श्री दसम् ग्रन्थः

पुटः - 449


ਖੜਗੇਸ ਬਾਚ ਸਿਵ ਸੋ ॥
खड़गेस बाच सिव सो ॥

खड़गसिंहस्य शिवं सम्बोधितं भाषणम्- १.

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਰੁਦ੍ਰ ਕੇ ਆਨਨ ਕੋ ਅਵਿਲੋਕ ਕੈ ਯੌ ਕਹਿ ਕੈ ਨ੍ਰਿਪ ਬਾਤ ਸੁਨਾਈ ॥
रुद्र के आनन को अविलोक कै यौ कहि कै न्रिप बात सुनाई ॥

शिवस्य मुखं पश्यन् एवमब्रवीत् नृपः ।

ਕਾ ਭਯੋ ਜੋ ਜੁਗੀਯਾ ਕਰਿ ਲੈ ਕਰ ਡਿੰਭ ਕੇ ਕਾਰਨ ਨਾਦ ਬਜਾਈ ॥
का भयो जो जुगीया करि लै कर डिंभ के कारन नाद बजाई ॥

रुद्रं प्रति दृष्ट्वा राजा श्रवणान्तर्गतोऽब्रवीत्- हे योगि! शब्दोत्थानस्य भवतः वञ्चना किं भेदं करिष्यति?

ਤੰਦੁਲ ਮਾਗਨ ਹੈ ਤੁਯ ਕਾਰਜ ਮੈ ਨ ਡਰੋ ਤੁਹਿ ਚਾਪ ਚਢਾਈ ॥
तंदुल मागन है तुय कारज मै न डरो तुहि चाप चढाई ॥

“तण्डुलानां भिक्षां याचने नियोजसि, अहं तव धनुर्भयात् न बिभेमि

ਜੂਝਬੋ ਕਾਮ ਹੈ ਛਤ੍ਰਿਨ ਕੋ ਕਛੁ ਜੋਗਿਨ ਕੋ ਨਹੀ ਕਾਮ ਲਰਾਈ ॥੧੫੨੨॥
जूझबो काम है छत्रिन को कछु जोगिन को नही काम लराई ॥१५२२॥

क्षत्रियः एव युद्धार्थाः, एतत् कार्यं न योगिनाम्” १५२२ ।

ਯੌ ਕਹਿ ਕੈ ਬਤੀਯਾ ਸਿਵ ਸੋਂ ਨ੍ਰਿਪ ਪਾਨ ਬਿਖੈ ਰਿਸਿ ਖੜਗ ਬਡੋ ਲੈ ॥
यौ कहि कै बतीया सिव सों न्रिप पान बिखै रिसि खड़ग बडो लै ॥

इत्युक्त्वा राजा स्वस्य विशालं खड्गं बहिः कृत्वा क्रोधेन शिवस्य शरीरे क्षिपत्

ਮਾਰਤ ਭੇ ਹਰ ਕੇ ਤਨ ਮੈ ਕਬਿ ਸ੍ਯਾਮ ਕਹੈ ਜੀਯ ਕੋਪ ਮਹਾ ਕੈ ॥
मारत भे हर के तन मै कबि स्याम कहै जीय कोप महा कै ॥

शिवशरीरे खड्गप्रहारं प्रहृत्य समुद्रवत् गर्जन् राजा तं आह्वानं कृतवान्

ਘਾਉ ਕੈ ਸੁੰਭ ਕੈ ਗਾਤ ਬਿਖੈ ਇਮ ਬੋਲਿ ਉਠਿਓ ਹਸਿ ਸਿੰਧ ਜਰਾ ਜੈ ॥
घाउ कै सुंभ कै गात बिखै इम बोलि उठिओ हसि सिंध जरा जै ॥

खड्गप्रहारेन शिवः पतितः |

ਰੁਦ੍ਰ ਗਿਰਿਓ ਸਿਰ ਮਾਲ ਕਹੂੰ ਕਹੂੰ ਬੈਲ ਗਿਰਿਓ ਗਿਰਿਯੋ ਸੂਲ ਕਹੂੰ ਹ੍ਵੈ ॥੧੫੨੩॥
रुद्र गिरिओ सिर माल कहूं कहूं बैल गिरिओ गिरियो सूल कहूं ह्वै ॥१५२३॥

तस्य कपालहारः स्खलितः पतितः, क्वचित् तस्य वृषभः पतितः क्वचित् तस्य शूलः पतितः।१५२३।

ਘੇਰ ਲੀਯੋ ਮਿਲ ਕੈ ਨ੍ਰਿਪ ਕਉ ਜਬ ਹੀ ਸਿਵ ਕੇ ਦਲ ਕੋਪ ਕਰਿਓ ਹੈ ॥
घेर लीयो मिल कै न्रिप कउ जब ही सिव के दल कोप करिओ है ॥

शिवसेना यदा क्रुद्धा (सर्वे) मिलित्वा राजानम् |

ਆਗੇ ਹ੍ਵੈ ਭੂਪ ਅਯੋਧਨ ਮੈ ਦਿਢ ਠਾਢੋ ਰਹਿਓ ਨਹੀ ਪੈਗ ਟਰਿਓ ਹੈ ॥
आगे ह्वै भूप अयोधन मै दिढ ठाढो रहिओ नही पैग टरिओ है ॥

इदानीं शिवसेना क्रुद्धा राजानं परिवृत्य राजा अपि रणक्षेत्रे स्थिरः स्थित्वा एकं पदमपि न प्रत्यावर्तत

ਤਾਲ ਜਹਾ ਰਥ ਰੂਖ ਧੁਜਾ ਭਟ ਪੰਛਨ ਸਿਉ ਰਨ ਬਾਗ ਭਰਿਓ ਹੈ ॥
ताल जहा रथ रूख धुजा भट पंछन सिउ रन बाग भरिओ है ॥

तस्मिन् रणक्षेत्रस्य उद्याने रथाः लघु टङ्काः, ध्वजाः वृक्षाः, योद्धाः च पक्षिवत् दृश्यन्ते

ਭਾਗ ਗਏ ਗਨ ਜੈਸੇ ਬਿਹੰਗ ਮਨੋ ਨ੍ਰਿਪ ਟੂਟ ਕੈ ਬਾਜ ਪਰਿਓ ਹੈ ॥੧੫੨੪॥
भाग गए गन जैसे बिहंग मनो न्रिप टूट कै बाज परिओ है ॥१५२४॥

शिवस्य गणाः पक्षिवत् उड्डीयन्ते दृश्यन्ते यदा राजा बाजवत् तान् आक्रमयति।1524।

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਏ ਸਿਵ ਕੇ ਗਨ ਥਿਰੁ ਰਹੇ ਅਤਿ ਮਨ ਕੋਪ ਬਢਾਇ ॥
ए सिव के गन थिरु रहे अति मन कोप बढाइ ॥

शिवस्य केचन गणाः स्थिराः अभवन्

ਗਨ ਛਉਨਾ ਗਨ ਰਾਜ ਸ੍ਰੀ ਮਹਾਬੀਰ ਮਨ ਰਾਇ ॥੧੫੨੫॥
गन छउना गन राज स्री महाबीर मन राइ ॥१५२५॥

एते गणाः गञ्चाबी, गणराजः, महावीरः, मोनरोयः च आसन्।१५२५।

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਬੀਰਨ ਕੀ ਮਨਿ ਸ੍ਰੀ ਗਨਰਾਇ ਮਹਾ ਬਰਬੀਰ ਫਿਰਿਓ ਗਨ ਛਉਨਾ ॥
बीरन की मनि स्री गनराइ महा बरबीर फिरिओ गन छउना ॥

योद्धाभ्यां गणराजः, महावीरः, गञ्चाबी च पुनः आगताः

ਲੋਹਤ ਨੈਨ ਚਲਿਓ ਸਿਸ ਹੋਤ ਕੀਓ ਗਹਿ ਜਾ ਜਮਰਾਜ ਖਿਲਉਨਾ ॥
लोहत नैन चलिओ सिस होत कीओ गहि जा जमराज खिलउना ॥

ते रक्तनेत्राः प्रत्यागतवन्तः यतः ते एतावता शक्तिशालिनः आसन् यत् ते यमस्य क्रीडनमात्रं कृतवन्तः

ਆਵਤ ਭੂਪ ਬਿਲੋਕ ਕੈ ਸਤ੍ਰਨ ਆਪ ਕੀਯੋ ਮਨ ਰੰਚਕ ਭਉ ਨਾ ॥
आवत भूप बिलोक कै सत्रन आप कीयो मन रंचक भउ ना ॥

आगतान् शत्रून् दृष्ट्वा राजा न स्वल्पोऽपि भयम् अभवत्

ਮਾਰਿ ਲਏ ਛਿਨ ਮੈ ਗਨ ਕੋ ਗਨ ਜੁਧ ਕੀਓ ਕਿ ਕੀਓ ਕਛੁ ਟਉਨਾ ॥੧੫੨੬॥
मारि लए छिन मै गन को गन जुध कीओ कि कीओ कछु टउना ॥१५२६॥

युद्धक्षेत्रे गणान् मारयन् सः एतानि गणाः वस्तुतः युद्धं न कुर्वन्ति इति अनुभवति स्म, अपितु ते मन्त्रं कुर्वन्ति स्म ।१५२६ ।

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਤਬ ਅਰਿ ਲਖਿ ਕੈ ਸਰ ਸੋ ਮਾਰਿਓ ॥
तब अरि लखि कै सर सो मारिओ ॥

दुर्दृष्ट्या प्रेक्षमाणाय राजानम् ।