श्री दसम् ग्रन्थः

पुटः - 545


ਮਾਤ ਪਿਤਾ ਹੂ ਕੇ ਦੇਖਤ ਹੀ ਤੇਊ ਬ੍ਰਹਮ ਕੇ ਲੋਕ ਕੀ ਓਰਿ ਸਿਧਾਏ ॥੨੪੩੨॥
मात पिता हू के देखत ही तेऊ ब्रहम के लोक की ओरि सिधाए ॥२४३२॥

मातापितरौ दृष्ट्वा सर्वे भगवतः पदं ययुः ॥२४३२॥

ਅਥ ਸੁਭਦ੍ਰਾ ਕੋ ਬ੍ਯਾਹ ਕਥਨੰ ॥
अथ सुभद्रा को ब्याह कथनं ॥

अधुना सुभद्रायाः विवाहविषये वर्णनम् आरभ्यते

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਤੀਰਥ ਕਰਨ ਪਾਰਥ ਤਬ ਧਾਯੋ ॥
तीरथ करन पारथ तब धायो ॥

ततः अर्जनः तीर्थयात्राम् अगच्छत्।

ਦੁਆਰਵਤੀ ਜਦੁਪਤਿ ਦਰਸਾਯੋ ॥
दुआरवती जदुपति दरसायो ॥

अथ अर्जुनः तीर्थं गतः तस्य द्वारकायां कृष्णस्य दर्शनम् अभवत्

ਅਉਰ ਸੁਭਦ੍ਰਾ ਰੂਪ ਨਿਹਾਰਿਯੋ ॥
अउर सुभद्रा रूप निहारियो ॥

सुभद्रारूपं च दृष्टवान्।

ਚਿਤ ਕੋ ਸੋਕ ਦੂਰਿ ਕਰਿ ਡਾਰਿਯੋ ॥੨੪੩੩॥
चित को सोक दूरि करि डारियो ॥२४३३॥

तत्र ददर्श सुभद्रां मनोहरं मनःशोपहरम् ॥२४३३॥

ਯਾ ਕੋ ਬਰੋ ਇਹੈ ਚਿਤ ਆਯੋ ॥
या को बरो इहै चित आयो ॥

तं विवाहय' इति तस्य मनसि एतत् (विचारः) आगतः।

ਉਹ ਕੋ ਉਤੈ ਚਿਤ ਲਲਚਾਯੋ ॥
उह को उतै चित ललचायो ॥

अर्जुनः सुभद्रं विवाहं कर्तुं लोभयति स्म

ਜਦੁਪਤਿ ਬਾਤ ਸਭੈ ਇਹ ਜਾਨੀ ॥
जदुपति बात सभै इह जानी ॥

श्रीकृष्णः एतत् सर्वं ज्ञातुम् इच्छति स्म

ਬਰਿਓ ਚਹਤ ਅਰਜੁਨ ਅਭਿਮਾਨੀ ॥੨੪੩੪॥
बरिओ चहत अरजुन अभिमानी ॥२४३४॥

कृष्णोऽपि सर्वं ज्ञातवान् यत् अर्णुनः सुभद्रा विवाहं कर्तुम् इच्छति।२४३४।

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਪਾਰਥ ਨਿਕਟਿ ਬੁਲਾਇ ਕੈ ਕਹੀ ਕ੍ਰਿਸਨ ਸਮਝਾਇ ॥
पारथ निकटि बुलाइ कै कही क्रिसन समझाइ ॥

श्रीकृष्णः अर्जनं आहूय सर्वं विषयं व्याख्यातवान्

ਤੁਮ ਸੁ ਸੁਭਦ੍ਰਾ ਕੋ ਹਰੋ ਹਉ ਨਹਿ ਲਰਿ ਹੋ ਆਇ ॥੨੪੩੫॥
तुम सु सुभद्रा को हरो हउ नहि लरि हो आइ ॥२४३५॥

अर्जुनं प्रति आहूय कृष्णः तं सुभद्रं हरणं कर्तुं निर्देशं दत्तवान्, सः तेन सह युद्धं न करिष्यति।2435।

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਤਬ ਅਰਜੁਨ ਸੋਈ ਫੁਨਿ ਕਰਿਓ ॥
तब अरजुन सोई फुनि करिओ ॥

अथ अर्जनः अपि तथैव अकरोत् ।

ਪੂਜਨ ਜਾਤ ਸੁਭਦ੍ਰਾ ਹਰਿਓ ॥
पूजन जात सुभद्रा हरिओ ॥

ततोऽर्जुनस्तथैव चकार सुभद्रां आराध्यम् |

ਜਾਦਵ ਸਭੈ ਕੋਪ ਤਬ ਭਰੇ ॥
जादव सभै कोप तब भरे ॥

अथ सर्वे यादवाः क्रोधसमन्विताः |

ਸ੍ਰੀ ਜਦੁਪਤਿ ਪੈ ਆਇ ਪੁਕਰੇ ॥੨੪੩੬॥
स्री जदुपति पै आइ पुकरे ॥२४३६॥

ततः क्रुद्धाः सर्वे यादवाः कृष्णं साहाय्यार्थं प्रार्थयन्तः।२४३६।

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਸ੍ਰੀ ਬ੍ਰਿਜਰਾਜ ਤਬੈ ਤਿਨ ਸੋ ਕਬਿ ਸ੍ਯਾਮ ਕਹੈ ਇਹ ਭਾਤਿ ਸੁਨਾਈ ॥
स्री ब्रिजराज तबै तिन सो कबि स्याम कहै इह भाति सुनाई ॥

ततः कृष्णः तान् जनान् अवदत्।

ਬੀਰ ਬਡੇ ਤੁਮ ਹੂ ਹੋ ਕਹਾਵਤ ਜਾਇ ਮੰਡੋ ਤਿਹ ਸੰਗਿ ਲਰਾਈ ॥
बीर बडे तुम हू हो कहावत जाइ मंडो तिह संगि लराई ॥

“यूयं जनाः महायोद्धा इति प्रसिद्धाः भवन्तः गत्वा तेन सह युद्धं कुर्वन्तु

ਪਾਰਥ ਸੋ ਰਨ ਮਾਡਨ ਕਾਜ ਚਲੇ ਤੁਮਰੀ ਮ੍ਰਿਤ ਹੀ ਨਿਜਕਾਈ ॥
पारथ सो रन माडन काज चले तुमरी म्रित ही निजकाई ॥

“यदि त्वं अर्जुनेन सह युद्धं कर्तुं गच्छसि तर्हि तव मृत्युः अतीव समीपमागत इत्यर्थः

ਕਿਉ ਨ ਚਲੋ ਤੁਮ ਮੈ ਤਬ ਤੈ ਤਜਿਓ ਆਹਵ ਸ੍ਯਾਮ ਇਹੈ ਠਹਿਰਾਈ ॥੨੪੩੭॥
किउ न चलो तुम मै तब तै तजिओ आहव स्याम इहै ठहिराई ॥२४३७॥

मया पूर्वं युद्धं त्यक्तं तस्मात् त्वं गत्वा युद्धं कुरु”२४३७ ।

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਤਬ ਜੋਧਾ ਜਦੁਪਤਿ ਕੇ ਧਾਏ ॥
तब जोधा जदुपति के धाए ॥

ततः श्रीकृष्णस्य योद्धा पलायिताः |

ਪਾਰਥ ਕਉ ਏ ਬੈਨ ਸੁਨਾਏ ॥
पारथ कउ ए बैन सुनाए ॥

ततो गत्वा कृष्णस्य योद्धा अर्जुनं प्राहुः।

ਸੁਨ ਰੇ ਅਰਜੁਨ ਤੋ ਤੇ ਡਰਿ ਹੈ ॥
सुन रे अरजुन तो ते डरि है ॥

हे अर्जन ! शृणु, (अधुना यावत् वयं) भवतः भीताः आसन्।

ਮਹਾ ਪਤਿਤ ਤੇਰੋ ਬਧਿ ਕਰਿ ਹੈ ॥੨੪੩੮॥
महा पतित तेरो बधि करि है ॥२४३८॥

“हे अर्जुन ! वयं त्वां न बिभेमः, त्वं महान् पापः, वयं त्वां हन्ति”२४३८।

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਪੰਡੁ ਪੁਤ੍ਰ ਜਾਨੀ ਇਹੈ ਮਾਰਤ ਜਾਦਵ ਮੋਰ ॥
पंडु पुत्र जानी इहै मारत जादव मोर ॥

पाण्डुपुत्रः (अर्जनः) ज्ञातवान् यत् यादवः मां हन्ति इति।

ਜੀਅ ਆਤੁਰ ਹੋਇ ਸ੍ਯਾਮ ਕਹਿ ਚਲਿਯੋ ਦੁਆਰਕਾ ਓਰਿ ॥੨੪੩੯॥
जीअ आतुर होइ स्याम कहि चलियो दुआरका ओरि ॥२४३९॥

यदा अर्जुनः चिन्तयति स्म यत् यादवाः तं हन्ति तदा सः व्याकुलः भूत्वा द्वारकां प्रति प्रस्थितवान्।2439।

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਸੂਕ ਗਯੋ ਮੁਖ ਪਾਰਥ ਕੋ ਮੁਸਲੀਧਰਿ ਜੀਤ ਜਬੈ ਗ੍ਰਿਹਿ ਆਯੋ ॥
सूक गयो मुख पारथ को मुसलीधरि जीत जबै ग्रिहि आयो ॥

बलरामः अर्जनं गृहम् आनयत् तदा अर्जनस्य मुखं शुष्कं जातम् ।

ਸ੍ਰੀ ਬ੍ਰਿਜਨਾਥ ਸਮੋਧ ਕੀਓ ਅਰੇ ਪਾਰਥ ਕਿਉ ਚਿਤ ਮੈ ਡਰ ਪਾਯੋ ॥
स्री ब्रिजनाथ समोध कीओ अरे पारथ किउ चित मै डर पायो ॥

कृष्णजनेन जितस्य अर्जुनस्य द्वारकां प्राप्ते तदा कृष्णः तस्मै परामर्शं दत्तवान्, “हे अर्जुन! मनसि किमर्थम् एतावत् भीतः असि?”

ਬ੍ਯਾਹ ਸੁਭਦ੍ਰਾ ਕੋ ਕੀਨ ਤਬੈ ਜਬ ਹੀ ਮੁਸਲੀਧਰਿ ਕਉ ਸਮਝਾਯੋ ॥
ब्याह सुभद्रा को कीन तबै जब ही मुसलीधरि कउ समझायो ॥

यदा (श्रीकृष्णः) बलरामं व्याख्यातवान् तदा सः सुभद्रा सह विवाहम् अकरोत्।

ਦਾਜ ਦਯੋ ਜਿਹ ਪਾਰ ਨ ਪਇਯਤ ਲੈ ਤਿਹ ਅਰਜੁਨ ਧਾਮਿ ਸਿਧਾਯੋ ॥੨੪੪੦॥
दाज दयो जिह पार न पइयत लै तिह अरजुन धामि सिधायो ॥२४४०॥

ततः सः बलरामं व्याख्याय सुभद्रस्य विवाहं अर्जुनेन सह गम्भीरं कृतवान्, अर्जुनाय महत् दहेजं दत्तम्, यः तस्य प्राप्तेः सति स्वगृहं प्रति आरब्धवान्।२४४०।

ਇਤਿ ਸ੍ਰੀ ਬਚਿਤ੍ਰ ਨਾਟਕ ਗ੍ਰੰਥੇ ਕ੍ਰਿਸਨਾਵਤਾਰੇ ਪਾਰਥ ਸੁਭਦ੍ਰਾ ਕਉ ਹਰ ਕੇ ਬ੍ਯਾਹ ਕਰਿ ਲਯਾਵਤ ਭਏ ਧਿਆਇ ਸਮਾਪਤੰ ॥
इति स्री बचित्र नाटक ग्रंथे क्रिसनावतारे पारथ सुभद्रा कउ हर के ब्याह करि लयावत भए धिआइ समापतं ॥

बचित्तरनाटके कृष्णावतारे “अर्जुनः सुभद्रां अपहृत्य विवाहं कृत्वा आनयत्” इति अध्यायस्य समाप्तिः ।

ਅਥ ਮਿਥਲਾਪੁਰ ਰਾਜੇ ਅਰੁ ਬ੍ਰਾਹਮਨ ਕਾ ਪ੍ਰਸੰਗੁ ਅਰੁ ਭਸਮਾਗਦ ਦੈਤ ਕੋ ਛਲ ਕੇ ਮਾਰ ਰੁਦ੍ਰ ਕੌ ਛਡਾਵਤ ਭਏ ॥
अथ मिथलापुर राजे अरु ब्राहमन का प्रसंगु अरु भसमागद दैत को छल के मार रुद्र कौ छडावत भए ॥

अधुना राज्ञः ब्राह्मणस्य च वर्णनं भस्मङ्गदस्य राक्षसस्य वधस्य शिवस्य मुक्तिः प्राप्तेः च वर्णनं आरभ्यते

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਮਿਥਲ ਦੇਸ ਕੋ ਭੂਪ ਇਕ ਅਤਿਹੁਲਾਸ ਤਿਹ ਨਾਮ ॥
मिथल देस को भूप इक अतिहुलास तिह नाम ॥

तत्र मिथिलादेशस्य राजा अतिहुलासः

ਜਦੁਪਤਿ ਕੀ ਪੂਜਾ ਕਰੈ ਨਿਸਿ ਦਿਨ ਆਠੋ ਜਾਮ ॥੨੪੪੧॥
जदुपति की पूजा करै निसि दिन आठो जाम ॥२४४१॥

श्रीकृष्णाय पूजयित्वा नैवेद्यं च सर्वदा ॥२४४१॥

ਮਤ ਕੇ ਦਿਜ ਇਕ ਥੋ ਤਹਾ ਬਿਨੁ ਹਰਿ ਨਾਮ ਨ ਲੇਇ ॥
मत के दिज इक थो तहा बिनु हरि नाम न लेइ ॥

तत्र ब्राह्मणः आसीत्, यः भगवतः नाम विहाय अन्यत् किमपि न उक्तवान्

ਜੋ ਹਰਿ ਕੀ ਬਾਤੈ ਕਰੈ ਤਾਹੀ ਮੈ ਚਿਤ ਦੇਇ ॥੨੪੪੨॥
जो हरि की बातै करै ताही मै चित देइ ॥२४४२॥

सः केवलं ईश्वरस्य विषये एव वदति स्म, तस्मिन् मनसि सर्वदा लीनः आसीत्।२४४२।

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਭੂਪਤਿ ਜਾਇ ਦਿਜੋਤਮ ਕੇ ਗ੍ਰਿਹਿ ਹੇਰਹਿ ਸ੍ਰੀ ਬ੍ਰਿਜਨਾਥ ਬਿਚਾਰੈ ॥
भूपति जाइ दिजोतम के ग्रिहि हेरहि स्री ब्रिजनाथ बिचारै ॥

राजा तस्य महाब्राह्मणस्य गृहं गत्वा श्रीकृष्णस्य दर्शनमात्रं चिन्तयति स्म।

ਅਉਰ ਕਛੂ ਨਹਿ ਬਾਤ ਕਰੈ ਕਬਿ ਸ੍ਯਾਮ ਕਹੈ ਦੋਊ ਸਾਝ ਸਵਾਰੈ ॥
अउर कछू नहि बात करै कबि स्याम कहै दोऊ साझ सवारै ॥

राजा तस्य ब्राह्मणस्य गृहं गत्वा कृष्णस्य दर्शनस्य अभिप्रायं कथयति स्म, तौ कृष्णं विहाय प्रातः सायं च अन्यत् किमपि न कथयन्ति स्म।

ਬਿਪ੍ਰ ਕਹੈ ਘਨਿ ਸ੍ਯਾਮ ਹੀ ਆਇ ਹੈ ਸ੍ਯਾਮ ਹੀ ਆਇ ਹੈ ਭੂਪ ਉਚਾਰੈ ॥
बिप्र कहै घनि स्याम ही आइ है स्याम ही आइ है भूप उचारै ॥

ब्राह्मणः कृष्णः आगमिष्यति इति उक्तवान् राजा अपि कृष्णः आगमिष्यामि इति अवदत्