श्री दसम् ग्रन्थः

पुटः - 1209


ਆਪੁ ਭਾਜ ਪੁਨਿ ਤਹ ਤੇ ਗਯੋ ॥
आपु भाज पुनि तह ते गयो ॥

सः एव ततः पलायितवान्।

ਤੇਜ ਭਏ ਤ੍ਰਿਯ ਕੋ ਤਨ ਤਯੋ ॥੬॥
तेज भए त्रिय को तन तयो ॥६॥

राणस्य शरीरं क्रोधेन उष्णं जातम्। ६.

ਲਿਖਿ ਪਤਿਯਾ ਅਸਿ ਤਾਹਿ ਪਠਾਈ ॥
लिखि पतिया असि ताहि पठाई ॥

एवं पत्रं लिखित्वा प्रेषितवान्

ਤੋਹਿ ਮਿਤ੍ਰ ਮੁਹਿ ਤਜਾ ਨ ਜਾਈ ॥
तोहि मित्र मुहि तजा न जाई ॥

हे मित्र ! त्वं मम विरक्तः न असि।

ਛਿਮਾ ਕਰਹੁ ਇਹ ਭੂਲਿ ਹਮਾਰੀ ॥
छिमा करहु इह भूलि हमारी ॥

मम त्रुटिं क्षमस्व ।

ਅਬ ਦਾਸੀ ਮੈ ਭਈ ਤਿਹਾਰੀ ॥੭॥
अब दासी मै भई तिहारी ॥७॥

इदानीं तव दासी अभवम्। ७.

ਜੌ ਆਗੇ ਫਿਰਿ ਐਸ ਨਿਹਰਿਯਹੁ ॥
जौ आगे फिरि ऐस निहरियहु ॥

यदि पुनः एवं (माम्) पश्यसि

ਮੋਹੂ ਸਹਿਤ ਮਾਰਿ ਤਿਹ ਡਰਿਯਹੁ ॥
मोहू सहित मारि तिह डरियहु ॥

ततः तेन अपि मां मारयतु।

ਭਲਾ ਕਿਯਾ ਤੁਮ ਤਾਹਿ ਸੰਘਾਰਾ ॥
भला किया तुम ताहि संघारा ॥

सुकृतं तं त्वया हतम् |

ਆਗੇ ਰਾਹ ਮਿਤ੍ਰ ਮੁਹਿ ਡਾਰਾ ॥੮॥
आगे राह मित्र मुहि डारा ॥८॥

अहो च मित्र ! अग्रे (सत्य) मार्गे मां स्थापयतु। ८.

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਪਤਿਯਾ ਬਾਚਤ ਮੂੜ ਮਤਿ ਫੂਲ ਗਯੋ ਮਨ ਮਾਹਿ ॥
पतिया बाचत मूड़ मति फूल गयो मन माहि ॥

(सः) मूढमतेन पत्रं पठितवान्, तस्य मनः प्रफुल्लितम्

ਬਹੁਰਿ ਤਹਾ ਆਵਤ ਭਯੋ ਭੇਦ ਪਛਾਨਿਯੋ ਨਾਹਿ ॥੯॥
बहुरि तहा आवत भयो भेद पछानियो नाहि ॥९॥

रहस्यं च न ज्ञात्वा पुनः तस्य समीपम् आगतः। ९.

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਪ੍ਰਥਮ ਮਿਤ੍ਰ ਤਿਹ ਠਾ ਜਬ ਆਯੋ ॥
प्रथम मित्र तिह ठा जब आयो ॥

यदा प्रथमः मित्रः तत्र आगतः

ਦੁਤਿਯ ਮਿਤ੍ਰ ਸੌ ਬਾਧਿ ਜਰਾਯੋ ॥
दुतिय मित्र सौ बाधि जरायो ॥

(तथा सः) अन्यस्य मित्रस्य बद्धः (लोथेन) दग्धः अभवत्।

ਜਿਨ ਮੇਰੇ ਮਿਤਵਾ ਕਹ ਮਾਰਿਯੋ ॥
जिन मेरे मितवा कह मारियो ॥

(सः मनसि चिन्तितवान् यत्) यः मम मित्रं हतः,

ਵਹੈ ਚਾਹਿਯਤ ਪਕਰਿ ਸੰਘਾਰਿਯੋ ॥੧੦॥
वहै चाहियत पकरि संघारियो ॥१०॥

स च गृह्य हन्तव्यः। १०.

ਅਸ ਤ੍ਰਿਯ ਪ੍ਰਥਮ ਭਜਤ ਭੀ ਜਾ ਕੋ ॥
अस त्रिय प्रथम भजत भी जा को ॥

एवं येन सा स्त्री सङ्गच्छति स्म।

ਇਹ ਚਰਿਤ੍ਰ ਪੁਨਿ ਮਾਰਿਯੋ ਤਾ ਕੋ ॥
इह चरित्र पुनि मारियो ता को ॥

अनेन चरित्रेण तं मारितवान्।

ਇਨ ਅਬਲਨ ਕੀ ਰੀਤਿ ਅਪਾਰਾ ॥
इन अबलन की रीति अपारा ॥

एतेषां स्त्रियाः प्रथा अपारम् अस्ति

ਜਿਨ ਕੋ ਆਵਤ ਵਾਰ ਨ ਪਾਰਾ ॥੧੧॥
जिन को आवत वार न पारा ॥११॥

यत् पारितुं न शक्यते। ११.

ਇਤਿ ਸ੍ਰੀ ਚਰਿਤ੍ਰ ਪਖ੍ਯਾਨੇ ਤ੍ਰਿਯਾ ਚਰਿਤ੍ਰੇ ਮੰਤ੍ਰੀ ਭੂਪ ਸੰਬਾਦੇ ਦੋਇ ਸੌ ਤਿਹਤਰ ਚਰਿਤ੍ਰ ਸਮਾਪਤਮ ਸਤੁ ਸੁਭਮ ਸਤੁ ॥੨੭੩॥੫੨੯੦॥ਅਫਜੂੰ॥
इति स्री चरित्र पख्याने त्रिया चरित्रे मंत्री भूप संबादे दोइ सौ तिहतर चरित्र समापतम सतु सुभम सतु ॥२७३॥५२९०॥अफजूं॥

अत्र श्रीचरितोपख्यानस्य त्रिचरित्रस्य मन्त्री भूप साम्बदस्य २७३तमस्य चरितस्य समापनम्, सर्वं शुभम्। २७३.५२९० इति । गच्छति

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਇਕ ਅੰਬਸਟ ਕੇ ਦੇਸ ਨ੍ਰਿਪਾਲਾ ॥
इक अंबसट के देस न्रिपाला ॥

अम्बस्तः देशस्य राजा आसीत् ।

ਪਦੁਮਿਨਿ ਦੇ ਜਾ ਕੇ ਗ੍ਰਿਹ ਬਾਲਾ ॥
पदुमिनि दे जा के ग्रिह बाला ॥

तस्य गृहे पद्मणि (देई) नामिका महिला आसीत् ।

ਅਪ੍ਰਮਾਨ ਤਿਹ ਪ੍ਰਭਾ ਭਨਿਜੈ ॥
अप्रमान तिह प्रभा भनिजै ॥

तस्याः सौन्दर्यं महती आसीत्

ਜਿਹ ਕੋ ਕੋ ਪਤਟਰ ਤ੍ਰਿਯ ਦਿਜੈ ॥੧॥
जिह को को पतटर त्रिय दिजै ॥१॥

कस्याः स्त्रिया सह कस्य उपमा कर्तव्या ? १.

ਤਾ ਕੇ ਏਕ ਦਾਸ ਘਰ ਮਾਹੀ ॥
ता के एक दास घर माही ॥

तस्य गृहे एकः दासः आसीत्

ਜਿਹ ਸਮ ਸ੍ਯਾਮ ਬਰਨ ਕਹੂੰ ਨਾਹੀ ॥
जिह सम स्याम बरन कहूं नाही ॥

तस्य सदृशः कृष्णवर्णः अन्यः कोऽपि नासीत् ।

ਨਾਮਾਫਿਕ ਸੰਖ੍ਯਾ ਤਿਹ ਰਹੈ ॥
नामाफिक संख्या तिह रहै ॥

तस्य नाम 'नमाफिक' आसीत् ।

ਮਾਨੁਖ ਜੋਨਿ ਕਵਨ ਤਿਹ ਕਹੈ ॥੨॥
मानुख जोनि कवन तिह कहै ॥२॥

कथं कश्चित् तं मनुष्यम् इति वक्तुं शक्नोति स्म ? २.

ਚੇਰੀ ਏਕ ਹੁਤੀ ਤਾ ਸੌ ਰਤਿ ॥
चेरी एक हुती ता सौ रति ॥

तस्मिन् एकः दासी लीनः आसीत्

ਜਾ ਕੇ ਹੁਤੀ ਨ ਕਛੁ ਘਟ ਮਹਿ ਮਤਿ ॥
जा के हुती न कछु घट महि मति ॥

अस्मिन् पृथिव्यां तस्मात् न्यूनमूर्खः कोऽपि नासीत् ।

ਨਾਮਾਫਿਕ ਤਿਨ ਨਾਰਿ ਬੁਲਾਯੋ ॥
नामाफिक तिन नारि बुलायो ॥

नमफिकं तया स्त्रिया आहूतः

ਕਾਮ ਭੋਗ ਮਨ ਖੋਲਿ ਮਚਾਯੋ ॥੩॥
काम भोग मन खोलि मचायो ॥३॥

स्वेच्छया च तस्य सह यौनसम्बन्धं कृतवान्। ३.

ਤਬ ਲਗਿ ਆਇ ਨ੍ਰਿਪਤਿ ਗਯੋ ਤਹਾ ॥
तब लगि आइ न्रिपति गयो तहा ॥

तावत् राजा तत्र आगतः

ਚੇਰੀ ਰਮਤ ਦਾਸਿ ਸੰਗ ਜਹਾ ॥
चेरी रमत दासि संग जहा ॥

यत्र दासी (सा) दासेन सह प्रेम्णा कुर्वती आसीत्।

ਲਟਪਟਾਇ ਦਾਸੀ ਤਬ ਗਈ ॥
लटपटाइ दासी तब गई ॥

तदा दासी आतङ्किता अभवत्

ਚਟਪਟ ਜਾਤ ਸਕਲ ਸੁਧਿ ਭਈ ॥੪॥
चटपट जात सकल सुधि भई ॥४॥

सहसा च सर्वं चैतन्यं गतं। ४.

ਜਤਨ ਅਵਰ ਕਛੁ ਹਾਥ ਨ ਆਯੋ ॥
जतन अवर कछु हाथ न आयो ॥

अन्यत् किमपि तस्य साहाय्यं न कृतवान् ।

ਮਾਰਿ ਦਾਸ ਉਲਟੋ ਲਟਕਾਯੋ ॥
मारि दास उलटो लटकायो ॥

दासः हतः उल्टा लम्बितः च।

ਹਰੇ ਹਰੇ ਤਰ ਆਗਿ ਜਰਾਈ ॥
हरे हरे तर आगि जराई ॥

(अधः) मन्दं अग्निं प्रज्वलितवान्,

ਕਾਢਤ ਹੈ ਜਨੁ ਕਰਿ ਮਿਮਿਯਾਈ ॥੫॥
काढत है जनु करि मिमियाई ॥५॥

यथा तस्य मेदः अपसार्यते। ५.

ਨ੍ਰਿਪਤਿ ਮ੍ਰਿਤਕ ਜਬ ਦਾਸ ਨਿਹਾਰਾ ॥
न्रिपति म्रितक जब दास निहारा ॥

यदा राजा दासं मृतं दृष्टवान्

ਅਦਭੁਦ ਹ੍ਵੈ ਇਹ ਭਾਤਿ ਉਚਾਰਾ ॥
अदभुद ह्वै इह भाति उचारा ॥

तथा आश्चर्येन पृष्टः,

ਕ੍ਯੋ ਇਹ ਹਨਿ ਤੈ ਦਿਯ ਲਟਕਾਈ ॥
क्यो इह हनि तै दिय लटकाई ॥

किमर्थं तं हत्वा लम्बमानः ?

ਕਿਹ ਕਾਰਨ ਤਰ ਆਗਿ ਜਰਾਈ ॥੬॥
किह कारन तर आगि जराई ॥६॥

यस्य च तदधः अग्निः प्रज्वलितः। ६.