एवं द्वितीयावतारः प्रकटितः अधुना तृतीयं विचार्य वर्णयामि
यथा ब्रह्मणा (तृतीय) रूपं गृहीतम्
यथा ब्रह्मा शरीरं गृहीतवान्, तत् इदानीं सुन्दरं वर्णयामि।।9।।
ब्रह्मद्वितीयावतारस्य कश्यपस्य वर्णनान्तः, बचित्तरनाटके।
अथ तृतीयावतारशुक्रविषये वर्णनं भूत्वा
पाधारि स्तन्जा
अथ एवं (ब्रह्मा) तृतीयरूपं (अवतारं) धारयन्।
तृतीया तस्मात् ब्रह्मा कल्पितोऽयं राजा, यतो हि राक्षसानां राजा (गुरुः) इति
तदा दैत्यवंशः अतीव प्रसृतः ।
तदा दानवगोत्रं महतीं वर्धमानं भूमौ राज्यं च।।1.
ज्येष्ठं पुत्रं ज्ञात्वा तस्य साहाय्यं कृतवान्
(एवं च ब्रह्मणः) तृतीयावतारः 'सुक्र' बभूव।
तं ज्येष्ठपुत्रं मत्वा ब्रह्मा तस्य साहाय्यं कृतवान् In the from of the a Guru and this way Shukracharya became the third inwards of brahma
तं दृष्ट्वा देवाः दुर्बलाः अभवन् । २.
देवानां निन्दायाः कारणात् तस्य कीर्तिः अधिकं प्रसृता, यद् दृष्ट्वा देवा दुर्बलाः अभवन्।2.
ब्रह्मस्य तृतीयावतारस्य शुकरवर्णनान्तः।
PADARI STANZA :अधुना ब्रह्मस्य चतुर्थावतारस्य बाचेस् विषये वर्णनं आरभ्यते
विध्वस्तदेवाः मिलित्वा (कल पुरुषः) सेवां कर्तुं प्रवृत्ताः।
नीचदेवाः शतं वर्षाणि भगवन्तं सेवन्ते स्म, यदा सः (गुरुेश्वरः) प्रसन्नः अभवत्
अथ (ब्रह्मा) आगत्य बच्चूरूपं धृत्वा |
अथ ब्रह्मा बाचेसस्य तः गृहीतवान् यदा इन्द्रः देवराजः विजयी भूत्वा राक्षसाः पराजिताः अभवन्।3.
एवं (ब्रह्मा) चतुर्थावतारं गृहीतवान्।
प्रकारेण चतुर्थः अवतारः प्रकटितः, यस्मात् कारणात् इन्द्रः जित्वा राक्षसाः पराजिताः अभवन्
सर्वदेवानाम् उत्थापनेन
अथ सर्वे देवाः प्रायद् त्यक्त्वा तेन प्रणतनेत्रेण सेवन्ते स्म।।4।।
बचेसवर्णनान्तं ब्रह्मावतारचतुर्थम् |
इदानीं व्यासवर्णनं भूत्वा ब्रह्मणः पञ्चमावतारं राज्ञः शासनवर्णनं च मेनु।
पाधारि स्तन्जा
त्रेता (युग) व्यतीते द्वापर युग आगता।
उपचारं वयः व्यतीतः द्वापर युगः आगतः, यदा कृष्णः प्रकटितः भूत्वा विविधाः क्रीडाः अकरोत्, तदा व्यासः जातः
यदा कृष्णः आगतः तदा .
तस्य मुखं मनोहरम् आसीत्।5.
कृष्णेन यत् कृतम् आसीत्, २.
कृष्णः यत्किमपि क्रीडां करोति स्म, तानि सरस्वती विद्यादेव्याः हार्देन वर्णयति स्म
(अहं) इदानीं तान् संक्षेपेण वदामि,
इदानीं तान् संक्षेपेण वर्णयामि, सर्वाणि कार्याणि, यानि व्यासः निष्पादितवती।6.
यथा विस्तृतं, २.
यथा सः स्वलेखानां प्रचारं कृतवान्, तथैव, तदेव अत्र विचार्य कथयामि
यथा ब्यास् इत्यनेन काव्यं रचितम्,
व्यासः यत् काव्यं रचितवान्, तत् इदानीं समानप्रकारस्य गौरवपूर्णवाक्यानि कथयामि।7.
ये महीपतयः पृथिव्यां कृताः, २.
विद्वांसः सर्वेषां महाराजानाम् कथाः कथयन्ति, ये पृथिव्यां राज्यं कुर्वन्ति स्म
यावत् तेषां विचारः।
कियत्पर्यन्तं कथिताः स्युः, हे मम तले! तदेव संक्षेपेण शृणुत।8.
ये राजाभूताः ते ब्यास् उच्यन्ते।
वायसः पूर्वराजानां कृत्यं कथितवान्, एतत् पुराणात् सङ्गृहीमः
मनुः नाम राजा भूमौ राज्यं कृतवान् ।
मनुः नाम एकः महाबलः महिमा च राजा आसीत्।9.
(सः) मानवसृष्टिं बोधयति स्म
सः मानववचनं प्रति आनयत्, स्वस्य महत्त्वं च स्वस्य अनुमोदनं प्रसारयन्?
(तस्य) अपारं महिमा कः वक्तुं शक्नोति ?
तस्य च स्तुतिं श्रुत्वा मूकः एव तिष्ठति।10।
(सः) अष्टादशविज्ञाननिधिः आसीत्
सः अष्टादशविज्ञानसमुद्रः आसीत्, सः शत्रून् जित्वा स्वस्य तुरहीनादं प्राप्तवान्
(सः) अकिराजैः सह युद्धं कृतवान्
सः बहुपुरुषान् राजान् कृतवान्, ये च प्रतिरोधं कृतवन्तः, तान् हत्वा, भूताः राक्षसाः च तस्य युद्धक्षेत्रे नृत्यन्ति स्म।११।
सः अकी राजे जित्वा आसीत्
सः बहुविरोधिदेशान् जित्वा राजपदवीं बहून् नाशितवान्
(सः) नृपैः सह (युद्धानि) युद्धं कृत्वा अश्रान्तं जयति स्म।
बहूनां देशान् हृत्वा निर्वासयत् ॥१२॥
छिन्ना रक्तपिपासा छत्रयः रणक्षेत्रे खण्डिताः |
बहूनि घोरक्षत्रियान् हत्वा बहून् भ्रष्टान् अत्याचारिणः योद्धान् दमितवान्
अशक्तान् निष्कास्य युद्धं कृतवान् (यैः सह) युद्धं कर्तुं न शक्यते स्म
तस्य पुरतः बहवः स्थिराः दुर्जेयाः योद्धवः पलायिताः, मया च बहवः शक्तिशालिनः योद्धाः नाशिताः।१३।
वशीकृत्य रक्तपिपासु छत्रियः |
वशीकृत्य बहूनां क्षत्रियाणां महाबलानाम् अनेकनवराजानाम् ।
एवं प्रकारेण (सर्वत्र) बहु रोदनं जातम्।
विपक्षीयराजदेशेषु मार्गे राजा मेनू सम्पूर्णे शौर्ये hououred आसीत्।14.
एवं (सः) महाबलेन देशं शासितवान्।
एवं बहुराजान् जित्वा मनुः बहूनां होमयज्ञं कृतवान् ।
बहुधा सुवर्णदानं कृतवान्
सुवर्णगोदानं विविधप्रकारं दत्त्वा नाना तीर्थयात्रासु स्नानम् ॥१५॥