यदहं मनसि कामये तेन त्वत्प्रसादेन
यदि शत्रुभिः सह युद्धं कुर्वन् शहीदः पतति तर्हि अहं सत्यं ज्ञातवान् इति चिन्तयिष्यामि
हे जगद्धारक ! अहं सदा लोके सन्तानाम् साहाय्यं करोमि अत्याचारिणां च नाशं करोमि, एतत् वरं प्रयच्छ मे।१९००।
यदा अहं धनं कामये, तदा मम देशात् विदेशात् च आगच्छति
मम कस्यापि चमत्कारिकशक्तेः प्रलोभनं नास्ति
योगविज्ञानं मम न किमपि प्रयोजनम्
यतो हि तस्मिन् समयं व्यतीत्य शारीरिकतपसाभ्यां उपयोगी साक्षात्कारः नास्ति भगवन्! त्वत्तोऽयं वरं याचयामि यत् अहं रणक्षेत्रे शहीदं निर्भयेन पततु।१९०१।
श्रीकृष्णस्य महिमा सर्वत्र प्रसृता अधुनापि जनाः गायन्ति (तस्मै)।
भगवतः स्तुतिः समस्तं जगत् व्याप्ता अस्ति तथा च एषा स्तुतिः सिद्धैः (निपुणैः) ऋषिश्रेष्ठैः शिवब्रह्मव्यासादिभिः गाय्यते।
अस्य रहस्यं अत्रि, पराशर, नारद, शारदा, शेषनाग इत्यादि मुनिना अपि न अवगतम्।
कविः श्याम इत्यनेन काव्यपद्येषु वर्णितं भगवन् ! कथं तर्हि त्वां प्रसीदयिष्यामि तव महिमा वर्णयित्वा?१९०२।
बचित्तरनाटके कृष्णावतारे “जरासन्धं ग्रहणं ततः युद्धे विमोचनं” इति वर्णनान्तः।
अधुना कल्याणं सह आनयन् जरासन्धस्य पुनः आगमनस्य वर्णनं आरभ्यते
स्वय्या
राजा (जरासन्धः) अतीव दुःखितः सन् मित्राय (कल जमन) पत्रं लिखितवान् ।
राजा महादुःखेन मित्राय पत्रं लिखितवान् यत् कृष्णः तस्य सेनायाः नाशं कृत्वा तं गृहीत्वा मुक्तवान् इति
(इदं) पत्रं पठित्वा एव समग्रं सेनाम् आहूय अत्र उपरि आगच्छतु।
सः तं तस्मात् पार्श्वे आक्रमणं कर्तुं पृष्टवान् तथा च स्वपक्षतः सः स्वसेनायाः सङ्ग्रहणं करिष्यति, मित्रस्य दुर्दशां श्रुत्वा कल्याणः कृष्णे युद्धम् आरब्धवान्।१९०३।
सः एतावत् सेनायाः सङ्गृहीतवान्, यत् तस्याः गणना कर्तुं न शक्यते स्म
यदा एकस्य व्यक्तिस्य नाम घोषितं तदा तेषां कोटिकोटिजनाः आह्वानस्य प्रतिक्रियां दत्तवन्तः
योद्धानां ढोलः प्रतिध्वनितवान् तस्मिन् दीने कस्यचित् स्वरः न श्रूयते स्म
इदानीं सर्वे वदन्ति स्म यत् कोऽपि भूत्वा न तिष्ठेत् सर्वे च कृष्णेन सह युद्धाय अग्रे गच्छेयुः।१९०४।
दोहरा
(कल जामनस्य सेनानायकः) 'कल नेमः' एतादृशं बलवान् अत्यन्तं विशालं च सेनाम् आनयत्।