श्री दसम् ग्रन्थः

पुटः - 844


ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਜੌ ਅਪਨੀ ਤੈ ਗੁਦਾ ਪਰ ਖੋਦਨ ਦੇਇ ਬਿਹੰਗ ॥
जौ अपनी तै गुदा पर खोदन देइ बिहंग ॥

'यदि त्वं मम गुदायां पक्षिणं गोदनाम् अददात् ।

ਤੋ ਤੁਮ ਅਬ ਜੀਵਤ ਰਹੋ ਬਚੈ ਤਿਹਾਰੇ ਅੰਗ ॥੧੧॥
तो तुम अब जीवत रहो बचै तिहारे अंग ॥११॥

'तदा एव त्वं स्वप्राणान् तारयितुं शक्नोषि।'(११)

ਤਬੈ ਬਨਿਕ ਤੈਸੇ ਕਿਯਾ ਜ੍ਯੋਂ ਤ੍ਰਿਯ ਕਹਿਯੋ ਰਿਸਾਇ ॥
तबै बनिक तैसे किया ज्यों त्रिय कहियो रिसाइ ॥

ऋणदाता यत् किमपि उक्तवती तत् कर्तुं सहमतः अभवत् ।

ਥਰਹਰਿ ਕਰਿ ਛਿਤ ਪਰ ਗਿਰਿਯੋ ਬਚਨ ਨ ਭਾਖ੍ਯੋ ਜਾਇ ॥੧੨॥
थरहरि करि छित पर गिरियो बचन न भाख्यो जाइ ॥१२॥

वक्षःस्थले समतलं पतित्वा मुखं दृढतया निमीलितवान्।(l2)

ਤਬੁ ਤਰੁਨੀ ਹੈ ਤੇ ਉਤਰਿ ਇਕ ਛੁਰਕੀ ਕੇ ਸੰਗ ॥
तबु तरुनी है ते उतरि इक छुरकी के संग ॥

अथ अश्वमारुह्य छूरीमादाय सा ।

ਰਾਮ ਭਨੈ ਤਿਹ ਬਨਿਕ ਕੀ ਬੁਰਿ ਪਰ ਖੁਦ੍ਰਯੋ ਬਿਹੰਗ ॥੧੩॥
राम भनै तिह बनिक की बुरि पर खुद्रयो बिहंग ॥१३॥

यथा राम भनै (कविः) उक्तवान्, सा महिला पक्षिणं गोदनाम् अकरोत्।(13) (1)

ਇਤਿ ਸ੍ਰੀ ਚਰਿਤ੍ਰ ਪਖ੍ਯਾਨੇ ਤ੍ਰਿਯਾ ਚਰਿਤ੍ਰੋ ਮੰਤ੍ਰੀ ਭੂਪ ਸੰਬਾਦੇ ਛਬੀਸਮੋ ਚਰਿਤ੍ਰ ਸਮਾਪਤਮ ਸਤੁ ਸੁਭਮ ਸਤੁ ॥੨੬॥੫੩੩॥ਅਫਜੂੰ॥
इति स्री चरित्र पख्याने त्रिया चरित्रो मंत्री भूप संबादे छबीसमो चरित्र समापतम सतु सुभम सतु ॥२६॥५३३॥अफजूं॥

षड्विंशतितमः दृष्टान्तः शुभच्रितराणां राजमन्त्रीसंवादः, आशीर्वादेन सम्पन्नः। (२६)(५३३) ९.

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਕੰਕ ਨਾਮ ਦਿਜਬਰ ਇਕ ਸੁਨਾ ॥
कंक नाम दिजबर इक सुना ॥

कङ्कः नाम ब्राह्मणः श्रुतवान् आसीत्।

ਪੜ੍ਰਹੇ ਪੁਰਾਨ ਸਾਸਤ੍ਰ ਬਹੁ ਗੁਨਾ ॥
पड़्रहे पुरान सासत्र बहु गुना ॥

तत्र कनकः नाम ब्राह्मणः शास्त्रपुराणपारवान् ।

ਅਤਿ ਸੁੰਦਰ ਤਿਹ ਰੂਪ ਅਪਾਰਾ ॥
अति सुंदर तिह रूप अपारा ॥

तस्य रूपं अतीव सुन्दरं अपारं च आसीत् ।

ਸੂਰ ਲਯੋ ਜਾ ਤੇ ਉਜਿਆਰਾ ॥੧॥
सूर लयो जा ते उजिआरा ॥१॥

सः अपि सुन्दरः आसीत्, अपि च, सूर्यः तस्मात् प्रकाशं ऋणं कृतवान्।(1)

ਦਿਜ ਕੋ ਰੂਪ ਅਧਿਕ ਤਬ ਸੋਹੈ ॥
दिज को रूप अधिक तब सोहै ॥

अथ तस्य ब्राह्मणस्य रूपं सुशोभनम् |

ਸੁਰ ਨਰ ਨਾਗ ਅਸੁਰ ਮਨ ਮੋਹੈ ॥
सुर नर नाग असुर मन मोहै ॥

तस्य आकर्षणम् एतावत् विशिष्टम् आसीत् यत् देवाः, मनुष्याः, सरीसृपाः, राक्षसाः च तस्य आनन्दं लभन्ते स्म

ਲਾਬੇ ਕੇਸ ਛਕੇ ਘੁੰਘਰਾਰੇ ॥
लाबे केस छके घुंघरारे ॥

तस्य आकर्षणम् एतावत् विशिष्टम् आसीत् यत् देवाः, मनुष्याः, सरीसृपाः, राक्षसाः च तस्य आनन्दं लभन्ते स्म

ਨੈਨ ਜਾਨੁ ਦੋਊ ਬਨੇ ਕਟਾਰੇ ॥੨॥
नैन जानु दोऊ बने कटारे ॥२॥

दीर्घतरङ्गकेशाः कटारा इव नेत्राणि च घातकपक्षिणः।(2) .

ਬ੍ਯੋਮ ਕਲਾ ਰਾਨੀ ਰਸ ਭਰੀ ॥
ब्योम कला रानी रस भरी ॥

ब्योम कला नाम जोबनवती राज्ञी आसीत्

ਬਿਰਧ ਰਾਇ ਸੁਤ ਹਿਤ ਜਰੀ ॥
बिरध राइ सुत हित जरी ॥

बियोम कला इति नामिका रानी आसीत्, यस्य पतिः वृद्धः आसीत्, तस्याः मुद्दा नासीत् ।

ਤਿਨ ਤ੍ਰਿਯ ਭੋਗ ਕੰਕ ਸੌ ਚਹਾ ॥
तिन त्रिय भोग कंक सौ चहा ॥

बियोम कला इति नामिका रानी आसीत्, यस्य पतिः वृद्धः आसीत्, तस्याः मुद्दा नासीत् ।

ਲਏ ਕਪੂਰ ਆਵਤੋ ਗਹਾ ॥੩॥
लए कपूर आवतो गहा ॥३॥

यथा सा कनकं सह मैथुनं कर्तुम् इच्छति स्म, कर्पूरं धारयन् सा तं बाहुयुग्मे गृहीतवती।(3) . .

ਤ੍ਰਿਯ ਦਿਜਬਰ ਸੋ ਬਚਨ ਉਚਾਰੇ ॥
त्रिय दिजबर सो बचन उचारे ॥

(सा) स्त्री महाब्रह्ममब्रवीत्।

ਭਜਹੁ ਆਜੁ ਤੁਮ ਹਮੈ ਪਿਯਾਰੇ ॥
भजहु आजु तुम हमै पियारे ॥

सा द्विजं (ब्रह्मम्) उक्तवती, अद्य त्वं मां प्रेम करोषि।

ਕੰਕ ਨ ਤਾ ਕੀ ਮਾਨੀ ਕਹੀ ॥
कंक न ता की मानी कही ॥

कङ्कः तस्य वचनं न शृणोति स्म ।

ਰਾਨੀ ਬਾਹਿ ਜੋਰ ਤਨ ਗਹੀ ॥੪॥
रानी बाहि जोर तन गही ॥४॥

कनकः तां न श्रुतवान् किन्तु सा तं बाहुयुग्मे गृहीतवती।(4)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਗਹਿ ਚੁੰਬਨ ਲਾਗੀ ਕਰਨ ਨ੍ਰਿਪਤ ਨਿਕਸਯਾ ਆਇ ॥
गहि चुंबन लागी करन न्रिपत निकसया आइ ॥

यदा तं गृहीत्वा चुम्बनं कुर्वती आसीत् तदा राजा अन्तः गतः ।

ਤਬ ਤ੍ਰਿਯ ਕਿਯਾ ਚਰਿਤ੍ਰ ਇਕ ਅਧਿਕ ਹ੍ਰਿਦੈ ਸਕੁਚਾਇ ॥੫॥
तब त्रिय किया चरित्र इक अधिक ह्रिदै सकुचाइ ॥५॥

लज्जिता तर्हि सा युक्तिं मञ्चितवती ।(५) ।

ਯਾ ਦਿਜਬਰ ਤੇ ਮੈ ਭ੍ਰਮੀ ਸੁਨੁ ਰਾਜਾ ਮਮ ਸੂਰ ॥
या दिजबर ते मै भ्रमी सुनु राजा मम सूर ॥

'अस्य ब्राह्मणस्य अभिप्रायस्य विषये मया किञ्चित् संशयः अनुभूतः आसीत् ।

ਜਿਨਿ ਇਨ ਚੋਰਿ ਭਖ੍ਰਯੋ ਕਛੂ ਸੁੰਘਨ ਹੁਤੀ ਕਪੂਰ ॥੬॥
जिनि इन चोरि भख्रयो कछू सुंघन हुती कपूर ॥६॥

'अहं तस्य मुखस्य कर्पूरस्य गन्धं ज्ञातुं प्रयतमानोऽस्मि।'(6)

ਸੂਰ ਨਾਮ ਸੁਨਿ ਮੂਰਿ ਮਤਿ ਅਤਿ ਹਰਖਤ ਭਯੋ ਜੀਯ ॥
सूर नाम सुनि मूरि मति अति हरखत भयो जीय ॥

तच्छ्रुत्वा तुष्टो मूढो रजः ।

ਸੀਂਘਤ ਹੁਤੀ ਕਪੂਰ ਕਹ ਧੰਨ੍ਯ ਧੰਨ੍ਯ ਇਹ ਤ੍ਰੀਯ ॥੭॥
सींघत हुती कपूर कह धंन्य धंन्य इह त्रीय ॥७॥

कर्पूरगन्धां च स्तुतिवृष्टिं प्रारभत।(7)(1)

ਇਤਿ ਸ੍ਰੀ ਚਰਿਤ੍ਰ ਪਖ੍ਯਾਨੇ ਤ੍ਰਿਯਾ ਚਰਿਤ੍ਰੋ ਮੰਤ੍ਰੀ ਭੂਪ ਸੰਬਾਦੇ ਸਤਾਈਸਵੋ ਚਰਿਤ੍ਰ ਸਮਾਪਤਮ ਸਤੁ ਸੁਭਮ ਸਤੁ ॥੨੭॥੫੪੦॥ਅਫਜੂੰ॥
इति स्री चरित्र पख्याने त्रिया चरित्रो मंत्री भूप संबादे सताईसवो चरित्र समापतम सतु सुभम सतु ॥२७॥५४०॥अफजूं॥

सप्तविंशतितमः दृष्टान्तः शुभच्रितराणां राजमन्त्रीसंवादः, आशीर्वादेन सम्पन्नः। (२७)(५४०) ९.

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਅਨਤ ਕਥਾ ਮੰਤ੍ਰੀ ਇਕ ਕਹੀ ॥
अनत कथा मंत्री इक कही ॥

मन्त्री अन्यां कथां कथितवान्,

ਸੁਨਿ ਸਭ ਸਭਾ ਮੋਨਿ ਹ੍ਵੈ ਰਹੀ ॥
सुनि सभ सभा मोनि ह्वै रही ॥

मन्त्री अन्यां कथां कथयति स्म, यत् श्रुत्वा समग्रसभा मौनम् अभवत्।

ਏਕ ਅਹੀਰ ਨਦੀ ਤਟ ਰਹਈ ॥
एक अहीर नदी तट रहई ॥

मन्त्री अन्यां कथां कथयति स्म, यत् श्रुत्वा समग्रसभा मौनम् अभवत्।

ਅਤਿ ਸੁੰਦਰਿ ਤਿਹ ਤ੍ਰਿਯ ਜਗ ਕਹਈ ॥੧॥
अति सुंदरि तिह त्रिय जग कहई ॥१॥

दुग्धकर्तारः पूर्वं धारातटे निवसति स्म; तस्य भार्या परमसुन्दरी इति मन्यते स्म ।(१)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਰੂਪ ਕੁਰੂਪ ਅਹੀਰ ਕੋ ਸੁੰਦਰ ਤਾ ਕੀ ਨਾਰਿ ॥
रूप कुरूप अहीर को सुंदर ता की नारि ॥

कुरूपरूपेण दुग्धविक्रेता एतां सुन्दरीं भार्यां धारयति स्म ।

ਵਹੁ ਤਰੁਨੀ ਇਕ ਰਾਵ ਕੋ ਅਟਕੀ ਰੂਪ ਨਿਹਾਰਿ ॥੨॥
वहु तरुनी इक राव को अटकी रूप निहारि ॥२॥

रजं दृष्ट्वा सा तं प्रेम्णा गतवती ।(२) ।

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਦੁਖਤ ਅਹੀਰ ਨਾਰਿ ਕੋ ਰਾਖੈ ॥
दुखत अहीर नारि को राखै ॥

सः गुजरास्त्रीम् दुःखिताम् एव स्थापयति स्म

ਕਟੁ ਕਟੁ ਬਚਨ ਰੈਨ ਦਿਨ ਭਾਖੈ ॥
कटु कटु बचन रैन दिन भाखै ॥

दुग्धकर्त्ता तां स्त्रियं दुःखितां कृत्वा दिने दिने ताडयति स्म ।

ਗੋਰਸ ਬੇਚਨ ਜਾਨ ਨ ਦੇਈ ॥
गोरस बेचन जान न देई ॥

दुग्धकर्त्ता तां स्त्रियं दुःखितां कृत्वा दिने दिने ताडयति स्म ।

ਛੀਨਿ ਬੇਚਿ ਗਹਨਨ ਕਹ ਲਈ ॥੩॥
छीनि बेचि गहनन कह लई ॥३॥

क्षीरमपि विक्रेतुं तां न मुञ्चति स्म, तस्याः आभूषणं च हृत्वा विक्रीतवान् आसीत्।(3)

ਅੜਿਲ ॥
अड़िल ॥

अरिल्

ਸੂਰਛਟ ਤਿਹ ਨਾਮ ਤਰੁਨਿ ਕੋ ਜਾਨਿਯੈ ॥
सूरछट तिह नाम तरुनि को जानियै ॥

तस्याः स्त्रियाः नाम सुरछाट् आसीत्