श्री दसम् ग्रन्थः

पुटः - 615


ਅਬ ਕਹੋ ਤੋਹਿ ਤੀਸ੍ਰ ਬਿਚਾਰ ॥
अब कहो तोहि तीस्र बिचार ॥

एवं द्वितीयावतारः प्रकटितः अधुना तृतीयं विचार्य वर्णयामि

ਜਿਹ ਭਾਤਿ ਧਰ੍ਯੋ ਬਪੁ ਬ੍ਰਹਮ ਰਾਇ ॥
जिह भाति धर्यो बपु ब्रहम राइ ॥

यथा ब्रह्मणा (तृतीय) रूपं गृहीतम्

ਸਭ ਕਹ੍ਯੋ ਤਾਹਿ ਨੀਕੇ ਸੁਭਾਇ ॥੯॥
सभ कह्यो ताहि नीके सुभाइ ॥९॥

यथा ब्रह्मा शरीरं गृहीतवान्, तत् इदानीं सुन्दरं वर्णयामि।।9।।

ਇਤਿ ਸ੍ਰੀ ਬਚਿਤ੍ਰ ਨਾਟਕ ਗ੍ਰੰਥੇ ਦੁਤੀਯ ਅਵਤਾਰੇ ਬ੍ਰਹਮਾ ਕਸਪ ਸਮਾਪਤੰ ॥੨॥
इति स्री बचित्र नाटक ग्रंथे दुतीय अवतारे ब्रहमा कसप समापतं ॥२॥

ब्रह्मद्वितीयावतारस्य कश्यपस्य वर्णनान्तः, बचित्तरनाटके।

ਅਥ ਤ੍ਰਿਤੀਆ ਅਵਤਾਰ ਸੁਕ੍ਰ ਕਥਨੰ ॥
अथ त्रितीआ अवतार सुक्र कथनं ॥

अथ तृतीयावतारशुक्रविषये वर्णनं भूत्वा

ਪਾਧੜੀ ਛੰਦ ॥
पाधड़ी छंद ॥

पाधारि स्तन्जा

ਪੁਨਿ ਧਰਾ ਤੀਸਰ ਇਹ ਭਾਤਿ ਰੂਪ ॥
पुनि धरा तीसर इह भाति रूप ॥

अथ एवं (ब्रह्मा) तृतीयरूपं (अवतारं) धारयन्।

ਜਗਿ ਭਯੋ ਆਨ ਕਰਿ ਦੈਤ ਭੂਪ ॥
जगि भयो आन करि दैत भूप ॥

तृतीया तस्मात् ब्रह्मा कल्पितोऽयं राजा, यतो हि राक्षसानां राजा (गुरुः) इति

ਤਬ ਦੇਬ ਬੰਸ ਪ੍ਰਚੁਰ੍ਯੋ ਅਪਾਰ ॥
तब देब बंस प्रचुर्यो अपार ॥

तदा दैत्यवंशः अतीव प्रसृतः ।

ਕੀਨੇ ਸੁ ਰਾਜ ਪ੍ਰਿਥਮੀ ਸੁਧਾਰਿ ॥੧॥
कीने सु राज प्रिथमी सुधारि ॥१॥

तदा दानवगोत्रं महतीं वर्धमानं भूमौ राज्यं च।।1.

ਬਡ ਪੁਤ੍ਰ ਜਾਨਿ ਕਿਨੀ ਸਹਾਇ ॥
बड पुत्र जानि किनी सहाइ ॥

ज्येष्ठं पुत्रं ज्ञात्वा तस्य साहाय्यं कृतवान्

ਤੀਸਰ ਅਵਤਾਰ ਭਇਓ ਸੁਕ੍ਰ ਰਾਇ ॥
तीसर अवतार भइओ सुक्र राइ ॥

(एवं च ब्रह्मणः) तृतीयावतारः 'सुक्र' बभूव।

ਨਿੰਦਾ ਬ੍ਰਯਾਜ ਉਸਤਤੀ ਕੀਨ ॥
निंदा ब्रयाज उसतती कीन ॥

तं ज्येष्ठपुत्रं मत्वा ब्रह्मा तस्य साहाय्यं कृतवान् In the from of the a Guru and this way Shukracharya became the third inwards of brahma

ਲਖਿ ਤਾਸੁ ਦੇਵਤਾ ਭਏ ਛੀਨ ॥੨॥
लखि तासु देवता भए छीन ॥२॥

तं दृष्ट्वा देवाः दुर्बलाः अभवन् । २.

ਇਤਿ ਸ੍ਰੀ ਬਚਿਤ੍ਰ ਨਾਟਕ ਗੰਥੇ ਤ੍ਰਿਤੀਆ ਅਵਤਾਰ ਬ੍ਰਹਮਾ ਸੁਕ੍ਰ ਸਮਾਪਤੰ ॥੩॥
इति स्री बचित्र नाटक गंथे त्रितीआ अवतार ब्रहमा सुक्र समापतं ॥३॥

देवानां निन्दायाः कारणात् तस्य कीर्तिः अधिकं प्रसृता, यद् दृष्ट्वा देवा दुर्बलाः अभवन्।2.

ਅਥ ਚਤੁਰਥ ਬ੍ਰਹਮਾ ਬਚੇਸ ਕਥਨੰ ॥
अथ चतुरथ ब्रहमा बचेस कथनं ॥

ब्रह्मस्य तृतीयावतारस्य शुकरवर्णनान्तः।

ਪਾਧੜੀ ਛੰਦ ॥
पाधड़ी छंद ॥

PADARI STANZA :अधुना ब्रह्मस्य चतुर्थावतारस्य बाचेस् विषये वर्णनं आरभ्यते

ਮਿਲਿ ਦੀਨ ਦੇਵਤਾ ਲਗੇ ਸੇਵ ॥
मिलि दीन देवता लगे सेव ॥

विध्वस्तदेवाः मिलित्वा (कल पुरुषः) सेवां कर्तुं प्रवृत्ताः।

ਬੀਤੇ ਸੌ ਬਰਖ ਰੀਝੇ ਗੁਰਦੇਵ ॥
बीते सौ बरख रीझे गुरदेव ॥

नीचदेवाः शतं वर्षाणि भगवन्तं सेवन्ते स्म, यदा सः (गुरुेश्वरः) प्रसन्नः अभवत्

ਤਬ ਧਰਾ ਰੂਪ ਬਾਚੇਸ ਆਨਿ ॥
तब धरा रूप बाचेस आनि ॥

अथ (ब्रह्मा) आगत्य बच्चूरूपं धृत्वा |

ਜੀਤਾ ਸੁਰੇਸ ਭਈ ਅਸੁਰ ਹਾਨਿ ॥੩॥
जीता सुरेस भई असुर हानि ॥३॥

अथ ब्रह्मा बाचेसस्य तः गृहीतवान् यदा इन्द्रः देवराजः विजयी भूत्वा राक्षसाः पराजिताः अभवन्।3.

ਇਹ ਭਾਤਿ ਧਰਾ ਚਤੁਰਥ ਵਤਾਰ ॥
इह भाति धरा चतुरथ वतार ॥

एवं (ब्रह्मा) चतुर्थावतारं गृहीतवान्।

ਜੀਤਾ ਸੁਰੇਸ ਹਾਰੇ ਦਿਵਾਰ ॥
जीता सुरेस हारे दिवार ॥

प्रकारेण चतुर्थः अवतारः प्रकटितः, यस्मात् कारणात् इन्द्रः जित्वा राक्षसाः पराजिताः अभवन्

ਉਠਿ ਦੇਵ ਸੇਵ ਲਾਗੇ ਸੁ ਸਰਬ ॥
उठि देव सेव लागे सु सरब ॥

सर्वदेवानाम् उत्थापनेन

ਧਰਿ ਨੀਚ ਨੈਨ ਕਰਿ ਦੂਰ ਗਰਬ ॥੪॥
धरि नीच नैन करि दूर गरब ॥४॥

अथ सर्वे देवाः प्रायद् त्यक्त्वा तेन प्रणतनेत्रेण सेवन्ते स्म।।4।।

ਇਤਿ ਸ੍ਰੀ ਬਚਿਤ੍ਰ ਨਾਟਕ ਗ੍ਰੰਥੇ ਚਤੁਰਥ ਅਵਤਾਰ ਬ੍ਰਹਮਾ ਬਚੇਸ ਸਮਾਪਤੰ ॥੪॥
इति स्री बचित्र नाटक ग्रंथे चतुरथ अवतार ब्रहमा बचेस समापतं ॥४॥

बचेसवर्णनान्तं ब्रह्मावतारचतुर्थम् |

ਅਥ ਪੰਚਮੋ ਅਵਤਾਰ ਬ੍ਰਹਮਾ ਬਿਆਸ ਮਨੁ ਰਾਜਾ ਕੋ ਰਾਜ ਕਥਨੰ ॥
अथ पंचमो अवतार ब्रहमा बिआस मनु राजा को राज कथनं ॥

इदानीं व्यासवर्णनं भूत्वा ब्रह्मणः पञ्चमावतारं राज्ञः शासनवर्णनं च मेनु।

ਪਾਧੜੀ ਛੰਦ ॥
पाधड़ी छंद ॥

पाधारि स्तन्जा

ਤ੍ਰੇਤਾ ਬਿਤੀਤ ਜੁਗ ਦੁਆਪੁਰਾਨ ॥
त्रेता बितीत जुग दुआपुरान ॥

त्रेता (युग) व्यतीते द्वापर युग आगता।

ਬਹੁ ਭਾਤਿ ਦੇਖ ਖੇਲੇ ਖਿਲਾਨ ॥
बहु भाति देख खेले खिलान ॥

उपचारं वयः व्यतीतः द्वापर युगः आगतः, यदा कृष्णः प्रकटितः भूत्वा विविधाः क्रीडाः अकरोत्, तदा व्यासः जातः

ਜਬ ਭਯੋ ਆਨਿ ਕ੍ਰਿਸਨਾਵਤਾਰ ॥
जब भयो आनि क्रिसनावतार ॥

यदा कृष्णः आगतः तदा .

ਤਬ ਭਏ ਬ੍ਯਾਸ ਮੁਖ ਆਨਿ ਚਾਰ ॥੫॥
तब भए ब्यास मुख आनि चार ॥५॥

तस्य मुखं मनोहरम् आसीत्।5.

ਜੇ ਜੇ ਚਰਿਤ੍ਰ ਕੀਅ ਕ੍ਰਿਸਨ ਦੇਵ ॥
जे जे चरित्र कीअ क्रिसन देव ॥

कृष्णेन यत् कृतम् आसीत्, २.

ਤੇ ਤੇ ਭਨੇ ਸੁ ਸਾਰਦਾ ਤੇਵ ॥
ते ते भने सु सारदा तेव ॥

कृष्णः यत्किमपि क्रीडां करोति स्म, तानि सरस्वती विद्यादेव्याः हार्देन वर्णयति स्म

ਅਬ ਕਹੋ ਤਉਨ ਸੰਛੇਪ ਠਾਨਿ ॥
अब कहो तउन संछेप ठानि ॥

(अहं) इदानीं तान् संक्षेपेण वदामि,

ਜਿਹ ਭਾਤਿ ਕੀਨ ਸ੍ਰੀ ਅਭਿਰਾਮ ॥੬॥
जिह भाति कीन स्री अभिराम ॥६॥

इदानीं तान् संक्षेपेण वर्णयामि, सर्वाणि कार्याणि, यानि व्यासः निष्पादितवती।6.

ਜਿਹ ਭਾਤਿ ਕਥਿ ਕੀਨੋ ਪਸਾਰ ॥
जिह भाति कथि कीनो पसार ॥

यथा विस्तृतं, २.

ਤਿਹ ਭਾਤਿ ਕਾਬਿ ਕਥਿ ਹੈ ਬਿਚਾਰ ॥
तिह भाति काबि कथि है बिचार ॥

यथा सः स्वलेखानां प्रचारं कृतवान्, तथैव, तदेव अत्र विचार्य कथयामि

ਕਹੋ ਜੈਸ ਕਾਬ੍ਰਯ ਕਹਿਯੋ ਬ੍ਯਾਸ ॥
कहो जैस काब्रय कहियो ब्यास ॥

यथा ब्यास् इत्यनेन काव्यं रचितम्,

ਤਉਨੇ ਕਥਾਨ ਕਥੋ ਪ੍ਰਭਾਸ ॥੭॥
तउने कथान कथो प्रभास ॥७॥

व्यासः यत् काव्यं रचितवान्, तत् इदानीं समानप्रकारस्य गौरवपूर्णवाक्यानि कथयामि।7.

ਜੇ ਭਏ ਭੂਪ ਭੂਅ ਮੋ ਮਹਾਨ ॥
जे भए भूप भूअ मो महान ॥

ये महीपतयः पृथिव्यां कृताः, २.

ਤਿਨ ਕੋ ਸੁਜਾਨ ਕਥਤ ਕਹਾਨ ॥
तिन को सुजान कथत कहान ॥

विद्वांसः सर्वेषां महाराजानाम् कथाः कथयन्ति, ये पृथिव्यां राज्यं कुर्वन्ति स्म

ਕਹ ਲਗੇ ਤਾਸਿ ਕਿਜੈ ਬਿਚਾਰੁ ॥
कह लगे तासि किजै बिचारु ॥

यावत् तेषां विचारः।

ਸੁਣਿ ਲੇਹੁ ਬੈਣ ਸੰਛੇਪ ਯਾਰ ॥੮॥
सुणि लेहु बैण संछेप यार ॥८॥

कियत्पर्यन्तं कथिताः स्युः, हे मम तले! तदेव संक्षेपेण शृणुत।8.

ਜੇ ਭਏ ਭੂਪ ਤੇ ਕਹੇ ਬ੍ਯਾਸ ॥
जे भए भूप ते कहे ब्यास ॥

ये राजाभूताः ते ब्यास् उच्यन्ते।

ਹੋਵਤ ਪੁਰਾਣ ਤੇ ਨਾਮ ਭਾਸ ॥
होवत पुराण ते नाम भास ॥

वायसः पूर्वराजानां कृत्यं कथितवान्, एतत् पुराणात् सङ्गृहीमः

ਮਨੁ ਭਯੋ ਰਾਜ ਮਹਿ ਕੋ ਭੂਆਰ ॥
मनु भयो राज महि को भूआर ॥

मनुः नाम राजा भूमौ राज्यं कृतवान् ।

ਖੜਗਨ ਸੁ ਪਾਨਿ ਮਹਿਮਾ ਅਪਾਰ ॥੯॥
खड़गन सु पानि महिमा अपार ॥९॥

मनुः नाम एकः महाबलः महिमा च राजा आसीत्।9.

ਮਾਨਵੀ ਸ੍ਰਿਸਟਿ ਕਿਨੀ ਪ੍ਰਕਾਸ ॥
मानवी स्रिसटि किनी प्रकास ॥

(सः) मानवसृष्टिं बोधयति स्म

ਦਸ ਚਾਰ ਲੋਕ ਆਭਾ ਅਭਾਸ ॥
दस चार लोक आभा अभास ॥

सः मानववचनं प्रति आनयत्, स्वस्य महत्त्वं च स्वस्य अनुमोदनं प्रसारयन्?

ਮਹਿਮਾ ਅਪਾਰ ਬਰਨੇ ਸੁ ਕਉਨ ॥
महिमा अपार बरने सु कउन ॥

(तस्य) अपारं महिमा कः वक्तुं शक्नोति ?

ਸੁਣਿ ਸ੍ਰਵਣ ਕ੍ਰਿਤ ਹੁਇ ਰਹੈ ਮਉਨ ॥੧੦॥
सुणि स्रवण क्रित हुइ रहै मउन ॥१०॥

तस्य च स्तुतिं श्रुत्वा मूकः एव तिष्ठति।10।

ਦਸ ਚਾਰ ਚਾਰਿ ਬਿਦਿਆ ਨਿਧਾਨ ॥
दस चार चारि बिदिआ निधान ॥

(सः) अष्टादशविज्ञाननिधिः आसीत्

ਅਰਿ ਜੀਤਿ ਜੀਤਿ ਦਿਨੋ ਨਿਸਾਨ ॥
अरि जीति जीति दिनो निसान ॥

सः अष्टादशविज्ञानसमुद्रः आसीत्, सः शत्रून् जित्वा स्वस्य तुरहीनादं प्राप्तवान्

ਮੰਡੇ ਮਹੀਪ ਮਾਵਾਸ ਖੇਤਿ ॥
मंडे महीप मावास खेति ॥

(सः) अकिराजैः सह युद्धं कृतवान्

ਗਜੇ ਮਸਾਣ ਨਚੇ ਪਰੇਤ ॥੧੧॥
गजे मसाण नचे परेत ॥११॥

सः बहुपुरुषान् राजान् कृतवान्, ये च प्रतिरोधं कृतवन्तः, तान् हत्वा, भूताः राक्षसाः च तस्य युद्धक्षेत्रे नृत्यन्ति स्म।११।

ਜਿਤੇ ਸੁ ਦੇਸ ਏਸੁਰ ਮਵਾਸ ॥
जिते सु देस एसुर मवास ॥

सः अकी राजे जित्वा आसीत्

ਕਿਨੇ ਖਰਾਬ ਖਾਨੇ ਖ੍ਵਾਸ ॥
किने खराब खाने ख्वास ॥

सः बहुविरोधिदेशान् जित्वा राजपदवीं बहून् नाशितवान्

ਭੰਡੇ ਅਭੰਡ ਮੰਡੇ ਮਹੀਪ ॥
भंडे अभंड मंडे महीप ॥

(सः) नृपैः सह (युद्धानि) युद्धं कृत्वा अश्रान्तं जयति स्म।

ਦਿਨੇ ਨਿਕਾਰ ਛਿਨੇ ਸੁ ਦੀਪ ॥੧੨॥
दिने निकार छिने सु दीप ॥१२॥

बहूनां देशान् हृत्वा निर्वासयत् ॥१२॥

ਖੰਡੇ ਸੁ ਖੇਤਿ ਖੂਨੀ ਖਤ੍ਰੀਯਾਣ ॥
खंडे सु खेति खूनी खत्रीयाण ॥

छिन्ना रक्तपिपासा छत्रयः रणक्षेत्रे खण्डिताः |

ਮੋਰੇ ਅਮੋਰ ਜੋਧਾ ਦੁਰਾਣ ॥
मोरे अमोर जोधा दुराण ॥

बहूनि घोरक्षत्रियान् हत्वा बहून् भ्रष्टान् अत्याचारिणः योद्धान् दमितवान्

ਚਲੇ ਅਚਲ ਮੰਡੇ ਅਮੰਡ ॥
चले अचल मंडे अमंड ॥

अशक्तान् निष्कास्य युद्धं कृतवान् (यैः सह) युद्धं कर्तुं न शक्यते स्म

ਕਿਨੇ ਘਮੰਡ ਖੰਡੇ ਪ੍ਰਚੰਡ ॥੧੩॥
किने घमंड खंडे प्रचंड ॥१३॥

तस्य पुरतः बहवः स्थिराः दुर्जेयाः योद्धवः पलायिताः, मया च बहवः शक्तिशालिनः योद्धाः नाशिताः।१३।

ਕਿਨੇ ਸੁ ਜੇਰ ਖੂਨੀ ਖਤ੍ਰੇਸ ॥
किने सु जेर खूनी खत्रेस ॥

वशीकृत्य रक्तपिपासु छत्रियः |

ਮੰਡੇ ਮਹੀਪ ਮਾਵਾਸ ਦੇਸ ॥
मंडे महीप मावास देस ॥

वशीकृत्य बहूनां क्षत्रियाणां महाबलानाम् अनेकनवराजानाम् ।

ਇਹ ਭਾਤਿ ਦੀਹ ਦੋਹੀ ਫਿਰਾਇ ॥
इह भाति दीह दोही फिराइ ॥

एवं प्रकारेण (सर्वत्र) बहु रोदनं जातम्।

ਮਾਨੀ ਸੁ ਮਾਨਿ ਮਨੁ ਰਾਜ ਰਾਇ ॥੧੪॥
मानी सु मानि मनु राज राइ ॥१४॥

विपक्षीयराजदेशेषु मार्गे राजा मेनू सम्पूर्णे शौर्ये hououred आसीत्।14.

ਇਹ ਭਾਤਿ ਦੀਹ ਕਰਿ ਦੇਸ ਰਾਜ ॥
इह भाति दीह करि देस राज ॥

एवं (सः) महाबलेन देशं शासितवान्।

ਬਹੁ ਕਰੇ ਜਗਿ ਅਰੁ ਹੋਮ ਸਾਜ ॥
बहु करे जगि अरु होम साज ॥

एवं बहुराजान् जित्वा मनुः बहूनां होमयज्ञं कृतवान् ।

ਬਹੁ ਭਾਤਿ ਸ੍ਵਰਣ ਕਰਿ ਕੈ ਸੁ ਦਾਨ ॥
बहु भाति स्वरण करि कै सु दान ॥

बहुधा सुवर्णदानं कृतवान्

ਗੋਦਾਨ ਆਦਿ ਬਿਧਵਤ ਸਨਾਨ ॥੧੫॥
गोदान आदि बिधवत सनान ॥१५॥

सुवर्णगोदानं विविधप्रकारं दत्त्वा नाना तीर्थयात्रासु स्नानम् ॥१५॥