तत्र बाङ्के योद्धान् सम्यक् मारितवान् ।
सः अनेकान् ललितयोद्धान् मारितवान्, पूर्णबलेन जीविताः सैनिकाः तेषां प्राणरक्षणार्थं पलायिताः।१०।
तत्र साङ्गोशाहः एकं रङ्गमण्डपं (युद्धस्य पराक्रमं प्रदर्शयितुं) निर्मितवान् ।
तत्र (सङ्गो) शाहः युद्धक्षेत्रे स्वस्य वीरकर्माणि प्रदर्श्य अनेकेषां रक्तरंजितानां खानानां पादौ पदाति स्म ।
(तदा गुलेरिया) राजा गोपालः युद्धक्षेत्रे स्थित्वा गर्जन् आसीत्
गोपालः गुलेरियाराजः दृढतया स्थितः मृगयूथस्य मध्ये सिंह इव गर्जति स्म।११।
तदा एकः योद्धा हरिचन्दः क्रुद्धः अभवत्
तत्र महाक्रोधेन एकः योद्धा हरिचन्दः, अतीव कुशलतया रणक्षेत्रे स्थानं गृहीतवान्।
(सः) अतीव क्रुद्धः सन् तीक्ष्णबाणान् निपातितवान्
प्रसृजत् तीक्ष्णान् बाणान् महाक्रोधेन यः प्रहृतः स जगाम परलोकम् ।।12।।
रसावल स्तन्जा
हरि चन्दः क्रुद्धः अभवत्
हरिचन्दः (हन्दूरिया) महता क्रोधेन, महत्त्वपूर्णनायकान् मारितवान्।
सः बाणानां उत्तमं फलं कृतवान्
सः कुशलतया बाणानां वॉलीम् अयच्छत्, बहुबलं च मारितवान्।13।
(सः) रौदरासे (सम्पूर्णतया) निमग्नः आसीत्,
सः घोरबाहुपरक्रमे लीनः आसीत् ।
(सः) कवचधारकान् हतवान्
सशस्त्राः योद्धाः हन्ति महता नृपाः भूमौ पतन्ति स्म।14।
ततः (अस्माकं नायकः) जीत मॉल
हरि चन्दः कन्दुकं गृहीत्वा
हृदये आहतः
ततः जितमालः लक्ष्यं कृत्वा हरिचन्दं शूलेन भूमौ प्रहारं कृतवान्।15.
वीर-योद्धा बाणान् प्राप्नुवन्ति
बाणप्रहृताः योद्धा रक्तरक्ताः अभवन् ।
ते सर्वे अश्वान् विहाय
तेषां अश्वाः अनुभवन्ति ते च स्वर्गं प्रति प्रस्थिताः।16।
भुजंग प्रयात स्तन्जा
रक्तपिपासा पठनाः खुरासनस्य नग्नखड्गान् (तीक्ष्णान्) गृहीतवन्तः।
रक्तपिपासुखानानां हस्तेषु खोरासनखड्गाः आसन्, येषां तीक्ष्णधाराः अग्निवत् ज्वलन्ति स्म ।
बाणसमूहः (आकाशे) धनुषः कम्पितुं प्रवृत्तः।
बाणानां वॉलीं निक्षिपन्तः धनुः क्षुब्धाः, तेजस्वी अश्वाः पतितवन्तः गुरुप्रहारात्।१७।
घण्टाः गुञ्जन्ति स्म, घण्टाः च प्रवहन्ति स्म।
तुरङ्गाः ध्वनिताः, सङ्गीतपाइपाः च वादिताः, शूराः योद्धाः उभयतः गर्जन्ति स्म।
बाहून् प्रसारयन्ति स्म, शस्त्रैः प्रहारं कुर्वन्ति स्म
प्रहृतैः च बलैः बाहूभिः डाकिन्याः तृप्तं रक्तं पिबन् घोरशब्दान् उत्पन्नवन्तः।१८।
दोहरा
कियत् दूरं मया महायुद्धं वर्णयितव्यम्।
युद्धं कृतवन्तः शहादतं प्राप्तवन्तः, सहस्रं पलायितवन्तः। १९.
भुजंग प्रयात स्तन्जा
(अन्ततः) पर्वतराजा (फतिहशाहः) अश्वं हत्वा पलायितवान्।
पर्वताधिपतिः अश्वं प्रचोदय पलायितवान्, योद्धाः बाणान् अविसृज्य जग्मुः।
(तस्य पश्चात्) जसो वालिया च दद्वलिया मधुकरशाहः (युद्धाय स्थातुं न शक्तवन्तौ च)
जसवालदधवालयोः प्रमुखाः युद्धं कुर्वन्तः (क्षेत्रे) सर्वैः सैनिकैः सह प्रस्थिताः।२०।
विस्मितः (एतया परिस्थित्या) योद्धा चण्डेलिया (राजा) उत्साहितः अभवत् ।
चण्डेलराजः भ्रान्ता अभवत्, यदा दृढः हरिचन्दः हस्ते शूलं गृहीतवान्।
सेनापतित्वेन स्वकर्तव्यं निर्वहन् महाक्रोधः
ये तस्य पुरतः आगताः, ते खण्डिताः नद पतिताः (क्षेत्रे)।21.