(सा) भर्तारं सेवितुं प्रवृत्ता, २.
ते पुनः भर्तृसेवाम् आरब्धवन्तः तेन सर्वे देवाः प्रसन्नाः अभवन्।।10।।
चन्द्रप्रकाशाय
चन्द्रं दृष्ट्वा जनाः बहुधा कृषिकार्यं कर्तुं आरब्धवन्तः ।
सर्वे विचाराः पूर्णाः।
सर्वाणि विचार-कार्याणि सिद्धानि, एवं चन्द्रावतारः अस्तित्वं प्राप्तवान्।11.
चौपाई ।
एवं विष्णुः सोमावतारं गृहीतवान्।
एवं विष्णुः चन्द्रावतारत्वेन प्रकटितः, परन्तु चन्द्रः अपि स्वस्य सौन्दर्यस्य विषये अहंकारी अभवत्
सः अन्यस्य मनसि न आनयिष्यति स्म।
अन्यस्यापि ध्यानं त्यक्त्वा कलङ्कोऽपि सः ॥१२॥
(चन्द्र) ब्रह्मस्पतेः (अम्बर) भार्यायाः सह संभोगं कृतवान्।
सः मुनिपत्न्या (गौतम) मग्नः आसीत्, येन थ ऋषिः मनसि अत्यन्तं क्रुद्धः अभवत्
कृष्णा (कृष्णार्जुनः) मृगचर्मः प्रहृतः (चन्द्रः), २.
मृगचर्मेण तं मुनिः प्रहृत्य शरीरे चिह्नं कृत्वा स एवं कलङ्कितः।।13।।
द्वितीयः गौतम मुनिः अपि तेन शापितः।
ऋषेः शापेन क्षीणो वर्धमानः
(तस्मात् दिनात्) हृदयं (चन्द्रस्य) अतीव लज्जितम् अभवत्
अस्याः घटनायाः कारणात् सः अत्यन्तं लज्जितः अभवत्, तस्य अभिमानः च अत्यन्तं भग्नः अभवत् ।१४।
ततः (चन्द्रः) चिरकालं तपः अकरोत्।
स चिरं तपः अकरोत्, येन अन्तर्निहितः प्रभुः तस्य प्रति दयालुः अभवत्
तस्य खातरोगं (यक्ष्मा) नाशितवान्।
तस्य विनाशकारी व्याधिः क्षीणः परमनिहितेश्वरस्य प्रसादात् सूर्यापेक्षया उच्चतरं पदं प्राप्तवान्।15।
नवदशावतारस्य वर्णनान्तः अर्थात् चन्द्रः। १९.