श्री दसम् ग्रन्थः

पुटः - 1230


ਛਿਤ ਮੈ ਡਾਰਿ ਸ੍ਰੋਣ ਕੇ ਰੰਗਾ ॥੧੦॥
छित मै डारि स्रोण के रंगा ॥१०॥

रक्तसदृशं च वर्णं पृथिव्यां क्षिप्तम्। १०.

ਜਬ ਤ੍ਰਿਯ ਸਾਥ ਸਜਨ ਕੇ ਗਈ ॥
जब त्रिय साथ सजन के गई ॥

यदा राज्ञी सज्जना सह गतवती तदा ।

ਤਬ ਅਸ ਸਖੀ ਪੁਕਾਰਤ ਭਈ ॥
तब अस सखी पुकारत भई ॥

तदा सखी एवं आह्वयितुं आरब्धा

ਲਏ ਸਿੰਘ ਰਾਨੀ ਕਹ ਜਾਈ ॥
लए सिंघ रानी कह जाई ॥

यत् राज्ञी सिंहेन गृह्णाति, .

ਕੋਊ ਆਨਿ ਲੇਹੁ ਛੁਟਕਾਈ ॥੧੧॥
कोऊ आनि लेहु छुटकाई ॥११॥

कश्चित् आगत्य (तस्मात्) उद्धारितवान्। ११.

ਸੂਰਨ ਸਿੰਘ ਨਾਮ ਸੁਨਿ ਪਾਯੋ ॥
सूरन सिंघ नाम सुनि पायो ॥

सिंहस्य नाम श्रुत्वा योद्धवः ।

ਤ੍ਰਸਤ ਭਏ ਅਸ ਕਰਨ ਉਚਾਯੋ ॥
त्रसत भए अस करन उचायो ॥

अतः ते भीताः भूत्वा हस्तेषु खड्गान् आकर्षितवन्तः।

ਜਾਇ ਭੇਦ ਰਾਜਾ ਤਨ ਦਯੋ ॥
जाइ भेद राजा तन दयो ॥

(ते) गत्वा सर्वं नृपते कथयन्ति स्म

ਲੈ ਕਰਿ ਸਿੰਘ ਰਾਨਿਯਹਿ ਗਯੋ ॥੧੨॥
लै करि सिंघ रानियहि गयो ॥१२॥

राज्ञी सिंहेन हृता इति। १२.

ਨ੍ਰਿਪ ਧੁਨਿ ਸੀਸ ਬਾਇ ਮੁਖ ਰਹਾ ॥
न्रिप धुनि सीस बाइ मुख रहा ॥

नृपः शिरसा कम्पयित्वा वाक्हीनः स्थितः |

ਹੋਨਹਾਰ ਭਯੋ ਹੋਤ ਸੁ ਕਹਾ ॥
होनहार भयो होत सु कहा ॥

(उक्त्वा) सा प्रतिभाशालिनी अभवत्, (अधुना) किं भवितुम् अर्हति।

ਭੇਦ ਅਭੇਦ ਕਛੂ ਨਹਿ ਪਾਯੋ ॥
भेद अभेद कछू नहि पायो ॥

न कश्चित् रहस्यं (अस्य विषयस्य) लब्धवान्।

ਲੈ ਰਾਨੀ ਕਹ ਜਾਰ ਸਿਧਾਯੋ ॥੧੩॥
लै रानी कह जार सिधायो ॥१३॥

मित्रं च रानीम् आदाय प्रस्थितवान्। १३.

ਇਤਿ ਸ੍ਰੀ ਚਰਿਤ੍ਰ ਪਖ੍ਯਾਨੇ ਤ੍ਰਿਯਾ ਚਰਿਤ੍ਰੇ ਮੰਤ੍ਰੀ ਭੂਪ ਸੰਬਾਦੇ ਦੋਇ ਸੌ ਇਕ੍ਰਯਾਨਵੋ ਚਰਿਤ੍ਰ ਸਮਾਪਤਮ ਸਤੁ ਸੁਭਮ ਸਤੁ ॥੨੯੧॥੫੫੪੯॥ਅਫਜੂੰ॥
इति स्री चरित्र पख्याने त्रिया चरित्रे मंत्री भूप संबादे दोइ सौ इक्रयानवो चरित्र समापतम सतु सुभम सतु ॥२९१॥५५४९॥अफजूं॥

अत्र श्रीचरितोपख्यानस्य त्रिचरितस्य मन्त्री भूप साम्बदस्य २९१तमस्य चरित्रस्य समापनम्, सर्वं शुभम्। २९१.५५४९ इति । गच्छति

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਉਤਰ ਸਿੰਘ ਨ੍ਰਿਪਤਿ ਇਕ ਭਾਰੋ ॥
उतर सिंघ न्रिपति इक भारो ॥

उत्तरसिंहः नाम महान् राजा

ਉਤਰ ਦਿਸਿ ਕੋ ਰਹਤ ਨ੍ਰਿਪਾਰੋ ॥
उतर दिसि को रहत न्रिपारो ॥

सः उत्तरदिशि निवसति स्म ।

ਉਤਰ ਮਤੀ ਧਾਮ ਤਿਹ ਨਾਰੀ ॥
उतर मती धाम तिह नारी ॥

तस्य गृहे उत्तरमतिः नाम्ना स्त्रिया आसीत् ।

ਜਾ ਸਮ ਕਾਨ ਸੁਨੀ ਨ ਨਿਹਾਰੀ ॥੧॥
जा सम कान सुनी न निहारी ॥१॥

यस्य सदृशं न श्रोत्रैः श्रुतं न दृष्टं (चक्षुषा)। १.

ਤਹਾ ਲਹੌਰੀ ਰਾਇਕ ਆਯੋ ॥
तहा लहौरी राइक आयो ॥

तत्र लाहोरी रायः नाम (व्यक्तिः) आगतः,

ਰੂਪਵਾਨ ਸਭ ਗੁਨਨ ਸਵਾਯੋ ॥
रूपवान सभ गुनन सवायो ॥

यः सुन्दरः सर्वगुणयुक्तः आसीत्।

ਜਬ ਅਬਲਾ ਤਿਹ ਹੇਰਤ ਭਈ ॥
जब अबला तिह हेरत भई ॥

यदा सा स्त्रिया तं दृष्टवती

ਤਤਛਿਨ ਸਭ ਸੁਧਿ ਬੁਧਿ ਤਜਿ ਦਈ ॥੨॥
ततछिन सभ सुधि बुधि तजि दई ॥२॥

अतः तस्मिन् क्षणे सः सर्वान् शुद्धां प्रज्ञां विस्मृतवान्। २.

ਉਰ ਅੰਚਰਾ ਅੰਗਿਯਾ ਨ ਸੰਭਾਰੈ ॥
उर अंचरा अंगिया न संभारै ॥

(तस्मात्) स्तनवस्त्रं अङ्गकवचं च न रक्ष्यते स्म।

ਕਹਬ ਕਛੂ ਹ੍ਵੈ ਕਛੂ ਉਚਾਰੈ ॥
कहब कछू ह्वै कछू उचारै ॥

(सा) किमपि वक्तुम् इच्छति स्म, किमपि उक्तवती च।

ਪਿਯ ਪਿਯ ਰਟਤ ਸਦਾ ਮੁਖ ਰਹੈ ॥
पिय पिय रटत सदा मुख रहै ॥

सा सर्वदा मुखात् 'प्रिया प्रिया' इति वदति स्म

ਨਿਸ ਦਿਨ ਜਲ ਅਖਿਯਾ ਤੇ ਬਹੈ ॥੩॥
निस दिन जल अखिया ते बहै ॥३॥

अहर्निशं च नेत्रेभ्यः जलं प्रवहति स्म। ३.

ਪੂਛਨ ਤਾਹਿ ਰਾਇ ਜਬ ਆਵੈ ॥
पूछन ताहि राइ जब आवै ॥

यदा राजा तं पृच्छितुं आगतः।

ਮੁਹੌ ਨ ਭਾਖਿ ਉਤਰਹਿ ਦ੍ਰਯਾਵੈ ॥
मुहौ न भाखि उतरहि द्रयावै ॥

अतः सा मुखात् बहिः वदन् किमपि उत्तरं न ददाति स्म।

ਝੂਮ ਝੂਮਿ ਝਟ ਦੈ ਛਿਤ ਝਰੈ ॥
झूम झूमि झट दै छित झरै ॥

(सः) धूमधातुना भूमौ पतति स्म

ਬਾਰ ਬਾਰ ਪਿਯ ਸਬਦ ਉਚਰੈ ॥੪॥
बार बार पिय सबद उचरै ॥४॥

पुनः पुनः 'प्रिय' इति शब्दमुच्चारयत्। ४.

ਅਦਭੁਤ ਹੇਰਿ ਰਾਇ ਹ੍ਵੈ ਰਹੈ ॥
अदभुत हेरि राइ ह्वै रहै ॥

राजा (एतत्) दृष्ट्वा आश्चर्यचकितः अभवत्।

ਸਖਿਯਨ ਸੌ ਐਸੀ ਬਿਧਿ ਕਹੈ ॥
सखियन सौ ऐसी बिधि कहै ॥

दासीभ्यः च एतत् वदति स्म

ਯਾ ਅਬਲਾ ਕੌ ਕਸ ਹ੍ਵੈ ਗਯੋ ॥
या अबला कौ कस ह्वै गयो ॥

अस्य अबले किं जातम्

ਜਾ ਤੇ ਹਾਲ ਐਸ ਇਹ ਭਯੋ ॥੫॥
जा ते हाल ऐस इह भयो ॥५॥

यस्मात् कारणात् एवम् अभवत् । ५.

ਯਾ ਕੌ ਕੌਨ ਜਤਨ ਤਬ ਕਰੈ ॥
या कौ कौन जतन तब करै ॥

तदा किं कर्तव्यम् ?

ਜਾ ਤੇ ਯਹ ਰਾਨੀ ਨਹਿ ਮਰੈ ॥
जा ते यह रानी नहि मरै ॥

येन एषा राज्ञी न मृता।

ਜੋ ਵਹ ਮਾਗੈ ਸੋ ਮੈ ਦੈ ਹੌ ॥
जो वह मागै सो मै दै हौ ॥

यद् याचते स (हितकरः) तद् अहं दास्यामि।

ਰਾਨੀ ਨਿਮਿਤਿ ਕਰਵਤਹਿ ਲੈ ਹੌ ॥੬॥
रानी निमिति करवतहि लै हौ ॥६॥

(अहं) राज्ञ्याः कृते आराभिः छिन्नार्थं सज्जः अस्मि। ६.

ਸਿਰ ਕਰਿ ਤਿਹ ਆਗੈ ਜਲ ਭਰੌ ॥
सिर करि तिह आगै जल भरौ ॥

अहं तस्य शिरसि जलं पातयिष्यामि

ਬਾਰ ਬਾਰ ਤਾ ਕੇ ਪਗ ਪਰੌ ॥
बार बार ता के पग परौ ॥

पादयोः च पतति पुनः पुनः।

ਜੋ ਰਾਨੀ ਕਾ ਰੋਗ ਮਿਟਾਵੈ ॥
जो रानी का रोग मिटावै ॥

राज्ञ्याः रोगं कः चिकित्सिष्यति, २.

ਰਾਨੀ ਸਹਿਤ ਰਾਜ ਕਹ ਪਾਵੈ ॥੭॥
रानी सहित राज कह पावै ॥७॥

राज्ञ्या सह (मम) राज्यं प्राप्नुयात्। ७.

ਜੋ ਰਾਨੀ ਕਾ ਰੋਗੁ ਮਿਟਾਵੈ ॥
जो रानी का रोगु मिटावै ॥

येन राज्ञ्याः रोगस्य चिकित्सा भविष्यति।

ਸੋ ਨਰ ਹਮ ਕਹ ਬਹੁਰਿ ਜਿਯਾਵੈ ॥
सो नर हम कह बहुरि जियावै ॥

सः पुरुषः पुनः मम जीवनं दास्यति।

ਅਰਧ ਰਾਜ ਰਾਨੀ ਜੁਤ ਲੇਈ ॥
अरध राज रानी जुत लेई ॥

(ते अपि) राज्ञ्या सह राज्यार्धं गृहीतवन्तः।

ਏਕ ਰਾਤ੍ਰਿ ਹਮ ਕਹ ਤ੍ਰਿਯ ਦੇਈ ॥੮॥
एक रात्रि हम कह त्रिय देई ॥८॥

एकरात्रं हि मे (सः) स्त्रियाः कृपां ददातु। ८.

ਏਕ ਦਿਵਸ ਵਹੁ ਰਾਜ ਕਰਾਵੈ ॥
एक दिवस वहु राज करावै ॥

(यश्च राज्ञीं चिकित्सति) एकदिनं राज्यं करोतु