श्री दसम् ग्रन्थः

पुटः - 349


ਮਨਿ ਯੌ ਉਪਜੀ ਉਪਮਾ ਨਹਿ ਚੰਦ ਕੀ ਚਾਦਨੀ ਜੋਬਨ ਵਾਰਨ ਮੈ ॥੫੪੭॥
मनि यौ उपजी उपमा नहि चंद की चादनी जोबन वारन मै ॥५४७॥

तानि दृष्ट्वा चन्द्रः यौवनं यजति चन्द्रभासः ॥५४७॥

ਚੰਦ੍ਰਭਗਾ ਬਾਚ ਰਾਧੇ ਪ੍ਰਤਿ ॥
चंद्रभगा बाच राधे प्रति ॥

राधामुद्दिश्य चण्डर्भगस्य भाषणम्- १.

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਬਤੀਯਾ ਫੁਨਿ ਚੰਦ੍ਰਭਗਾ ਮੁਖ ਤੇ ਇਹ ਭਾਤਿ ਕਹੀ ਬ੍ਰਿਖਭਾਨ ਸੁਤਾ ਸੋ ॥
बतीया फुनि चंद्रभगा मुख ते इह भाति कही ब्रिखभान सुता सो ॥

अथ चन्द्रभागः राधाम् (तस्य) मुखात् एवम् उक्तवान्। (हे राधा!) २.

ਆਵਹੁ ਖੇਲ ਕਰੇ ਹਰਿ ਸੋ ਹਮ ਨਾਹਕ ਖੇਲ ਕਰੋ ਤੁਮ ਕਾ ਸੋ ॥
आवहु खेल करे हरि सो हम नाहक खेल करो तुम का सो ॥

चण्डर्भगः राधां प्रति एतत् अवदत्, येन सह त्वं निष्फलतया कामक्रीडायां लीनः असि! आगच्छतु, कृष्णेन सह क्रीडामः

ਤਾ ਕੀ ਪ੍ਰਭਾ ਕਬਿ ਸ੍ਯਾਮ ਕਹੈ ਉਪਜੀ ਹੈ ਜੋਊ ਅਪਨੇ ਮਨੂਆ ਸੋ ॥
ता की प्रभा कबि स्याम कहै उपजी है जोऊ अपने मनूआ सो ॥

कविः श्यामः वदति, तस्य सौन्दर्यं मम स्वस्य मनसि उत्पन्नम्।

ਗ੍ਵਾਰਿਨ ਜੋਤਿ ਤਰਈਯਨ ਕੀ ਛਪਗੀ ਦੁਤਿ ਰਾਧਿਕਾ ਚੰਦ੍ਰਕਲਾ ਸੋ ॥੫੪੮॥
ग्वारिन जोति तरईयन की छपगी दुति राधिका चंद्रकला सो ॥५४८॥

दृश्यस्य सौन्दर्यं वर्णयन् कविः उक्तवान् यत् राधास्य अलौकिकशक्तिप्रकाशे गोपीसदृशस्य मृत्तिकादीपस्य ज्योतिः निगूढः अभवत्।५४८।

ਰਾਧੇ ਬਾਚ ॥
राधे बाच ॥

राधस्य भाषणम् : १.

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਸੁਨਿ ਚੰਦ੍ਰਭਗਾ ਕੀ ਸਭੈ ਬਤੀਯਾ ਬ੍ਰਿਖਭਾਨ ਸੁਤਾ ਤਬ ਐਸੇ ਕਹਿਯੋ ਹੈ ॥
सुनि चंद्रभगा की सभै बतीया ब्रिखभान सुता तब ऐसे कहियो है ॥

चन्द्रभागस्य सर्वं वचनं श्रुत्वा तदा राधा एवम् उक्तवती हे सखी! शृणोतु,

ਯਾਹੀ ਕੇ ਹੇਤ ਸੁਨੋ ਸਜਨੀ ਹਮ ਲੋਕਨ ਕੋ ਉਪਹਾਸ ਸਹਿਯੋ ਹੈ ॥
याही के हेत सुनो सजनी हम लोकन को उपहास सहियो है ॥

चन्दर्भगस्य वचनं श्रुत्वा राधा ताम् अवदत्, हे सखे! अस्य कृते मया जनानां उपहासाः सहिताः

ਸ੍ਰਉਨਨ ਮੈ ਸੁਨਿ ਰਾਸ ਕਥਾ ਤਬ ਹੀ ਮਨ ਮੈ ਹਮ ਧ੍ਯਾਨ ਗਹਿਯੋ ਹੈ ॥
स्रउनन मै सुनि रास कथा तब ही मन मै हम ध्यान गहियो है ॥

(यदा) कर्णैः रसकथा श्रुता, ततः परं मनसि (तत्) नियतम्।

ਸ੍ਯਾਮ ਕਹੈ ਅਖੀਆ ਪਿਖ ਕੈ ਹਮਰੇ ਮਨ ਕੋ ਤਨ ਮੋਹਿ ਰਹਿਯੋ ਹੈ ॥੫੪੯॥
स्याम कहै अखीआ पिख कै हमरे मन को तन मोहि रहियो है ॥५४९॥

प्रेम्णः नाटकं श्रुत्वा मम ध्यानं अस्मिन् पार्श्वे विमुखं भवति, कृष्णं च स्वचक्षुषा दृष्ट्वा मम मनः मुग्धं जातम्।५४९।

ਤਬ ਚੰਦ੍ਰਭਗਾ ਇਹ ਭਾਤਿ ਕਹਿਯੋ ਸਜਨੀ ਹਮਰੀ ਬਤੀਆ ਸੁਨਿ ਲੀਜੈ ॥
तब चंद्रभगा इह भाति कहियो सजनी हमरी बतीआ सुनि लीजै ॥

चन्द्रभागः एवम् उक्तवान् हे सखी! मम वचनं (सावधानीपूर्वकं) शृणुत।

ਦੇਖਹੁ ਸ੍ਯਾਮ ਬਿਰਾਜਤ ਹੈ ਜਿਹ ਕੇ ਮੁਖ ਕੇ ਪਿਖਏ ਫੁਨਿ ਜੀਜੈ ॥
देखहु स्याम बिराजत है जिह के मुख के पिखए फुनि जीजै ॥

अथ चन्दरब्झाग उवाच हे सखे ! शृणुत पश्य कृष्णः तत्र उपविष्टः वयं सर्वे तं दृष्ट्वा जीविताः स्मः

ਜਾ ਕੇ ਕਰੇ ਮਿਤ ਹੋਇ ਖੁਸੀ ਸੁਨੀਐ ਉਠ ਕੈ ਸੋਊ ਕਾਜ ਕਰੀਜੈ ॥
जा के करे मित होइ खुसी सुनीऐ उठ कै सोऊ काज करीजै ॥

(अधिकम्) शृणु, यत्किमपि (कार्यं) मित्रं सुखी करोति, तत् कार्यं (शीघ्रं) गृहीत्वा कुर्यात्।

ਤਾਹੀ ਤੇ ਰਾਧੇ ਕਹੋ ਤੁਮ ਸੋ ਅਬ ਚਾਰ ਭਈ ਤੁ ਬਿਚਾਰ ਨ ਕੀਜੈ ॥੫੫੦॥
ताही ते राधे कहो तुम सो अब चार भई तु बिचार न कीजै ॥५५०॥

कार्यम्, येन मित्रं प्रीयते, तत् कार्यं कर्तव्यम्, अतः हे राधा! अहं भवन्तं वदामि यत् इदानीं यदा भवन्तः एतत् मार्गं स्वीकृतवन्तः तदा अन्ये विचाराः मनसि मा भवन्तु .550.

ਕਬਿਯੋ ਬਾਚ ॥
कबियो बाच ॥

कविस्य भाषणम् : १.

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਕਾਨ੍ਰਹ ਕੇ ਭੇਟਨ ਪਾਇ ਚਲੀ ਬਤੀਯਾ ਸੁਨਿ ਚੰਦ੍ਰਭਗਾ ਫੁਨਿ ਕੈਸੇ ॥
कान्रह के भेटन पाइ चली बतीया सुनि चंद्रभगा फुनि कैसे ॥

चन्द्रभागस्य वचनं श्रुत्वा कथं (राधा) श्रीकृष्णस्य पादपूजनार्थं गतः।

ਮਾਨਹੁ ਨਾਗ ਸੁਤਾ ਇਹ ਸੁੰਦਰਿ ਤਿਆਗਿ ਚਲੀ ਗ੍ਰਿਹਿ ਪਤ੍ਰ ਧਰੈ ਸੇ ॥
मानहु नाग सुता इह सुंदरि तिआगि चली ग्रिहि पत्र धरै से ॥

राधा कृष्णस्य प्राप्त्यर्थं चण्डर्भागस्य वचनं श्रोतुं आरब्धा, सा च स्वगृहं त्यक्त्वा नाग-कन्या इव आविर्भूतवती

ਗ੍ਵਾਰਨਿ ਮੰਦਰਿ ਤੇ ਨਿਕਸੀ ਕਬਿ ਸ੍ਯਾਮ ਕਹੈ ਉਪਮਾ ਤਿਹ ਐਸੇ ॥
ग्वारनि मंदरि ते निकसी कबि स्याम कहै उपमा तिह ऐसे ॥

कविः श्यामः कथयति, गोपीनां गृहं त्यक्त्वा गमनस्य उपमा एवं वक्तुं शक्यते,

ਮਾਨਹੁ ਸ੍ਯਾਮ ਘਨੈ ਤਜਿ ਕੈ ਪ੍ਰਗਟੀ ਹੈ ਸੋਊ ਬਿਜਲੀ ਦੁਤਿ ਜੈਸੇ ॥੫੫੧॥
मानहु स्याम घनै तजि कै प्रगटी है सोऊ बिजली दुति जैसे ॥५५१॥

मन्दिरात् निर्गतानां गोपीनां उपमं दत्त्वा कविः उक्तवान् यत् ते मेघान् त्यक्त्वा विद्युत् लताव्यक्तिः इव दृश्यन्ते।५५१।

ਰਾਸਹਿ ਕੀ ਰਚਨਾ ਭਗਵਾਨ ਕਹੈ ਕਬਿ ਸ੍ਯਾਮ ਬਚਿਤ੍ਰ ਕਰੀ ਹੈ ॥
रासहि की रचना भगवान कहै कबि स्याम बचित्र करी है ॥

भगवान् कृष्णेन अद्भुतरूपेण कामक्रीडाक्षेत्रं निर्मितम् अस्ति

ਰਾਜਤ ਹੈ ਤਰਏ ਜਮੁਨਾ ਅਤਿ ਹੀ ਤਹ ਚਾਦਨੀ ਚੰਦ ਕਰੀ ਹੈ ॥
राजत है तरए जमुना अति ही तह चादनी चंद करी है ॥

अधः यमुना चन्द्रप्रकाशवत् प्रवाहैः प्रवहति

ਸੇਤ ਪਟੈ ਸੰਗ ਰਾਜਤ ਗ੍ਵਾਰਿਨ ਤਾ ਕੀ ਪ੍ਰਭਾ ਕਬਿ ਨੇ ਸੁ ਕਰੀ ਹੈ ॥
सेत पटै संग राजत ग्वारिन ता की प्रभा कबि ने सु करी है ॥

गोपीः श्वेतवस्त्रैः अलङ्कृताः सन्ति। तस्य तेजः कविना यथा, ।

ਮਾਨਹੁ ਰਾਸ ਬਗੀਚਨ ਮੈ ਇਹ ਫੂਲਨ ਕੀ ਫੁਲਵਾਰਿ ਜਰੀ ਹੈ ॥੫੫੨॥
मानहु रास बगीचन मै इह फूलन की फुलवारि जरी है ॥५५२॥

गोपीः श्वेतवस्त्रेषु भव्याः दृश्यन्ते, ते च प्रेम्णः क्रीडावने पुष्पोद्यानमिव दृश्यन्ते।५५२।

ਚੰਦ੍ਰਭਗਾ ਹੂੰ ਕੋ ਮਾਨਿ ਕਹਿਯੋ ਬ੍ਰਿਖਭਾਨ ਸੁਤਾ ਹਰਿ ਪਾਇਨ ਲਾਗੀ ॥
चंद्रभगा हूं को मानि कहियो ब्रिखभान सुता हरि पाइन लागी ॥

चन्दर्भगमाज्ञाय राधा कृष्णपादान् स्पृशत् |

ਮੈਨ ਸੀ ਸੁੰਦਰ ਮੂਰਤਿ ਪੇਖਿ ਕੈ ਤਾਹੀ ਕੇ ਦੇਖਿਬੇ ਕੋ ਅਨੁਰਾਗੀ ॥
मैन सी सुंदर मूरति पेखि कै ताही के देखिबे को अनुरागी ॥

सा कृष्णे दर्शनेन मनोहरचित्रमिव विलीयते स्म

ਸੋਵਤ ਥੀ ਜਨੁ ਲਾਜ ਕੀ ਨੀਦ ਮੈ ਲਾਜ ਕੀ ਨੀਦ ਤਜੀ ਅਬ ਜਾਗੀ ॥
सोवत थी जनु लाज की नीद मै लाज की नीद तजी अब जागी ॥

एतावता सा लज्जानिद्रायां लीना आसीत्, परन्तु सा लज्जा अपि निद्रां त्यक्त्वा जागरति स्म

ਜਾ ਕੋ ਮੁਨੀ ਨਹਿ ਅੰਤੁ ਲਹੈ ਇਹ ਤਾਹੀ ਸੋ ਖੇਲ ਕਰੈ ਬਡਭਾਗੀ ॥੫੫੩॥
जा को मुनी नहि अंतु लहै इह ताही सो खेल करै बडभागी ॥५५३॥

यस्य रहस्यं ऋषिभिः न विज्ञातं सः सौभाग्यशालिनी राधिका तेन क्रीडने लीनः।।553।

ਕਾਨ੍ਰਹ ਬਾਚ ਰਾਧਾ ਸੋ ॥
कान्रह बाच राधा सो ॥

राधामुद्दिश्य कृष्णस्य भाषणम्-

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਕ੍ਰਿਸਨ ਰਾਧਿਕਾ ਸੰਗ ਕਹਿਯੋ ਅਤਿ ਹੀ ਬਿਹਸਿ ਕੈ ਬਾਤ ॥
क्रिसन राधिका संग कहियो अति ही बिहसि कै बात ॥

श्रीकृष्णः हसन् राधाम् उवाच (एतत्) ।

ਖੇਲਹੁ ਗਾਵਹੁ ਪ੍ਰੇਮ ਸੋ ਸੁਨਿ ਸਮ ਕੰਚਨ ਗਾਤ ॥੫੫੪॥
खेलहु गावहु प्रेम सो सुनि सम कंचन गात ॥५५४॥

श्रीकृष्णः स्मितं राधां प्राह सुवर्णशरीरप्रिया! त्वं स्मितं कुर्वन् क्रीडसि।५५४।

ਕ੍ਰਿਸਨ ਬਾਤ ਸੁਨਿ ਰਾਧਿਕਾ ਅਤਿ ਹੀ ਬਿਹਸਿ ਕੈ ਚੀਤ ॥
क्रिसन बात सुनि राधिका अति ही बिहसि कै चीत ॥

कृष्णस्य वचनं श्रुत्वा राधा हृदये हसति स्म (अतिप्रहृष्टा अभवत्)।

ਰਾਸ ਬਿਖੈ ਗਾਵਨ ਲਗੀ ਗ੍ਵਾਰਿਨ ਸੋ ਮਿਲਿ ਗੀਤ ॥੫੫੫॥
रास बिखै गावन लगी ग्वारिन सो मिलि गीत ॥५५५॥

कृष्णस्य वचनं श्रुत्वा राधा स्मितं मनसा गोपीभिः सह प्रेम्णः नाटके गायितुं प्रवृत्ता।।५५५।।

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਚੰਦ੍ਰਭਗਾ ਅਰੁ ਚੰਦ੍ਰਮੁਖੀ ਮਿਲ ਕੈ ਬ੍ਰਿਖਭਾਨੁ ਸੁਤਾ ਸੰਗ ਗਾਵੈ ॥
चंद्रभगा अरु चंद्रमुखी मिल कै ब्रिखभानु सुता संग गावै ॥

चन्द्रभागः चन्द्रमुखी च (अर्थात् सखीः) राधा सह गीतं गातुं आरब्धवन्तौ ।

ਸੋਰਠਿ ਸਾਰੰਗ ਸੁਧ ਮਲਾਰ ਬਿਲਾਵਲ ਭੀਤਰ ਤਾਨ ਬਸਾਵੈ ॥
सोरठि सारंग सुध मलार बिलावल भीतर तान बसावै ॥

चन्दर्भगः चन्दरमुखी च राधा सह गायितुं आरब्धवन्तौ, सोरथ, सारंग, शुद्ध मल्हार, बिलावल इत्येतयोः धुनयोः उत्थापनं कृतवन्तः

ਰੀਝ ਰਹੀ ਬ੍ਰਿਜ ਹੂੰ ਕੀ ਤ੍ਰੀਯਾ ਸੋਊ ਰੀਝ ਰਹੈ ਧੁਨਿ ਜੋ ਸੁਨਿ ਪਾਵੈ ॥
रीझ रही ब्रिज हूं की त्रीया सोऊ रीझ रहै धुनि जो सुनि पावै ॥

ब्रजस्त्रियः प्रलोभिताः ये कश्चित् तां धुनिं शृण्वन् मुग्धः

ਸੋ ਸੁਨ ਕੈ ਇਨ ਪੈ ਹਿਤ ਕੈ ਬਨ ਤਿਆਗਿ ਮ੍ਰਿਗੀ ਮ੍ਰਿਗ ਅਉ ਚਲਿ ਆਵੈ ॥੫੫੬॥
सो सुन कै इन पै हित कै बन तिआगि म्रिगी म्रिग अउ चलि आवै ॥५५६॥

तां वाणीं श्रुत्वा वनस्य मृगाः कर्मणामपि पार्श्वं गतवन्तः ॥५५६॥

ਤਿਨ ਸੇਾਂਧੁਰ ਮਾਗ ਦਈ ਸਿਰ ਪੈ ਰਸ ਸੋ ਤਿਨ ਕੋ ਅਤਿ ਹੀ ਮਨੁ ਭੀਨੋ ॥
तिन सेांधुर माग दई सिर पै रस सो तिन को अति ही मनु भीनो ॥

गोपीः शिरसि केशविभागान् सिन्दूरेण पूरयन्ति स्म, तेषां मनः प्रीतिपूर्णम् आसीत्

ਬੇਸਰ ਆਡ ਸੁ ਕੰਠਸਿਰੀ ਅਰੁ ਮੋਤਿਸਿਰੀ ਹੂੰ ਕੋ ਸਾਜ ਨਵੀਨੋ ॥
बेसर आड सु कंठसिरी अरु मोतिसिरी हूं को साज नवीनो ॥

नासिकाभूषणैः, हारैः, मुक्तामाल्याभिः च अलङ्कृताः

ਭੂਖਨ ਅੰਗ ਸਭੈ ਸਜਿ ਸੁੰਦਰਿ ਆਖਨ ਭੀਤਰ ਕਾਜਰ ਦੀਨੋ ॥
भूखन अंग सभै सजि सुंदरि आखन भीतर काजर दीनो ॥

गोपीः सर्वाङ्गानि भूषणैः अलङ्कृत्य नेत्रेषु अण्टीमोनम्

ਤਾਹੀ ਸੁ ਤੇ ਕਬਿ ਸ੍ਯਾਮ ਕਹੈ ਭਗਵਾਨ ਕੋ ਚਿਤ ਚੁਰਾਇ ਕੈ ਲੀਨੋ ॥੫੫੭॥
ताही सु ते कबि स्याम कहै भगवान को चित चुराइ कै लीनो ॥५५७॥

एवं प्रकारेण ते श्रीकृष्णस्य मनः अपहृतवन्तः इति कविः श्यामः।५५७।

ਚੰਦ ਕੀ ਚਾਦਨੀ ਮੈ ਕਬਿ ਸ੍ਯਾਮ ਜਬੈ ਹਰਿ ਖੇਲਨਿ ਰਾਸ ਲਗਿਯੋ ਹੈ ॥
चंद की चादनी मै कबि स्याम जबै हरि खेलनि रास लगियो है ॥

यदा कृष्णः चन्द्रमाले क्रीडितुं आरब्धवान् तदा राधिकायाः मुखं चन्द्रवत् आविर्भूतम्

ਰਾਧੇ ਕੋ ਆਨਨ ਸੁੰਦਰ ਪੇਖਿ ਕੈ ਚਾਦ ਸੋ ਤਾਹੀ ਕੇ ਬੀਚ ਪਗਿਯੋ ਹੈ ॥
राधे को आनन सुंदर पेखि कै चाद सो ताही के बीच पगियो है ॥

सा कृष्णस्य हृदयं संगृह्णाति