श्री दसम् ग्रन्थः

पुटः - 628


ਬਾਜੰਤ ਢੋਲ ਦੁੰਦਭਿ ਅਪਾਰ ॥
बाजंत ढोल दुंदभि अपार ॥

असंख्याताः ढोलः, ढोलः च वाद्यते स्म ।

ਬਾਜੰਤ ਤੂਰ ਝਨਕੰਤ ਤਾਰ ॥
बाजंत तूर झनकंत तार ॥

लघु-बृहत्-ढोलकानि प्रतिध्वनितानि आसन्

ਸੋਭਾ ਅਪਾਰ ਬਰਨੀ ਨ ਜਾਇ ॥
सोभा अपार बरनी न जाइ ॥

(तस्य) अपारं तेजः वर्णयितुं न शक्यते,

ਜਨੁ ਬੈਠਿ ਇੰਦ੍ਰ ਆਭਾ ਬਨਾਇ ॥੯॥
जनु बैठि इंद्र आभा बनाइ ॥९॥

तस्य स्थानस्य महिमा अनिर्वचनीयः सर्वे इन्द्रसदृशाः प्रादुर्भूताः ॥९॥

ਇਹ ਭਾਤਿ ਰਾਜ ਮੰਡਲੀ ਬੈਠਿ ॥
इह भाति राज मंडली बैठि ॥

एवं राज्यसभा उपविष्टा आसीत्,

ਅਵਿਲੋਕਿ ਇੰਦ੍ਰ ਜਹ ਨਾਕ ਐਠਿ ॥
अविलोकि इंद्र जह नाक ऐठि ॥

सा राजसभा तादृशी आसीत् यत् दृष्ट्वा इन्द्रः नासिकां संकुचितवान्, तस्य महिमा केन वर्णयेत्।

ਆਭਾ ਅਪਾਰ ਬਰਨੇ ਸੁ ਕਉਨ ॥
आभा अपार बरने सु कउन ॥

(तत्) अपारं तेजः कः वर्णयितुं शक्नोति।

ਹ੍ਵੈ ਰਹੇ ਜਛ ਗੰਧ੍ਰਬ ਮਉਨ ॥੧੦॥
ह्वै रहे जछ गंध्रब मउन ॥१०॥

तत् दृष्ट्वा गन्धर्वयक्षौ तूष्णीं गतवन्तौ ॥१०॥

ਅਰਧ ਪਾਧੜੀ ਛੰਦ ॥
अरध पाधड़ी छंद ॥

अर्ध पाधारि स्तन्जा

ਸੋਭੰਤ ਸੂਰ ॥
सोभंत सूर ॥

योद्धाः भव्याः आसन्।

ਲੋਭੰਤ ਹੂਰ ॥
लोभंत हूर ॥

योद्धवः भव्यरूपेण दृश्यन्ते स्म, यं दृष्ट्वा स्वर्गकन्याः लोभिताः अभवन्

ਅਛ੍ਰੀ ਅਪਾਰ ॥
अछ्री अपार ॥

अपारं दुःखेन सह

ਰਿਝੀ ਸੁ ਧਾਰ ॥੧੧॥
रिझी सु धार ॥११॥

असंख्याताः स्वर्गाः कन्याः आसन्।11.

ਗਾਵੰਤ ਗੀਤ ॥
गावंत गीत ॥

ते गीतानि गायन्ति स्म ।

ਮੋਹੰਤ ਚੀਤ ॥
मोहंत चीत ॥

चित् मुग्धः अभवत् ।

ਮਿਲਿ ਦੇ ਅਸੀਸ ॥
मिलि दे असीस ॥

ते मिलित्वा आशीर्वादं ददति स्म

ਜੁਗ ਚਾਰਿ ਜੀਸ ॥੧੨॥
जुग चारि जीस ॥१२॥

ते मनोहरगीतानि गायन्ति स्म, येषु ते चतुर्युगस्य अन्त्यपर्यन्तं दीर्घकालं यावत् एकत्र आशीर्वादं ददति स्म।१२।

ਬਾਜੰਤ ਤਾਰ ॥
बाजंत तार ॥

तालीवादनम् आसीत् ।

ਡਾਰੈ ਧਮਾਰ ॥
डारै धमार ॥

धमरः लभ्यते स्म ।

ਦੇਵਾਨ ਨਾਰਿ ॥
देवान नारि ॥

असंख्याः देवानां भार्याः

ਪੇਖਤ ਅਪਾਰ ॥੧੩॥
पेखत अपार ॥१३॥

यन्त्राणां ठोकनं श्रूयते स्म बहूनि स्वर्गकन्याश्च दृश्यन्ते स्म।13।

ਕੈ ਬੇਦ ਰੀਤਿ ॥
कै बेद रीति ॥

वेदसंस्कारेण सह

ਗਾਵੰਤ ਗੀਤ ॥
गावंत गीत ॥

गीतानि गायन्ति स्म

ਸੋਭਾ ਅਨੂਪ ॥
सोभा अनूप ॥

अतुलं सुन्दरम्

ਸੋਭੰਤ ਭੂਪ ॥੧੪॥
सोभंत भूप ॥१४॥

गीतानि वैदिकसंस्कारानुसारं गायन्ति स्म, अद्वितीयवैभवराजाः भव्यरूपेण दृश्यन्ते स्म।१४।

ਬਾਜੰਤ ਤਾਰ ॥
बाजंत तार ॥

तालीवादनम् आसीत् ।

ਰੀਝੰਤ ਨਾਰਿ ॥
रीझंत नारि ॥

स्त्रियः प्रसन्नाः आसन्।

ਗਾਵੰਤ ਗੀਤ ॥
गावंत गीत ॥

गीतानि गायन्ति स्म

ਆਨੰਦ ਚੀਤਿ ॥੧੫॥
आनंद चीति ॥१५॥

तारवाद्यं वाद्यमानानि स्त्रियः प्रसन्नाः गीतानि गायन्ति स्म।15।

ਉਛਾਲ ਛੰਦ ॥
उछाल छंद ॥

उच्चाल स्तन्जा

ਗਾਵਤ ਨਾਰੀ ॥
गावत नारी ॥

स्त्रियः गायन्ति स्म ।

ਬਾਜਤ ਤਾਰੀ ॥
बाजत तारी ॥

तालीवादनम् आसीत् ।

ਦੇਖਤ ਰਾਜਾ ॥
देखत राजा ॥

राजा पश्यति स्म।

ਦੇਵਤ ਸਾਜਾ ॥੧੬॥
देवत साजा ॥१६॥

ताडनाभिः गायन्ति स्म नारीः देवालंकारैः च राजानः, तान् पश्यन्तः आसन्।16।

ਗਾਵਤ ਗੀਤੰ ॥
गावत गीतं ॥

(ते) गीतानि गायन्ति स्म ।

ਆਨੰਦ ਚੀਤੰ ॥
आनंद चीतं ॥

आनन्दिता चिते आसीत्।

ਸੋਭਤ ਸੋਭਾ ॥
सोभत सोभा ॥

शोभा अतीव सुन्दरी आसीत्

ਲੋਭਤ ਲੋਭਾ ॥੧੭॥
लोभत लोभा ॥१७॥

गीतगायनं प्रसन्नचित्तेन प्रचलति स्म, तस्य स्थानस्य महिमां दृष्ट्वा लोभस्य मनः अपि लोभी भवति स्म।17।

ਦੇਖਤ ਨੈਣੰ ॥
देखत नैणं ॥

(राजजनाः) नेत्रेण पश्यन्ति स्म।

ਭਾਖਤ ਬੈਣੰ ॥
भाखत बैणं ॥

ते वचनं वदन्ति स्म (मुखात्)।

ਸੋਹਤ ਛਤ੍ਰੀ ॥
सोहत छत्री ॥

छत्राणि अलङ्कृतानि आसन्।

ਲੋਭਤ ਅਤ੍ਰੀ ॥੧੮॥
लोभत अत्री ॥१८॥

नेत्रचिह्नैः जल्पन्तः सर्वे शस्त्रधारिणः भव्यरूपेण दृश्यन्ते स्म।१८।

ਗਜਤ ਹਾਥੀ ॥
गजत हाथी ॥

गजाः गर्जन्ति स्म ।

ਸਜਤ ਸਾਥੀ ॥
सजत साथी ॥

गजाः गर्जन्ति स्म सहचराः अलङ्कृताः |

ਕੂਦਤ ਬਾਜੀ ॥
कूदत बाजी ॥

अश्वाः कूर्दन्ति स्म।

ਨਾਚਤ ਤਾਜੀ ॥੧੯॥
नाचत ताजी ॥१९॥

अश्वाः कूर्दन्तः नृत्यन्तः च आसन्।19.

ਬਾਜਤ ਤਾਲੰ ॥
बाजत तालं ॥

तालीवादनम् अभवत् ।

ਨਾਚਤ ਬਾਲੰ ॥
नाचत बालं ॥

स्त्रियः नृत्यन्ति स्म ।

ਗਾਵਤ ਗਾਥੰ ॥
गावत गाथं ॥

ते गीतानि गायन्ति स्म।

ਆਨੰਦ ਸਾਥੰ ॥੨੦॥
आनंद साथं ॥२०॥

ताडयन्त्यः सुखेन गायन्ति स्म कुमारिकाः।२०।

ਕੋਕਿਲ ਬੈਣੀ ॥
कोकिल बैणी ॥

कोकिला इव स्वराः आसन्, .

ਸੁੰਦਰ ਨੈਣੀ ॥
सुंदर नैणी ॥

सुन्दरनेत्रम् आसीत्, २.

ਗਾਵਤ ਗੀਤੰ ॥
गावत गीतं ॥

गीतानि गायति स्म, २.

ਚੋਰਤ ਚੀਤੰ ॥੨੧॥
चोरत चीतं ॥२१॥

एताः निशाचरस्वरसुन्दरनेत्राः गीतगायनेन मनः लोभयन्तः आसन्।21।

ਅਛ੍ਰਣ ਭੇਸੀ ॥
अछ्रण भेसी ॥

अपचरा इव आकाराः आसन् ।

ਸੁੰਦਰ ਕੇਸੀ ॥
सुंदर केसी ॥

तत्र सुन्दराः प्रकरणाः आसन्।

ਸੁੰਦਰ ਨੈਣੀ ॥
सुंदर नैणी ॥

तेषां सुन्दराणि मौक्तिकानि आसन्।

ਕੋਕਿਲ ਬੈਣੀ ॥੨੨॥
कोकिल बैणी ॥२२॥

एताः सुन्दरकेशाः, मनोहरनेत्राः, स्वर्गकन्यायाः वेषधारिणः च निशाचरस्वरः।।22।।

ਅਦਭੁਤ ਰੂਪਾ ॥
अदभुत रूपा ॥

ते आश्चर्यजनकाः आसन्।

ਕਾਮਿਣ ਕੂਪਾ ॥
कामिण कूपा ॥

स्वराः भावकूपाः आसन्।

ਚਾਰੁ ਪ੍ਰਹਾਸੰ ॥
चारु प्रहासं ॥

तस्याः सुन्दरं स्मितं आसीत् ।

ਉਨਤਿ ਨਾਸੰ ॥੨੩॥
उनति नासं ॥२३॥

एताः स्त्रियाः अद्भुताः आकृतयः कामपूर्णाः, मोहकस्मिताः, दीर्घनासाच्छिद्राः च आसन्।23।

ਲਖਿ ਦੁਤਿ ਰਾਣੀ ॥
लखि दुति राणी ॥

राज्ञीनां सौन्दर्यं दृष्ट्वा

ਲਜਿਤ ਇੰਦ੍ਰਾਣੀ ॥
लजित इंद्राणी ॥

राज्ञीनां शोभां दृष्ट्वा शक्रभार्या अपि लज्जाम् अनुभवति स्म

ਸੋਹਤ ਬਾਲਾ ॥
सोहत बाला ॥

(ताः) स्त्रियः एवं अलङ्कृताः आसन्

ਰਾਗਣ ਮਾਲਾ ॥੨੪॥
रागण माला ॥२४॥

एताः स्वर्गकन्याः सङ्गीतगुणमाला इव आसन्।२४।

ਮੋਹਣੀ ਛੰਦ ॥
मोहणी छंद ॥

मोहिनी स्तन्जा

ਗਉਰ ਸਰੂਪ ਮਹਾ ਛਬਿ ਸੋਹਤ ॥
गउर सरूप महा छबि सोहत ॥

गौरी (पार्बति) वाली इत्यस्य प्रतिमा अतीव सुन्दरम् आसीत् ।

ਦੇਖਤ ਸੁਰ ਨਰ ਕੋ ਮਨ ਮੋਹਤ ॥
देखत सुर नर को मन मोहत ॥

एताः श्वेतवर्णीयाः भव्याः स्त्रियः देवपुरुषाणां मनः आकर्षकं कुर्वन्ति स्म

ਰੀਝਤ ਤਾਕਿ ਬਡੇ ਨ੍ਰਿਪ ਐਸੇ ॥
रीझत ताकि बडे न्रिप ऐसे ॥

दृष्ट्वा (तान्) महाराजाः एवं क्रुद्धाः आसन्

ਸੋਭਹਿੰ ਕਉਨ ਸਕੈ ਕਹਿ ਤੈਸੇ ॥੨੫॥
सोभहिं कउन सकै कहि तैसे ॥२५॥

तान् दृष्ट्वा महाराजाः प्रसन्नाः किं पुनः तेषां महिमा वर्णयितुं शक्यते?.25.

ਸੁੰਦਰ ਰੂਪ ਮਹਾ ਦੁਤਿ ਬਾਲੀਯ ॥
सुंदर रूप महा दुति बालीय ॥

(ताः) स्त्रियः महारूपाः तेजः च आसन्।