श्री दसम् ग्रन्थः

पुटः - 917


ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਆਪ ਨ੍ਰਿਪਤਿ ਸੋ ਬਚਨ ਉਚਾਰੋ ॥
आप न्रिपति सो बचन उचारो ॥

अहं राजानं वक्तुं आरब्धवान्, .

ਸੁਨ ਨਾਥ ਇਹ ਸ੍ਵਾਨ ਤਿਹਾਰੋ ॥
सुन नाथ इह स्वान तिहारो ॥

अथ सा राजानमब्रवीत्- शृणु मे स्वामि, तव एषः श्वः।

ਮੋ ਕੌ ਅਧਿਕ ਪ੍ਰਾਨ ਤੇ ਪ੍ਯਾਰੋ ॥
मो कौ अधिक प्रान ते प्यारो ॥

अहं मर्त्येभ्यः प्रियतरः अस्मि।

ਯਾ ਕੌ ਜਿਨਿ ਪਾਹਨ ਤੁਮ ਮਾਰੋ ॥੬॥
या कौ जिनि पाहन तुम मारो ॥६॥

'मम कृते बहुमूल्यम् अस्ति, मम प्राणात् अधिकं।' कृपया तत् मा हन्ति।'(6)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਸਤਿ ਸਤਿ ਤਬ ਨ੍ਰਿਪ ਕਹਿਯੋ ਤਾਹਿ ਟੂਕਰੋ ਡਾਰਿ ॥
सति सति तब न्रिप कहियो ताहि टूकरो डारि ॥

'अहं त्वां विश्वसामि' इति रजः सत्यम् इति उक्त्वा रोटिकां खण्डं दत्तवान् ।

ਆਗੇ ਹ੍ਵੈ ਕੈ ਨਿਕਸਿਯੋ ਸਕਿਯੋ ਨ ਮੂੜ ਬਿਚਾਰਿ ॥੭॥
आगे ह्वै कै निकसियो सकियो न मूड़ बिचारि ॥७॥

तस्य नेत्रयोः पुरतः एव अतीतः भवतु, परन्तु मूर्खः राजः न अवगच्छति स्म।

ਇਤਿ ਸ੍ਰੀ ਚਰਿਤ੍ਰ ਪਖ੍ਯਾਨੇ ਤ੍ਰਿਯਾ ਚਰਿਤ੍ਰੇ ਮੰਤ੍ਰੀ ਭੂਪ ਸੰਬਾਦੇ ਸਤਾਸੀਵੋ ਚਰਿਤ੍ਰ ਸਮਾਪਤਮ ਸਤੁ ਸੁਭਮ ਸਤੁ ॥੮੭॥੧੫੩੭॥ਅਫਜੂੰ॥
इति स्री चरित्र पख्याने त्रिया चरित्रे मंत्री भूप संबादे सतासीवो चरित्र समापतम सतु सुभम सतु ॥८७॥१५३७॥अफजूं॥

सप्ताशीतितमः दृष्टान्तः शुभच्रितराणां राजमन्त्रीसंवादः, आशीर्वादेन सम्पन्नः। (८७)(१५३५) २.

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਇੰਦ੍ਰ ਦਤ ਰਾਜਾ ਹੁਤੋ ਗੋਖਾ ਨਗਰ ਮਝਾਰ ॥
इंद्र दत राजा हुतो गोखा नगर मझार ॥

गोखानगरनगरे lndra Datt नाम राजा आसीत् ।

ਕੰਜ ਪ੍ਰਭਾ ਰਾਨੀ ਰਹੈ ਜਾ ਕੋ ਰੂਪ ਅਪਾਰ ॥੧॥
कंज प्रभा रानी रहै जा को रूप अपार ॥१॥

कञ्जप्रभा तस्य पत्नी आसीत्; सा अत्यन्तं सुन्दरी आसीत्।(1)

ਸਰਬ ਮੰਗਲਾ ਕੌ ਭਵਨ ਗੋਖਾ ਸਹਿਰ ਮੰਝਾਰ ॥
सरब मंगला कौ भवन गोखा सहिर मंझार ॥

सरबमङ्गलादेव्याः मन्दिरं गोखानगरे आसीत् ।

ਊਚ ਨੀਚ ਰਾਜਾ ਪ੍ਰਜਾ ਸਭ ਤਿਹ ਕਰਤ ਜੁਹਾਰ ॥੨॥
ऊच नीच राजा प्रजा सभ तिह करत जुहार ॥२॥

अत्र सर्वे उच्चनीचौ रजः विषयश्च नमस्कृत्य प्रयुज्यते स्म।(2)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਤਾ ਕੇ ਭਵਨ ਸਕਲ ਚਲਿ ਆਵਹਿ ॥
ता के भवन सकल चलि आवहि ॥

तस्याः (देवी) मन्दिरं प्रति सर्वे गच्छन्ति स्म

ਆਨਿ ਗੋਰ ਕੌ ਸੀਸ ਝੁਕਾਵਹਿ ॥
आनि गोर कौ सीस झुकावहि ॥

सर्वे शिरः नत्वा तत्स्थानं गच्छन्ति स्म,

ਕੁੰਕਮ ਔਰ ਅਛਤਨ ਲਾਵਹਿ ॥
कुंकम और अछतन लावहि ॥

(सः) केसरं तण्डुलं च रोपयति स्म

ਭਾਤਿ ਭਾਤਿ ਕੋ ਧੂਪ ਜਗਾਵਹਿ ॥੩॥
भाति भाति को धूप जगावहि ॥३॥

ललाटेषु पवित्रचिह्नानि दहन् विविधतत्त्वानि च स्थापयन्ति स्म।(3)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਭਾਤਿ ਭਾਤਿ ਦੈ ਪ੍ਰਕ੍ਰਮਾ ਭਾਤਿ ਭਾਤਿ ਸਿਰ ਨ੍ਯਾਇ ॥
भाति भाति दै प्रक्रमा भाति भाति सिर न्याइ ॥

नानारूपेण प्रदक्षिणं कृत्वा नमस्कारं कुर्वन्ति स्म।

ਪੂਜ ਭਵਾਨੀ ਕੌ ਭਵਨ ਬਹੁਰਿ ਬਸੈ ਗ੍ਰਿਹ ਆਇ ॥੪॥
पूज भवानी कौ भवन बहुरि बसै ग्रिह आइ ॥४॥

भवानीं प्रार्थनां कृत्वा स्वगृहं प्रत्यागच्छन्ति स्म ।(४) ।

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਨਰ ਨਾਰੀ ਸਭ ਤਹ ਚਲਿ ਜਾਹੀ ॥
नर नारी सभ तह चलि जाही ॥

सर्वे स्त्रीपुरुषाः तत्र गच्छन्ति स्म

ਅਛਤ ਧੂਪ ਕੁੰਕਮਹਿ ਲਾਹੀ ॥
अछत धूप कुंकमहि लाही ॥

धूपदाह्य कुङ्कुमं प्रोक्षणं च तत्र गच्छन्ति स्म स्त्रीपुरुषाः ।

ਭਾਤਿ ਭਾਤਿ ਕੇ ਗੀਤਨ ਗਾਵੈ ॥
भाति भाति के गीतन गावै ॥

परस्परं गीतं गायन्ति स्म

ਸਰਬ ਮੰਗਲਾ ਕੋ ਸਿਰ ਨਯਾਵੈ ॥੫॥
सरब मंगला को सिर नयावै ॥५॥

सुन्द्रीगीतानि पठन्ति स्म देवीमङ्गलस्य प्रसादनार्थम्।(5)

ਜੋ ਇਛਾ ਕੋਊ ਮਨ ਮੈ ਧਰੈ ॥
जो इछा कोऊ मन मै धरै ॥

यस्य हृदये कामयते, .

ਜਾਇ ਭਵਾਨੀ ਭਵਨ ਉਚਰੈ ॥
जाइ भवानी भवन उचरै ॥

यद् मनसि इच्छन्ति स्म, ते गत्वा भवानीं प्रति व्यक्तं कुर्वन्ति स्म।

ਪੂਰਨ ਭਾਵਨਾ ਤਿਨ ਕੀ ਹੋਈ ॥
पूरन भावना तिन की होई ॥

तस्य भावना पूर्णा स्यात्।

ਬਾਲ ਬ੍ਰਿਧ ਜਾਨਤ ਸਭ ਕੋਈ ॥੬॥
बाल ब्रिध जानत सभ कोई ॥६॥

भवानी च सर्वान् प्रसादयति स्म कुमारान् वृद्धान् च।(6)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਫਲਤ ਆਪਨੀ ਭਾਵਨਾ ਯਾ ਮੈ ਭੇਦ ਨ ਕੋਇ ॥
फलत आपनी भावना या मै भेद न कोइ ॥

यद् यद् इच्छेत्, तत्सिद्धिं प्राप्नुयात्

ਭਲੋ ਭਲੋ ਕੋ ਹੋਤ ਹੈ ਬੁਰੋ ਬੁਰੇ ਕੋ ਹੋਇ ॥੭॥
भलो भलो को होत है बुरो बुरे को होइ ॥७॥

शुभाशुभं वाऽन्यरूपं वा।(7)

ਚੇਤ੍ਰ ਅਸਟਮੀ ਕੇ ਦਿਵਸ ਉਤਸਵ ਤਿਹ ਠਾ ਹੋਇ ॥
चेत्र असटमी के दिवस उतसव तिह ठा होइ ॥

चेतमासस्य (मार्ची एप्रिल) अश् tmi दिने उत्सवः भवति स्म,

ਊਚ ਨੀਚ ਰਾਜਾ ਪ੍ਰਜਾ ਰਹੈ ਨ ਘਰ ਮੈ ਕੋਇ ॥੮॥
ऊच नीच राजा प्रजा रहै न घर मै कोइ ॥८॥

न च कश्चित् उच्चः नीचः शासकः प्रजा च गृहे पुनः तिष्ठति स्म।(8)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਦਿਵਸ ਅਸਟਮੀ ਕੋ ਜਬ ਆਯੋ ॥
दिवस असटमी को जब आयो ॥

यदा अष्टमीदिवसः आगतः तदा .

ਜਾਤ੍ਰੀ ਏਕ ਰਾਨਿਯਹਿ ਭਾਯੋ ॥
जात्री एक रानियहि भायो ॥

एकदा अष्टमीदिने रानीः कञ्चन पथिकं मिलितवती,

ਤਾ ਸੌ ਭੋਗ ਕਰਤ ਮਨ ਭਾਵੈ ॥
ता सौ भोग करत मन भावै ॥

सा तस्य सह विनोदं कर्तुम् इच्छति स्म,

ਘਾਤ ਏਕਹੂੰ ਹਾਥ ਨ ਆਵੈ ॥੯॥
घात एकहूं हाथ न आवै ॥९॥

सा तस्य सह मैथुनं कर्तुम् इच्छति स्म किन्तु सा अवसरं प्राप्तुं न शक्नोति स्म, (९) ।

ਯਹੈ ਬਿਹਾਰ ਚਿਤ ਮਹਿ ਆਯੋ ॥
यहै बिहार चित महि आयो ॥

एषः विचारः मनसि आगतः

ਜਾਤ੍ਰੀ ਕਹ ਪਿਛਵਾਰ ਸਦਾਯੋ ॥
जात्री कह पिछवार सदायो ॥

एतत् मनसि कृत्वा सा स्थानस्य पृष्ठभागे स्थितं पथिकं आह्वयितुं योजनां चिन्तितवती ।

ਤਾ ਸੋ ਘਾਤ ਯਹੈ ਬਦਿ ਰਾਖੀ ॥
ता सो घात यहै बदि राखी ॥

तेन सह अयं दाओ मिथ्या

ਪ੍ਰਗਟ ਰਾਵ ਜੂ ਤਨ ਯੌ ਭਾਖੀ ॥੧੦॥
प्रगट राव जू तन यौ भाखी ॥१०॥

सा मनसि राजेन सह कथं व्यवहारः कर्तव्यः इति रणनीतिं चर्चां कृतवती।(१०)

ਜਾਨਸਿ ਮਿਤਿ ਪਿਛਵਾਰੇ ਆਵਾ ॥
जानसि मिति पिछवारे आवा ॥

मित्रं पुनरागतं ज्ञात्वा (यदा सः) ।

ਬਦਿ ਸੰਕੇਤਿ ਯੌ ਬਚਨ ਸੁਨਾਵਾ ॥
बदि संकेति यौ बचन सुनावा ॥

'यदा सः गृहस्य पृष्ठभागे आगतः तदा अहं, निष्कपटतया, घोषयिष्यामि स्म,

ਸਖਿਯਹਿ ਸਹਿਤ ਕਾਲਿ ਮੈ ਜੈਹੋ ॥
सखियहि सहित कालि मै जैहो ॥

श्वः मित्रैः सह गमिष्यामि इति