श्री दसम् ग्रन्थः

पुटः - 199


ਲਾਗੀ ਕਰਨ ਪਤਿ ਸੇਵ ॥
लागी करन पति सेव ॥

(सा) भर्तारं सेवितुं प्रवृत्ता, २.

ਯਾ ਤੇ ਪ੍ਰਸੰਨਿ ਭਏ ਦੇਵ ॥੧੦॥
या ते प्रसंनि भए देव ॥१०॥

ते पुनः भर्तृसेवाम् आरब्धवन्तः तेन सर्वे देवाः प्रसन्नाः अभवन्।।10।।

ਬਹੁ ਕ੍ਰਿਸਾ ਲਾਗੀ ਹੋਨ ॥
बहु क्रिसा लागी होन ॥

चन्द्रप्रकाशाय

ਲਖ ਚੰਦ੍ਰਮਾ ਕੀ ਜੌਨ ॥
लख चंद्रमा की जौन ॥

चन्द्रं दृष्ट्वा जनाः बहुधा कृषिकार्यं कर्तुं आरब्धवन्तः ।

ਸਭ ਭਏ ਸਿਧ ਬਿਚਾਰ ॥
सभ भए सिध बिचार ॥

सर्वे विचाराः पूर्णाः।

ਇਮ ਭਯੋ ਚੰਦ੍ਰ ਅਵਤਾਰ ॥੧੧॥
इम भयो चंद्र अवतार ॥११॥

सर्वाणि विचार-कार्याणि सिद्धानि, एवं चन्द्रावतारः अस्तित्वं प्राप्तवान्।11.

ਚੌਪਈ ॥
चौपई ॥

चौपाई ।

ਇਮ ਹਰਿ ਧਰਾ ਚੰਦ੍ਰ ਅਵਤਾਰਾ ॥
इम हरि धरा चंद्र अवतारा ॥

एवं विष्णुः सोमावतारं गृहीतवान्।

ਬਢਿਯੋ ਗਰਬ ਲਹਿ ਰੂਪ ਅਪਾਰਾ ॥
बढियो गरब लहि रूप अपारा ॥

एवं विष्णुः चन्द्रावतारत्वेन प्रकटितः, परन्तु चन्द्रः अपि स्वस्य सौन्दर्यस्य विषये अहंकारी अभवत्

ਆਨ ਕਿਸੂ ਕਹੁ ਚਿਤ ਨ ਲਿਆਯੋ ॥
आन किसू कहु चित न लिआयो ॥

सः अन्यस्य मनसि न आनयिष्यति स्म।

ਤਾ ਤੇ ਤਾਹਿ ਕਲੰਕ ਲਗਾਯੋ ॥੧੨॥
ता ते ताहि कलंक लगायो ॥१२॥

अन्यस्यापि ध्यानं त्यक्त्वा कलङ्कोऽपि सः ॥१२॥

ਭਜਤ ਭਯੋ ਅੰਬਰ ਕੀ ਦਾਰਾ ॥
भजत भयो अंबर की दारा ॥

(चन्द्र) ब्रह्मस्पतेः (अम्बर) भार्यायाः सह संभोगं कृतवान्।

ਤਾ ਤੇ ਕੀਯ ਮੁਨ ਰੋਸ ਅਪਾਰਾ ॥
ता ते कीय मुन रोस अपारा ॥

सः मुनिपत्न्या (गौतम) मग्नः आसीत्, येन थ ऋषिः मनसि अत्यन्तं क्रुद्धः अभवत्

ਕਿਸਨਾਰਜੁਨ ਮ੍ਰਿਗ ਚਰਮ ਚਲਾਯੋ ॥
किसनारजुन म्रिग चरम चलायो ॥

कृष्णा (कृष्णार्जुनः) मृगचर्मः प्रहृतः (चन्द्रः), २.

ਤਿਹ ਕਰਿ ਤਾਹਿ ਕਲੰਕ ਲਗਾਯੋ ॥੧੩॥
तिह करि ताहि कलंक लगायो ॥१३॥

मृगचर्मेण तं मुनिः प्रहृत्य शरीरे चिह्नं कृत्वा स एवं कलङ्कितः।।13।।

ਸ੍ਰਾਪ ਲਗਯੋ ਤਾ ਕੋ ਮੁਨਿ ਸੰਦਾ ॥
स्राप लगयो ता को मुनि संदा ॥

द्वितीयः गौतम मुनिः अपि तेन शापितः।

ਘਟਤ ਬਢਤ ਤਾ ਦਿਨ ਤੇ ਚੰਦਾ ॥
घटत बढत ता दिन ते चंदा ॥

ऋषेः शापेन क्षीणो वर्धमानः

ਲਜਿਤ ਅਧਿਕ ਹਿਰਦੇ ਮੋ ਭਯੋ ॥
लजित अधिक हिरदे मो भयो ॥

(तस्मात् दिनात्) हृदयं (चन्द्रस्य) अतीव लज्जितम् अभवत्

ਗਰਬ ਅਖਰਬ ਦੂਰ ਹੁਐ ਗਯੋ ॥੧੪॥
गरब अखरब दूर हुऐ गयो ॥१४॥

अस्याः घटनायाः कारणात् सः अत्यन्तं लज्जितः अभवत्, तस्य अभिमानः च अत्यन्तं भग्नः अभवत् ।१४।

ਤਪਸਾ ਕਰੀ ਬਹੁਰੁ ਤਿਹ ਕਾਲਾ ॥
तपसा करी बहुरु तिह काला ॥

ततः (चन्द्रः) चिरकालं तपः अकरोत्।

ਕਾਲ ਪੁਰਖ ਪੁਨ ਭਯੋ ਦਿਆਲਾ ॥
काल पुरख पुन भयो दिआला ॥

स चिरं तपः अकरोत्, येन अन्तर्निहितः प्रभुः तस्य प्रति दयालुः अभवत्

ਛਈ ਰੋਗ ਤਿਹ ਸਕਲ ਬਿਨਾਸਾ ॥
छई रोग तिह सकल बिनासा ॥

तस्य खातरोगं (यक्ष्मा) नाशितवान्।

ਭਯੋ ਸੂਰ ਤੇ ਊਚ ਨਿਵਾਸਾ ॥੧੫॥
भयो सूर ते ऊच निवासा ॥१५॥

तस्य विनाशकारी व्याधिः क्षीणः परमनिहितेश्वरस्य प्रसादात् सूर्यापेक्षया उच्चतरं पदं प्राप्तवान्।15।

ਇਤਿ ਚੰਦ੍ਰ ਅਵਤਾਰ ਉਨੀਸਵੋਂ ॥੧੯॥ ਸੁਭਮ ਸਤੁ ॥
इति चंद्र अवतार उनीसवों ॥१९॥ सुभम सतु ॥

नवदशावतारस्य वर्णनान्तः अर्थात् चन्द्रः। १९.