श्री दसम् ग्रन्थः

पुटः - 490


ਕੈ ਇਹ ਕੋ ਸਭ ਜਾਇ ਮਿਲੈ ਪੁਰਿ ਛਾਡਿ ਨਹੀ ਅਨਤੈ ਕਉ ਸਿਧਈਯੈ ॥
कै इह को सभ जाइ मिलै पुरि छाडि नही अनतै कउ सिधईयै ॥

वा वयं तं ग्रहीतुं गच्छामः वा नगरं त्यक्त्वा अन्यत्र पलायितव्याः

ਬਾਤ ਕੁਪੇਚ ਬਨੀ ਸਭ ਹੀ ਇਨ ਬਾਤਨ ਤੇ ਧੌ ਕਹਾ ਅਬ ਕਈਯੈ ॥੧੯੨੮॥
बात कुपेच बनी सभ ही इन बातन ते धौ कहा अब कईयै ॥१९२८॥

एषः अतीव गम्भीरः विषयः, इदानीं केवलं वार्तालापात् किमपि न भविष्यति” इति १९२८ ।

ਸੋਰਠਾ ॥
सोरठा ॥

सोर्था

ਕੀਨੋ ਇਹੈ ਬਿਚਾਰ ਪੁਰਿ ਤਜਿ ਕੈ ਅਨਤੈ ਬਸਹਿ ॥
कीनो इहै बिचार पुरि तजि कै अनतै बसहि ॥

सर्वे मन्यन्ते स्म यत् ते नगरं त्यक्त्वा अन्यस्मिन् स्थाने निवसन्ति इति ।

ਨਾਤਰ ਡਾਰੈ ਮਾਰਿ ਜਰਾਸੰਧਿ ਭੂਪਤਿ ਪ੍ਰਬਲ ॥੧੯੨੯॥
नातर डारै मारि जरासंधि भूपति प्रबल ॥१९२९॥

अन्ते नगरं त्यक्त्वा अन्यस्मिन् स्थाने स्थातुं निर्णयः अभवत्, अन्यथा शक्तिशाली राजा जरसन्धः सर्वान् मारयिष्यति।१९२९।

ਕੀਜੋ ਸੋਊ ਬਿਚਾਰ ਜੋ ਭਾਵੈ ਸਭ ਜਨਨ ਮਨਿ ॥
कीजो सोऊ बिचार जो भावै सभ जनन मनि ॥

केवलं स निर्णयः करणीयः सर्वेभ्यः रोचमानः

ਅਪੁਨੇ ਚਿਤਹ ਬਿਚਾਰਿ ਬਾਤ ਨ ਕੀਜੈ ਠਾਨਿ ਹਠ ॥੧੯੩੦॥
अपुने चितह बिचारि बात न कीजै ठानि हठ ॥१९३०॥

केवलं मनसः स्थायित्वं न स्वीक्रियताम्।१९३०।

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਤਜਿ ਕੈ ਮਥੁਰਾ ਸੁਨਿ ਕੈ ਇਹ ਸਤ੍ਰ ਸੁ ਲੈ ਕੇ ਕੁਟੰਬਨ ਜਾਦੋ ਪਰਾਏ ॥
तजि कै मथुरा सुनि कै इह सत्र सु लै के कुटंबन जादो पराए ॥

शत्रुस्य आगमनं श्रुत्वा यादवाः परिवारैः सह मतुरातः बहिः गन्तुं प्रवृत्ताः

ਏਕ ਬਡੋ ਗਿਰਿ ਥੋ ਤਿਹ ਭੀਤਰ ਨੈਕੁ ਟਿਕੇ ਚਿਤ ਮੈ ਸੁਖੁ ਪਾਏ ॥
एक बडो गिरि थो तिह भीतर नैकु टिके चित मै सुखु पाए ॥

ते महता पर्वतस्य उपरि निगूढाः सन्तः प्रसन्नाः अभवन्

ਘੇਰਤ ਭਯੋ ਨਗ ਸੰਧਿ ਜਰਾ ਤਿਹ ਕੀ ਉਪਮਾ ਕਬਿ ਸ੍ਯਾਮ ਸੁਨਾਏ ॥
घेरत भयो नग संधि जरा तिह की उपमा कबि स्याम सुनाए ॥

जरासन्धः तं पर्वतं परिवृतवान्। कविः श्यामः स्वस्य उपमां कथयति। (इति भाति) २.

ਪਾਤਨ ਕੇ ਜਨ ਭਛਨ ਕਉ ਭਟਵਾ ਨਹਿ ਬਾਦਰ ਹੀ ਮਿਲਿ ਆਏ ॥੧੯੩੧॥
पातन के जन भछन कउ भटवा नहि बादर ही मिलि आए ॥१९३१॥

राजा जरासन्धः पर्वतं व्याप्य नदीं तरितुं तटे प्रतीक्षमाणानां जनानां नाशार्थं मेघयोद्धाः ऊर्ध्वतः तेषां प्रति त्वरितम् आगच्छन्ति इति भासते स्म।१९३१।

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਜਰਾਸੰਧਿ ਤਬ ਮੰਤ੍ਰੀਅਨ ਸੰਗਿ ਯੌ ਕਹਿਯੋ ਸੁਨਾਇ ॥
जरासंधि तब मंत्रीअन संगि यौ कहियो सुनाइ ॥

अथ जरासन्धो मन्त्रिणस्तथाब्रवीत् ।

ਨਗ ਭਾਰੀ ਇਹ ਸੈਨ ਤੇ ਨੈਕੁ ਨ ਸੋਧਿਯੋ ਜਾਇ ॥੧੯੩੨॥
नग भारी इह सैन ते नैकु न सोधियो जाइ ॥१९३२॥

अथ जरासन्धः स्वमन्त्रिभ्यः अवदत्, “एषः अतीव विशालः पर्वतः अस्ति, सेना तस्य आरोहणं कर्तुं न शक्ष्यति।१९३२।

ਸੋਰਠਾ ॥
सोरठा ॥

सोर्था

ਦੀਜੈ ਆਗਿ ਲਗਾਇ ਦਸੋ ਦਿਸਾ ਤੇ ਘੇਰਿ ਗਿਰਿ ॥
दीजै आगि लगाइ दसो दिसा ते घेरि गिरि ॥

“दशदिशाभ्यां पर्वतं परिवेष्ट्य प्रज्वालयेत्

ਆਪਨ ਹੀ ਜਰਿ ਜਾਇ ਸ੍ਰੀ ਜਦੁਬੀਰ ਕੁਟੰਬ ਸਨਿ ॥੧੯੩੩॥
आपन ही जरि जाइ स्री जदुबीर कुटंब सनि ॥१९३३॥

अनेन च वह्नेन सर्वे यादवकुलाः दह्यन्ते” १९३३ ।

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਘੇਰਿ ਦਸੋ ਦਿਸ ਤੇ ਗਿਰਿ ਕਉ ਕਬਿ ਸ੍ਯਾਮ ਕਹੈ ਦਈ ਆਗਿ ਲਗਾਈ ॥
घेरि दसो दिस ते गिरि कउ कबि स्याम कहै दई आगि लगाई ॥

श्यामः कविः कथयति यत् सर्वादशदिशाद् पर्वतं परितः कृत्वा अग्निः प्रज्वलितः

ਤੈਸੇ ਹੀ ਪਉਨ ਪ੍ਰਚੰਡ ਬਹਿਯੋ ਤਿਹ ਪਉਨ ਸੋ ਆਗਿ ਘਨੀ ਹਹਰਾਈ ॥
तैसे ही पउन प्रचंड बहियो तिह पउन सो आगि घनी हहराई ॥

प्रबलेन वायुना प्रज्वलितोऽग्निः प्रज्वलितः

ਜੀਵ ਬਡੋ ਤ੍ਰਿਨ ਰੂਖ ਘਨੇ ਛਿਨ ਬੀਚ ਦਏ ਫੁਨਿ ਤਾਹਿ ਜਰਾਈ ॥
जीव बडो त्रिन रूख घने छिन बीच दए फुनि ताहि जराई ॥

अत्यन्तं विशालाः शाखाः, प्राणिनः, तृणाः च वायुना फूत्कृताः ।

ਤਉਨ ਘਰੀ ਤਿਨ ਲੋਗਨ ਪੈ ਫੁਨਿ ਹੋਤ ਭਈ ਅਤਿ ਹੀ ਦੁਖਦਾਈ ॥੧੯੩੪॥
तउन घरी तिन लोगन पै फुनि होत भई अति ही दुखदाई ॥१९३४॥

यदा तृणवृक्षाः, भूताः इत्यादयः सर्वे क्षणमात्रेण नष्टाः अभवन्, तदा ते क्षणाः यादवानां कृते अतीव पीडकाः आसन्।१९३४।

ਚੌਪਈ ॥
चौपई ॥

चौपाई