खड़गसिंहस्य शिवं सम्बोधितं भाषणम्- १.
स्वय्या
शिवस्य मुखं पश्यन् एवमब्रवीत् नृपः ।
रुद्रं प्रति दृष्ट्वा राजा श्रवणान्तर्गतोऽब्रवीत्- हे योगि! शब्दोत्थानस्य भवतः वञ्चना किं भेदं करिष्यति?
“तण्डुलानां भिक्षां याचने नियोजसि, अहं तव धनुर्भयात् न बिभेमि
क्षत्रियः एव युद्धार्थाः, एतत् कार्यं न योगिनाम्” १५२२ ।
इत्युक्त्वा राजा स्वस्य विशालं खड्गं बहिः कृत्वा क्रोधेन शिवस्य शरीरे क्षिपत्
शिवशरीरे खड्गप्रहारं प्रहृत्य समुद्रवत् गर्जन् राजा तं आह्वानं कृतवान्
खड्गप्रहारेन शिवः पतितः |
तस्य कपालहारः स्खलितः पतितः, क्वचित् तस्य वृषभः पतितः क्वचित् तस्य शूलः पतितः।१५२३।
शिवसेना यदा क्रुद्धा (सर्वे) मिलित्वा राजानम् |
इदानीं शिवसेना क्रुद्धा राजानं परिवृत्य राजा अपि रणक्षेत्रे स्थिरः स्थित्वा एकं पदमपि न प्रत्यावर्तत
तस्मिन् रणक्षेत्रस्य उद्याने रथाः लघु टङ्काः, ध्वजाः वृक्षाः, योद्धाः च पक्षिवत् दृश्यन्ते
शिवस्य गणाः पक्षिवत् उड्डीयन्ते दृश्यन्ते यदा राजा बाजवत् तान् आक्रमयति।1524।
दोहरा
शिवस्य केचन गणाः स्थिराः अभवन्
एते गणाः गञ्चाबी, गणराजः, महावीरः, मोनरोयः च आसन्।१५२५।
स्वय्या
योद्धाभ्यां गणराजः, महावीरः, गञ्चाबी च पुनः आगताः
ते रक्तनेत्राः प्रत्यागतवन्तः यतः ते एतावता शक्तिशालिनः आसन् यत् ते यमस्य क्रीडनमात्रं कृतवन्तः
आगतान् शत्रून् दृष्ट्वा राजा न स्वल्पोऽपि भयम् अभवत्
युद्धक्षेत्रे गणान् मारयन् सः एतानि गणाः वस्तुतः युद्धं न कुर्वन्ति इति अनुभवति स्म, अपितु ते मन्त्रं कुर्वन्ति स्म ।१५२६ ।
चौपाई
दुर्दृष्ट्या प्रेक्षमाणाय राजानम् ।