असंख्याताः ढोलः, ढोलः च वाद्यते स्म ।
लघु-बृहत्-ढोलकानि प्रतिध्वनितानि आसन्
(तस्य) अपारं तेजः वर्णयितुं न शक्यते,
तस्य स्थानस्य महिमा अनिर्वचनीयः सर्वे इन्द्रसदृशाः प्रादुर्भूताः ॥९॥
एवं राज्यसभा उपविष्टा आसीत्,
सा राजसभा तादृशी आसीत् यत् दृष्ट्वा इन्द्रः नासिकां संकुचितवान्, तस्य महिमा केन वर्णयेत्।
(तत्) अपारं तेजः कः वर्णयितुं शक्नोति।
तत् दृष्ट्वा गन्धर्वयक्षौ तूष्णीं गतवन्तौ ॥१०॥
अर्ध पाधारि स्तन्जा
योद्धाः भव्याः आसन्।
योद्धवः भव्यरूपेण दृश्यन्ते स्म, यं दृष्ट्वा स्वर्गकन्याः लोभिताः अभवन्
अपारं दुःखेन सह
असंख्याताः स्वर्गाः कन्याः आसन्।11.
ते गीतानि गायन्ति स्म ।
चित् मुग्धः अभवत् ।
ते मिलित्वा आशीर्वादं ददति स्म
ते मनोहरगीतानि गायन्ति स्म, येषु ते चतुर्युगस्य अन्त्यपर्यन्तं दीर्घकालं यावत् एकत्र आशीर्वादं ददति स्म।१२।
तालीवादनम् आसीत् ।
धमरः लभ्यते स्म ।
असंख्याः देवानां भार्याः
यन्त्राणां ठोकनं श्रूयते स्म बहूनि स्वर्गकन्याश्च दृश्यन्ते स्म।13।
वेदसंस्कारेण सह
गीतानि गायन्ति स्म
अतुलं सुन्दरम्
गीतानि वैदिकसंस्कारानुसारं गायन्ति स्म, अद्वितीयवैभवराजाः भव्यरूपेण दृश्यन्ते स्म।१४।
तालीवादनम् आसीत् ।
स्त्रियः प्रसन्नाः आसन्।
गीतानि गायन्ति स्म
तारवाद्यं वाद्यमानानि स्त्रियः प्रसन्नाः गीतानि गायन्ति स्म।15।
उच्चाल स्तन्जा
स्त्रियः गायन्ति स्म ।
तालीवादनम् आसीत् ।
राजा पश्यति स्म।
ताडनाभिः गायन्ति स्म नारीः देवालंकारैः च राजानः, तान् पश्यन्तः आसन्।16।
(ते) गीतानि गायन्ति स्म ।
आनन्दिता चिते आसीत्।
शोभा अतीव सुन्दरी आसीत्
गीतगायनं प्रसन्नचित्तेन प्रचलति स्म, तस्य स्थानस्य महिमां दृष्ट्वा लोभस्य मनः अपि लोभी भवति स्म।17।
(राजजनाः) नेत्रेण पश्यन्ति स्म।
ते वचनं वदन्ति स्म (मुखात्)।
छत्राणि अलङ्कृतानि आसन्।
नेत्रचिह्नैः जल्पन्तः सर्वे शस्त्रधारिणः भव्यरूपेण दृश्यन्ते स्म।१८।
गजाः गर्जन्ति स्म ।
गजाः गर्जन्ति स्म सहचराः अलङ्कृताः |
अश्वाः कूर्दन्ति स्म।
अश्वाः कूर्दन्तः नृत्यन्तः च आसन्।19.
तालीवादनम् अभवत् ।
स्त्रियः नृत्यन्ति स्म ।
ते गीतानि गायन्ति स्म।
ताडयन्त्यः सुखेन गायन्ति स्म कुमारिकाः।२०।
कोकिला इव स्वराः आसन्, .
सुन्दरनेत्रम् आसीत्, २.
गीतानि गायति स्म, २.
एताः निशाचरस्वरसुन्दरनेत्राः गीतगायनेन मनः लोभयन्तः आसन्।21।
अपचरा इव आकाराः आसन् ।
तत्र सुन्दराः प्रकरणाः आसन्।
तेषां सुन्दराणि मौक्तिकानि आसन्।
एताः सुन्दरकेशाः, मनोहरनेत्राः, स्वर्गकन्यायाः वेषधारिणः च निशाचरस्वरः।।22।।
ते आश्चर्यजनकाः आसन्।
स्वराः भावकूपाः आसन्।
तस्याः सुन्दरं स्मितं आसीत् ।
एताः स्त्रियाः अद्भुताः आकृतयः कामपूर्णाः, मोहकस्मिताः, दीर्घनासाच्छिद्राः च आसन्।23।
राज्ञीनां सौन्दर्यं दृष्ट्वा
राज्ञीनां शोभां दृष्ट्वा शक्रभार्या अपि लज्जाम् अनुभवति स्म
(ताः) स्त्रियः एवं अलङ्कृताः आसन्
एताः स्वर्गकन्याः सङ्गीतगुणमाला इव आसन्।२४।
मोहिनी स्तन्जा
गौरी (पार्बति) वाली इत्यस्य प्रतिमा अतीव सुन्दरम् आसीत् ।
एताः श्वेतवर्णीयाः भव्याः स्त्रियः देवपुरुषाणां मनः आकर्षकं कुर्वन्ति स्म
दृष्ट्वा (तान्) महाराजाः एवं क्रुद्धाः आसन्
तान् दृष्ट्वा महाराजाः प्रसन्नाः किं पुनः तेषां महिमा वर्णयितुं शक्यते?.25.
(ताः) स्त्रियः महारूपाः तेजः च आसन्।