪਿਯੋ ਚੰਦ ਗਾਜੀ ਚੰਦੇਲੰ ॥
चक्रत चौपियो चंद गाजी चंदेलं ॥

विस्मितः (एतया परिस्थित्या) योद्धा चण्डेलिया (राजा) उत्साहितः अभवत् ।

ਹਠੀ ਹਰੀ ਚੰਦੰ ਗਹੇ ਹਾਥ ਸੇਲੰ ॥
हठी हरी चंदं गहे हाथ सेलं ॥

चण्डेलराजः भ्रान्ता अभवत्, यदा दृढः हरिचन्दः हस्ते शूलं गृहीतवान्।

ਕਰਿਯੋ ਸੁਆਮ ਧਰਮ ਮਹਾ ਰੋਸ ਰੁਝਿਯੰ ॥
करियो सुआम धरम महा रोस रुझियं ॥

सेनापतित्वेन स्वकर्तव्यं निर्वहन् महाक्रोधः

ਗਿਰਿਯੋ ਟੂਕ ਟੂਕ ਹ੍ਵੈ ਇਸੋ ਸੂਰ ਜੁਝਿਯੰ ॥੨੧॥
गिरियो टूक टूक ह्वै इसो सूर जुझियं ॥२१॥

ये तस्य पुरतः आगताः, ते खण्डिताः नद पतिताः (क्षेत्रे)।21.