रक्तसदृशं च वर्णं पृथिव्यां क्षिप्तम्। १०.
यदा राज्ञी सज्जना सह गतवती तदा ।
तदा सखी एवं आह्वयितुं आरब्धा
यत् राज्ञी सिंहेन गृह्णाति, .
कश्चित् आगत्य (तस्मात्) उद्धारितवान्। ११.
सिंहस्य नाम श्रुत्वा योद्धवः ।
अतः ते भीताः भूत्वा हस्तेषु खड्गान् आकर्षितवन्तः।
(ते) गत्वा सर्वं नृपते कथयन्ति स्म
राज्ञी सिंहेन हृता इति। १२.
नृपः शिरसा कम्पयित्वा वाक्हीनः स्थितः |
(उक्त्वा) सा प्रतिभाशालिनी अभवत्, (अधुना) किं भवितुम् अर्हति।
न कश्चित् रहस्यं (अस्य विषयस्य) लब्धवान्।
मित्रं च रानीम् आदाय प्रस्थितवान्। १३.
अत्र श्रीचरितोपख्यानस्य त्रिचरितस्य मन्त्री भूप साम्बदस्य २९१तमस्य चरित्रस्य समापनम्, सर्वं शुभम्। २९१.५५४९ इति । गच्छति
चतुर्विंशतिः : १.
उत्तरसिंहः नाम महान् राजा
सः उत्तरदिशि निवसति स्म ।
तस्य गृहे उत्तरमतिः नाम्ना स्त्रिया आसीत् ।
यस्य सदृशं न श्रोत्रैः श्रुतं न दृष्टं (चक्षुषा)। १.
तत्र लाहोरी रायः नाम (व्यक्तिः) आगतः,
यः सुन्दरः सर्वगुणयुक्तः आसीत्।
यदा सा स्त्रिया तं दृष्टवती
अतः तस्मिन् क्षणे सः सर्वान् शुद्धां प्रज्ञां विस्मृतवान्। २.
(तस्मात्) स्तनवस्त्रं अङ्गकवचं च न रक्ष्यते स्म।
(सा) किमपि वक्तुम् इच्छति स्म, किमपि उक्तवती च।
सा सर्वदा मुखात् 'प्रिया प्रिया' इति वदति स्म
अहर्निशं च नेत्रेभ्यः जलं प्रवहति स्म। ३.
यदा राजा तं पृच्छितुं आगतः।
अतः सा मुखात् बहिः वदन् किमपि उत्तरं न ददाति स्म।
(सः) धूमधातुना भूमौ पतति स्म
पुनः पुनः 'प्रिय' इति शब्दमुच्चारयत्। ४.
राजा (एतत्) दृष्ट्वा आश्चर्यचकितः अभवत्।
दासीभ्यः च एतत् वदति स्म
अस्य अबले किं जातम्
यस्मात् कारणात् एवम् अभवत् । ५.
तदा किं कर्तव्यम् ?
येन एषा राज्ञी न मृता।
यद् याचते स (हितकरः) तद् अहं दास्यामि।
(अहं) राज्ञ्याः कृते आराभिः छिन्नार्थं सज्जः अस्मि। ६.
अहं तस्य शिरसि जलं पातयिष्यामि
पादयोः च पतति पुनः पुनः।
राज्ञ्याः रोगं कः चिकित्सिष्यति, २.
राज्ञ्या सह (मम) राज्यं प्राप्नुयात्। ७.
येन राज्ञ्याः रोगस्य चिकित्सा भविष्यति।
सः पुरुषः पुनः मम जीवनं दास्यति।
(ते अपि) राज्ञ्या सह राज्यार्धं गृहीतवन्तः।
एकरात्रं हि मे (सः) स्त्रियाः कृपां ददातु। ८.
(यश्च राज्ञीं चिकित्सति) एकदिनं राज्यं करोतु