चौपाई
अहं राजानं वक्तुं आरब्धवान्, .
अथ सा राजानमब्रवीत्- शृणु मे स्वामि, तव एषः श्वः।
अहं मर्त्येभ्यः प्रियतरः अस्मि।
'मम कृते बहुमूल्यम् अस्ति, मम प्राणात् अधिकं।' कृपया तत् मा हन्ति।'(6)
दोहिरा
'अहं त्वां विश्वसामि' इति रजः सत्यम् इति उक्त्वा रोटिकां खण्डं दत्तवान् ।
तस्य नेत्रयोः पुरतः एव अतीतः भवतु, परन्तु मूर्खः राजः न अवगच्छति स्म।
सप्ताशीतितमः दृष्टान्तः शुभच्रितराणां राजमन्त्रीसंवादः, आशीर्वादेन सम्पन्नः। (८७)(१५३५) २.
दोहिरा
गोखानगरनगरे lndra Datt नाम राजा आसीत् ।
कञ्जप्रभा तस्य पत्नी आसीत्; सा अत्यन्तं सुन्दरी आसीत्।(1)
सरबमङ्गलादेव्याः मन्दिरं गोखानगरे आसीत् ।
अत्र सर्वे उच्चनीचौ रजः विषयश्च नमस्कृत्य प्रयुज्यते स्म।(2)
चौपाई
तस्याः (देवी) मन्दिरं प्रति सर्वे गच्छन्ति स्म
सर्वे शिरः नत्वा तत्स्थानं गच्छन्ति स्म,
(सः) केसरं तण्डुलं च रोपयति स्म
ललाटेषु पवित्रचिह्नानि दहन् विविधतत्त्वानि च स्थापयन्ति स्म।(3)
दोहिरा
नानारूपेण प्रदक्षिणं कृत्वा नमस्कारं कुर्वन्ति स्म।
भवानीं प्रार्थनां कृत्वा स्वगृहं प्रत्यागच्छन्ति स्म ।(४) ।
चौपाई
सर्वे स्त्रीपुरुषाः तत्र गच्छन्ति स्म
धूपदाह्य कुङ्कुमं प्रोक्षणं च तत्र गच्छन्ति स्म स्त्रीपुरुषाः ।
परस्परं गीतं गायन्ति स्म
सुन्द्रीगीतानि पठन्ति स्म देवीमङ्गलस्य प्रसादनार्थम्।(5)
यस्य हृदये कामयते, .
यद् मनसि इच्छन्ति स्म, ते गत्वा भवानीं प्रति व्यक्तं कुर्वन्ति स्म।
तस्य भावना पूर्णा स्यात्।
भवानी च सर्वान् प्रसादयति स्म कुमारान् वृद्धान् च।(6)
दोहिरा
यद् यद् इच्छेत्, तत्सिद्धिं प्राप्नुयात्
शुभाशुभं वाऽन्यरूपं वा।(7)
चेतमासस्य (मार्ची एप्रिल) अश् tmi दिने उत्सवः भवति स्म,
न च कश्चित् उच्चः नीचः शासकः प्रजा च गृहे पुनः तिष्ठति स्म।(8)
चौपाई
यदा अष्टमीदिवसः आगतः तदा .
एकदा अष्टमीदिने रानीः कञ्चन पथिकं मिलितवती,
सा तस्य सह विनोदं कर्तुम् इच्छति स्म,
सा तस्य सह मैथुनं कर्तुम् इच्छति स्म किन्तु सा अवसरं प्राप्तुं न शक्नोति स्म, (९) ।
एषः विचारः मनसि आगतः
एतत् मनसि कृत्वा सा स्थानस्य पृष्ठभागे स्थितं पथिकं आह्वयितुं योजनां चिन्तितवती ।
तेन सह अयं दाओ मिथ्या
सा मनसि राजेन सह कथं व्यवहारः कर्तव्यः इति रणनीतिं चर्चां कृतवती।(१०)
मित्रं पुनरागतं ज्ञात्वा (यदा सः) ।
'यदा सः गृहस्य पृष्ठभागे आगतः तदा अहं, निष्कपटतया, घोषयिष्यामि स्म,
श्वः मित्रैः सह गमिष्यामि इति