तानि दृष्ट्वा चन्द्रः यौवनं यजति चन्द्रभासः ॥५४७॥
राधामुद्दिश्य चण्डर्भगस्य भाषणम्- १.
स्वय्या
अथ चन्द्रभागः राधाम् (तस्य) मुखात् एवम् उक्तवान्। (हे राधा!) २.
चण्डर्भगः राधां प्रति एतत् अवदत्, येन सह त्वं निष्फलतया कामक्रीडायां लीनः असि! आगच्छतु, कृष्णेन सह क्रीडामः
कविः श्यामः वदति, तस्य सौन्दर्यं मम स्वस्य मनसि उत्पन्नम्।
दृश्यस्य सौन्दर्यं वर्णयन् कविः उक्तवान् यत् राधास्य अलौकिकशक्तिप्रकाशे गोपीसदृशस्य मृत्तिकादीपस्य ज्योतिः निगूढः अभवत्।५४८।
राधस्य भाषणम् : १.
स्वय्या
चन्द्रभागस्य सर्वं वचनं श्रुत्वा तदा राधा एवम् उक्तवती हे सखी! शृणोतु,
चन्दर्भगस्य वचनं श्रुत्वा राधा ताम् अवदत्, हे सखे! अस्य कृते मया जनानां उपहासाः सहिताः
(यदा) कर्णैः रसकथा श्रुता, ततः परं मनसि (तत्) नियतम्।
प्रेम्णः नाटकं श्रुत्वा मम ध्यानं अस्मिन् पार्श्वे विमुखं भवति, कृष्णं च स्वचक्षुषा दृष्ट्वा मम मनः मुग्धं जातम्।५४९।
चन्द्रभागः एवम् उक्तवान् हे सखी! मम वचनं (सावधानीपूर्वकं) शृणुत।
अथ चन्दरब्झाग उवाच हे सखे ! शृणुत पश्य कृष्णः तत्र उपविष्टः वयं सर्वे तं दृष्ट्वा जीविताः स्मः
(अधिकम्) शृणु, यत्किमपि (कार्यं) मित्रं सुखी करोति, तत् कार्यं (शीघ्रं) गृहीत्वा कुर्यात्।
कार्यम्, येन मित्रं प्रीयते, तत् कार्यं कर्तव्यम्, अतः हे राधा! अहं भवन्तं वदामि यत् इदानीं यदा भवन्तः एतत् मार्गं स्वीकृतवन्तः तदा अन्ये विचाराः मनसि मा भवन्तु .550.
कविस्य भाषणम् : १.
स्वय्या
चन्द्रभागस्य वचनं श्रुत्वा कथं (राधा) श्रीकृष्णस्य पादपूजनार्थं गतः।
राधा कृष्णस्य प्राप्त्यर्थं चण्डर्भागस्य वचनं श्रोतुं आरब्धा, सा च स्वगृहं त्यक्त्वा नाग-कन्या इव आविर्भूतवती
कविः श्यामः कथयति, गोपीनां गृहं त्यक्त्वा गमनस्य उपमा एवं वक्तुं शक्यते,
मन्दिरात् निर्गतानां गोपीनां उपमं दत्त्वा कविः उक्तवान् यत् ते मेघान् त्यक्त्वा विद्युत् लताव्यक्तिः इव दृश्यन्ते।५५१।
भगवान् कृष्णेन अद्भुतरूपेण कामक्रीडाक्षेत्रं निर्मितम् अस्ति
अधः यमुना चन्द्रप्रकाशवत् प्रवाहैः प्रवहति
गोपीः श्वेतवस्त्रैः अलङ्कृताः सन्ति। तस्य तेजः कविना यथा, ।
गोपीः श्वेतवस्त्रेषु भव्याः दृश्यन्ते, ते च प्रेम्णः क्रीडावने पुष्पोद्यानमिव दृश्यन्ते।५५२।
चन्दर्भगमाज्ञाय राधा कृष्णपादान् स्पृशत् |
सा कृष्णे दर्शनेन मनोहरचित्रमिव विलीयते स्म
एतावता सा लज्जानिद्रायां लीना आसीत्, परन्तु सा लज्जा अपि निद्रां त्यक्त्वा जागरति स्म
यस्य रहस्यं ऋषिभिः न विज्ञातं सः सौभाग्यशालिनी राधिका तेन क्रीडने लीनः।।553।
राधामुद्दिश्य कृष्णस्य भाषणम्-
दोहरा
श्रीकृष्णः हसन् राधाम् उवाच (एतत्) ।
श्रीकृष्णः स्मितं राधां प्राह सुवर्णशरीरप्रिया! त्वं स्मितं कुर्वन् क्रीडसि।५५४।
कृष्णस्य वचनं श्रुत्वा राधा हृदये हसति स्म (अतिप्रहृष्टा अभवत्)।
कृष्णस्य वचनं श्रुत्वा राधा स्मितं मनसा गोपीभिः सह प्रेम्णः नाटके गायितुं प्रवृत्ता।।५५५।।
स्वय्या
चन्द्रभागः चन्द्रमुखी च (अर्थात् सखीः) राधा सह गीतं गातुं आरब्धवन्तौ ।
चन्दर्भगः चन्दरमुखी च राधा सह गायितुं आरब्धवन्तौ, सोरथ, सारंग, शुद्ध मल्हार, बिलावल इत्येतयोः धुनयोः उत्थापनं कृतवन्तः
ब्रजस्त्रियः प्रलोभिताः ये कश्चित् तां धुनिं शृण्वन् मुग्धः
तां वाणीं श्रुत्वा वनस्य मृगाः कर्मणामपि पार्श्वं गतवन्तः ॥५५६॥
गोपीः शिरसि केशविभागान् सिन्दूरेण पूरयन्ति स्म, तेषां मनः प्रीतिपूर्णम् आसीत्
नासिकाभूषणैः, हारैः, मुक्तामाल्याभिः च अलङ्कृताः
गोपीः सर्वाङ्गानि भूषणैः अलङ्कृत्य नेत्रेषु अण्टीमोनम्
एवं प्रकारेण ते श्रीकृष्णस्य मनः अपहृतवन्तः इति कविः श्यामः।५५७।
यदा कृष्णः चन्द्रमाले क्रीडितुं आरब्धवान् तदा राधिकायाः मुखं चन्द्रवत् आविर्भूतम्
सा कृष्णस्य हृदयं संगृह्णाति