मातापितरौ दृष्ट्वा सर्वे भगवतः पदं ययुः ॥२४३२॥
अधुना सुभद्रायाः विवाहविषये वर्णनम् आरभ्यते
चौपाई
ततः अर्जनः तीर्थयात्राम् अगच्छत्।
अथ अर्जुनः तीर्थं गतः तस्य द्वारकायां कृष्णस्य दर्शनम् अभवत्
सुभद्रारूपं च दृष्टवान्।
तत्र ददर्श सुभद्रां मनोहरं मनःशोपहरम् ॥२४३३॥
तं विवाहय' इति तस्य मनसि एतत् (विचारः) आगतः।
अर्जुनः सुभद्रं विवाहं कर्तुं लोभयति स्म
श्रीकृष्णः एतत् सर्वं ज्ञातुम् इच्छति स्म
कृष्णोऽपि सर्वं ज्ञातवान् यत् अर्णुनः सुभद्रा विवाहं कर्तुम् इच्छति।२४३४।
दोहरा
श्रीकृष्णः अर्जनं आहूय सर्वं विषयं व्याख्यातवान्
अर्जुनं प्रति आहूय कृष्णः तं सुभद्रं हरणं कर्तुं निर्देशं दत्तवान्, सः तेन सह युद्धं न करिष्यति।2435।
चौपाई
अथ अर्जनः अपि तथैव अकरोत् ।
ततोऽर्जुनस्तथैव चकार सुभद्रां आराध्यम् |
अथ सर्वे यादवाः क्रोधसमन्विताः |
ततः क्रुद्धाः सर्वे यादवाः कृष्णं साहाय्यार्थं प्रार्थयन्तः।२४३६।
स्वय्या
ततः कृष्णः तान् जनान् अवदत्।
“यूयं जनाः महायोद्धा इति प्रसिद्धाः भवन्तः गत्वा तेन सह युद्धं कुर्वन्तु
“यदि त्वं अर्जुनेन सह युद्धं कर्तुं गच्छसि तर्हि तव मृत्युः अतीव समीपमागत इत्यर्थः
मया पूर्वं युद्धं त्यक्तं तस्मात् त्वं गत्वा युद्धं कुरु”२४३७ ।
चौपाई
ततः श्रीकृष्णस्य योद्धा पलायिताः |
ततो गत्वा कृष्णस्य योद्धा अर्जुनं प्राहुः।
हे अर्जन ! शृणु, (अधुना यावत् वयं) भवतः भीताः आसन्।
“हे अर्जुन ! वयं त्वां न बिभेमः, त्वं महान् पापः, वयं त्वां हन्ति”२४३८।
दोहरा
पाण्डुपुत्रः (अर्जनः) ज्ञातवान् यत् यादवः मां हन्ति इति।
यदा अर्जुनः चिन्तयति स्म यत् यादवाः तं हन्ति तदा सः व्याकुलः भूत्वा द्वारकां प्रति प्रस्थितवान्।2439।
स्वय्या
बलरामः अर्जनं गृहम् आनयत् तदा अर्जनस्य मुखं शुष्कं जातम् ।
कृष्णजनेन जितस्य अर्जुनस्य द्वारकां प्राप्ते तदा कृष्णः तस्मै परामर्शं दत्तवान्, “हे अर्जुन! मनसि किमर्थम् एतावत् भीतः असि?”
यदा (श्रीकृष्णः) बलरामं व्याख्यातवान् तदा सः सुभद्रा सह विवाहम् अकरोत्।
ततः सः बलरामं व्याख्याय सुभद्रस्य विवाहं अर्जुनेन सह गम्भीरं कृतवान्, अर्जुनाय महत् दहेजं दत्तम्, यः तस्य प्राप्तेः सति स्वगृहं प्रति आरब्धवान्।२४४०।
बचित्तरनाटके कृष्णावतारे “अर्जुनः सुभद्रां अपहृत्य विवाहं कृत्वा आनयत्” इति अध्यायस्य समाप्तिः ।
अधुना राज्ञः ब्राह्मणस्य च वर्णनं भस्मङ्गदस्य राक्षसस्य वधस्य शिवस्य मुक्तिः प्राप्तेः च वर्णनं आरभ्यते
दोहरा
तत्र मिथिलादेशस्य राजा अतिहुलासः
श्रीकृष्णाय पूजयित्वा नैवेद्यं च सर्वदा ॥२४४१॥
तत्र ब्राह्मणः आसीत्, यः भगवतः नाम विहाय अन्यत् किमपि न उक्तवान्
सः केवलं ईश्वरस्य विषये एव वदति स्म, तस्मिन् मनसि सर्वदा लीनः आसीत्।२४४२।
स्वय्या
राजा तस्य महाब्राह्मणस्य गृहं गत्वा श्रीकृष्णस्य दर्शनमात्रं चिन्तयति स्म।
राजा तस्य ब्राह्मणस्य गृहं गत्वा कृष्णस्य दर्शनस्य अभिप्रायं कथयति स्म, तौ कृष्णं विहाय प्रातः सायं च अन्यत् किमपि न कथयन्ति स्म।
ब्राह्मणः कृष्णः आगमिष्यति इति उक्तवान् राजा अपि कृष्णः आगमिष्यामि इति अवदत्