श्री दसम् ग्रन्थः

पुटः - 487


ਅਉਰ ਨ ਮਾਗਤ ਹਉ ਤੁਮ ਤੇ ਕਛੁ ਚਾਹਤ ਹਉ ਚਿਤ ਮੈ ਸੋਈ ਕੀਜੈ ॥
अउर न मागत हउ तुम ते कछु चाहत हउ चित मै सोई कीजै ॥

यदहं मनसि कामये तेन त्वत्प्रसादेन

ਸਸਤ੍ਰਨ ਸੋ ਅਤਿ ਹੀ ਰਨ ਭੀਤਰ ਜੂਝਿ ਮਰੋ ਕਹਿ ਸਾਚ ਪਤੀਜੈ ॥
ससत्रन सो अति ही रन भीतर जूझि मरो कहि साच पतीजै ॥

यदि शत्रुभिः सह युद्धं कुर्वन् शहीदः पतति तर्हि अहं सत्यं ज्ञातवान् इति चिन्तयिष्यामि

ਸੰਤ ਸਹਾਇ ਸਦਾ ਜਗ ਮਾਇ ਕ੍ਰਿਪਾ ਕਰ ਸ੍ਯਾਮ ਇਹੈ ਵਰੁ ਦੀਜੈ ॥੧੯੦੦॥
संत सहाइ सदा जग माइ क्रिपा कर स्याम इहै वरु दीजै ॥१९००॥

हे जगद्धारक ! अहं सदा लोके सन्तानाम् साहाय्यं करोमि अत्याचारिणां च नाशं करोमि, एतत् वरं प्रयच्छ मे।१९००।

ਜਉ ਕਿਛੁ ਇਛ ਕਰੋ ਧਨ ਕੀ ਤਉ ਚਲਿਯੋ ਧਨੁ ਦੇਸਨ ਦੇਸ ਤੇ ਆਵੈ ॥
जउ किछु इछ करो धन की तउ चलियो धनु देसन देस ते आवै ॥

यदा अहं धनं कामये, तदा मम देशात् विदेशात् च आगच्छति

ਅਉ ਸਬ ਰਿਧਨ ਸਿਧਨ ਪੈ ਹਮਰੋ ਨਹੀ ਨੈਕੁ ਹੀਯੋ ਲਲਚਾਵੈ ॥
अउ सब रिधन सिधन पै हमरो नही नैकु हीयो ललचावै ॥

मम कस्यापि चमत्कारिकशक्तेः प्रलोभनं नास्ति

ਅਉਰ ਸੁਨੋ ਕਛੁ ਜੋਗ ਬਿਖੈ ਕਹਿ ਕਉਨ ਇਤੋ ਤਪੁ ਕੈ ਤਨੁ ਤਾਵੈ ॥
अउर सुनो कछु जोग बिखै कहि कउन इतो तपु कै तनु तावै ॥

योगविज्ञानं मम न किमपि प्रयोजनम्

ਜੂਝਿ ਮਰੋ ਰਨ ਮੈ ਤਜਿ ਭੈ ਤੁਮ ਤੇ ਪ੍ਰਭ ਸ੍ਯਾਮ ਇਹੈ ਵਰੁ ਪਾਵੈ ॥੧੯੦੧॥
जूझि मरो रन मै तजि भै तुम ते प्रभ स्याम इहै वरु पावै ॥१९०१॥

यतो हि तस्मिन् समयं व्यतीत्य शारीरिकतपसाभ्यां उपयोगी साक्षात्कारः नास्ति भगवन्! त्वत्तोऽयं वरं याचयामि यत् अहं रणक्षेत्रे शहीदं निर्भयेन पततु।१९०१।

ਪੂਰਿ ਰਹਿਯੋ ਸਿਗਰੇ ਜਗ ਮੈ ਅਬ ਲਉ ਹਰਿ ਕੋ ਜਸੁ ਲੋਕ ਸੁ ਗਾਵੈ ॥
पूरि रहियो सिगरे जग मै अब लउ हरि को जसु लोक सु गावै ॥

श्रीकृष्णस्य महिमा सर्वत्र प्रसृता अधुनापि जनाः गायन्ति (तस्मै)।

ਸਿਧ ਮੁਨੀਸ੍ਵਰ ਈਸ੍ਵਰ ਬ੍ਰਹਮ ਅਜੌ ਬਲਿ ਕੋ ਗੁਨ ਬ੍ਯਾਸ ਸੁਨਾਵੈ ॥
सिध मुनीस्वर ईस्वर ब्रहम अजौ बलि को गुन ब्यास सुनावै ॥

भगवतः स्तुतिः समस्तं जगत् व्याप्ता अस्ति तथा च एषा स्तुतिः सिद्धैः (निपुणैः) ऋषिश्रेष्ठैः शिवब्रह्मव्यासादिभिः गाय्यते।

ਅਤ੍ਰਿ ਪਰਾਸੁਰ ਨਾਰਦ ਸਾਰਦ ਸ੍ਰੀ ਸੁਕ ਸੇਸ ਨ ਅੰਤਹਿ ਪਾਵੈ ॥
अत्रि परासुर नारद सारद स्री सुक सेस न अंतहि पावै ॥

अस्य रहस्यं अत्रि, पराशर, नारद, शारदा, शेषनाग इत्यादि मुनिना अपि न अवगतम्।

ਤਾ ਕੋ ਕਬਿਤਨ ਮੈ ਕਬਿ ਸ੍ਯਾਮ ਕਹਿਯੋ ਕਹਿ ਕੈ ਕਬਿ ਕਉਨ ਰਿਝਾਵੈ ॥੧੯੦੨॥
ता को कबितन मै कबि स्याम कहियो कहि कै कबि कउन रिझावै ॥१९०२॥

कविः श्याम इत्यनेन काव्यपद्येषु वर्णितं भगवन् ! कथं तर्हि त्वां प्रसीदयिष्यामि तव महिमा वर्णयित्वा?१९०२।

ਇਤਿ ਸ੍ਰੀ ਬਚਿਤ੍ਰ ਨਾਟਕ ਗ੍ਰੰਥੇ ਕ੍ਰਿਸਨਾਵਤਾਰੇ ਜੁਧ ਪ੍ਰਬੰਧੇ ਨ੍ਰਿਪ ਜਰਾਸੰਧਿ ਕੋ ਪਕਰ ਕਰਿ ਛੋਰਿ ਦੀਬੋ ਸਮਾਪਤੰ ॥
इति स्री बचित्र नाटक ग्रंथे क्रिसनावतारे जुध प्रबंधे न्रिप जरासंधि को पकर करि छोरि दीबो समापतं ॥

बचित्तरनाटके कृष्णावतारे “जरासन्धं ग्रहणं ततः युद्धे विमोचनं” इति वर्णनान्तः।

ਅਥ ਕਾਲ ਜਮਨ ਕੋ ਲੇ ਜਰਾਸੰਧਿ ਫਿਰ ਆਏ ॥
अथ काल जमन को ले जरासंधि फिर आए ॥

अधुना कल्याणं सह आनयन् जरासन्धस्य पुनः आगमनस्य वर्णनं आरभ्यते

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਭੂਪ ਸੁ ਦੁਖਿਤ ਹੋਇ ਅਤਿ ਹੀ ਅਪਨੇ ਲਿਖਿ ਮਿਤ੍ਰ ਕਉ ਪਾਤ ਪਠਾਈ ॥
भूप सु दुखित होइ अति ही अपने लिखि मित्र कउ पात पठाई ॥

राजा (जरासन्धः) अतीव दुःखितः सन् मित्राय (कल जमन) पत्रं लिखितवान् ।

ਸੈਨ ਹਨਿਯੋ ਹਮਰੋ ਜਦੁ ਨੰਦਨ ਛੋਰ ਦਯੋ ਮੁਹਿ ਕੈ ਕਰੁਨਾਈ ॥
सैन हनियो हमरो जदु नंदन छोर दयो मुहि कै करुनाई ॥

राजा महादुःखेन मित्राय पत्रं लिखितवान् यत् कृष्णः तस्य सेनायाः नाशं कृत्वा तं गृहीत्वा मुक्तवान् इति

ਬਾਚਤ ਪਾਤੀ ਚੜੋ ਤੁਮ ਹੂੰ ਇਤ ਆਵਤ ਹਉ ਸਬ ਸੈਨ ਬੁਲਾਈ ॥
बाचत पाती चड़ो तुम हूं इत आवत हउ सब सैन बुलाई ॥

(इदं) पत्रं पठित्वा एव समग्रं सेनाम् आहूय अत्र उपरि आगच्छतु।

ਐਸੀ ਦਸਾ ਸੁਨਿ ਮਿਤ੍ਰਹਿ ਕੀ ਤਬ ਕੀਨੀ ਹੈ ਕਾਲ ਜਮਨ ਚੜਾਈ ॥੧੯੦੩॥
ऐसी दसा सुनि मित्रहि की तब कीनी है काल जमन चड़ाई ॥१९०३॥

सः तं तस्मात् पार्श्वे आक्रमणं कर्तुं पृष्टवान् तथा च स्वपक्षतः सः स्वसेनायाः सङ्ग्रहणं करिष्यति, मित्रस्य दुर्दशां श्रुत्वा कल्याणः कृष्णे युद्धम् आरब्धवान्।१९०३।

ਸੈਨ ਕੀਓ ਇਕਠੋ ਅਪਨੇ ਜਿਹ ਸੈਨਹਿ ਕੋ ਕਛੁ ਪਾਰ ਨ ਪਈਯੈ ॥
सैन कीओ इकठो अपने जिह सैनहि को कछु पार न पईयै ॥

सः एतावत् सेनायाः सङ्गृहीतवान्, यत् तस्याः गणना कर्तुं न शक्यते स्म

ਬੋਲ ਉਠੈ ਕਈ ਕੋਟਿ ਬਲੀ ਜਬ ਏਕ ਕੋ ਲੈ ਕਰਿ ਨਾਮੁ ਬੁਲਈਯੈ ॥
बोल उठै कई कोटि बली जब एक को लै करि नामु बुलईयै ॥

यदा एकस्य व्यक्तिस्य नाम घोषितं तदा तेषां कोटिकोटिजनाः आह्वानस्य प्रतिक्रियां दत्तवन्तः

ਦੁੰਦਭਿ ਕੋਟਿ ਬਜੈ ਤਿਨ ਕੀ ਧੁਨਿ ਸੋ ਤਿਨ ਕੀ ਧੁਨਿ ਨ ਸੁਨਿ ਪਈਯੈ ॥
दुंदभि कोटि बजै तिन की धुनि सो तिन की धुनि न सुनि पईयै ॥

योद्धानां ढोलः प्रतिध्वनितवान् तस्मिन् दीने कस्यचित् स्वरः न श्रूयते स्म

ਐਸੇ ਕਹਾ ਸਭ ਹ੍ਯਾਂ ਨ ਟਿਕੋ ਪਲਿ ਸ੍ਯਾਮ ਹੀ ਸੋ ਚਲਿ ਜੁਧੁ ਮਚਈਯੈ ॥੧੯੦੪॥
ऐसे कहा सभ ह्यां न टिको पलि स्याम ही सो चलि जुधु मचईयै ॥१९०४॥

इदानीं सर्वे वदन्ति स्म यत् कोऽपि भूत्वा न तिष्ठेत् सर्वे च कृष्णेन सह युद्धाय अग्रे गच्छेयुः।१९०४।

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਕਾਲ ਨੇਮਿ ਆਯੋ ਪ੍ਰਬਲ ਏਤੋ ਸੈਨ ਬਢਾਇ ॥
काल नेमि आयो प्रबल एतो सैन बढाइ ॥

(कल जामनस्य सेनानायकः) 'कल नेमः' एतादृशं बलवान् अत्यन्तं विशालं च सेनाम् आनयत्।