वा वयं तं ग्रहीतुं गच्छामः वा नगरं त्यक्त्वा अन्यत्र पलायितव्याः
एषः अतीव गम्भीरः विषयः, इदानीं केवलं वार्तालापात् किमपि न भविष्यति” इति १९२८ ।
सोर्था
सर्वे मन्यन्ते स्म यत् ते नगरं त्यक्त्वा अन्यस्मिन् स्थाने निवसन्ति इति ।
अन्ते नगरं त्यक्त्वा अन्यस्मिन् स्थाने स्थातुं निर्णयः अभवत्, अन्यथा शक्तिशाली राजा जरसन्धः सर्वान् मारयिष्यति।१९२९।
केवलं स निर्णयः करणीयः सर्वेभ्यः रोचमानः
केवलं मनसः स्थायित्वं न स्वीक्रियताम्।१९३०।
स्वय्या
शत्रुस्य आगमनं श्रुत्वा यादवाः परिवारैः सह मतुरातः बहिः गन्तुं प्रवृत्ताः
ते महता पर्वतस्य उपरि निगूढाः सन्तः प्रसन्नाः अभवन्
जरासन्धः तं पर्वतं परिवृतवान्। कविः श्यामः स्वस्य उपमां कथयति। (इति भाति) २.
राजा जरासन्धः पर्वतं व्याप्य नदीं तरितुं तटे प्रतीक्षमाणानां जनानां नाशार्थं मेघयोद्धाः ऊर्ध्वतः तेषां प्रति त्वरितम् आगच्छन्ति इति भासते स्म।१९३१।
दोहरा
अथ जरासन्धो मन्त्रिणस्तथाब्रवीत् ।
अथ जरासन्धः स्वमन्त्रिभ्यः अवदत्, “एषः अतीव विशालः पर्वतः अस्ति, सेना तस्य आरोहणं कर्तुं न शक्ष्यति।१९३२।
सोर्था
“दशदिशाभ्यां पर्वतं परिवेष्ट्य प्रज्वालयेत्
अनेन च वह्नेन सर्वे यादवकुलाः दह्यन्ते” १९३३ ।
स्वय्या
श्यामः कविः कथयति यत् सर्वादशदिशाद् पर्वतं परितः कृत्वा अग्निः प्रज्वलितः
प्रबलेन वायुना प्रज्वलितोऽग्निः प्रज्वलितः
अत्यन्तं विशालाः शाखाः, प्राणिनः, तृणाः च वायुना फूत्कृताः ।
यदा तृणवृक्षाः, भूताः इत्यादयः सर्वे क्षणमात्रेण नष्टाः अभवन्, तदा ते क्षणाः यादवानां कृते अतीव पीडकाः आसन्।१९३४।
चौपाई