दोहिरा
'यदि त्वं मम गुदायां पक्षिणं गोदनाम् अददात् ।
'तदा एव त्वं स्वप्राणान् तारयितुं शक्नोषि।'(११)
ऋणदाता यत् किमपि उक्तवती तत् कर्तुं सहमतः अभवत् ।
वक्षःस्थले समतलं पतित्वा मुखं दृढतया निमीलितवान्।(l2)
अथ अश्वमारुह्य छूरीमादाय सा ।
यथा राम भनै (कविः) उक्तवान्, सा महिला पक्षिणं गोदनाम् अकरोत्।(13) (1)
षड्विंशतितमः दृष्टान्तः शुभच्रितराणां राजमन्त्रीसंवादः, आशीर्वादेन सम्पन्नः। (२६)(५३३) ९.
चौपाई
कङ्कः नाम ब्राह्मणः श्रुतवान् आसीत्।
तत्र कनकः नाम ब्राह्मणः शास्त्रपुराणपारवान् ।
तस्य रूपं अतीव सुन्दरं अपारं च आसीत् ।
सः अपि सुन्दरः आसीत्, अपि च, सूर्यः तस्मात् प्रकाशं ऋणं कृतवान्।(1)
अथ तस्य ब्राह्मणस्य रूपं सुशोभनम् |
तस्य आकर्षणम् एतावत् विशिष्टम् आसीत् यत् देवाः, मनुष्याः, सरीसृपाः, राक्षसाः च तस्य आनन्दं लभन्ते स्म
तस्य आकर्षणम् एतावत् विशिष्टम् आसीत् यत् देवाः, मनुष्याः, सरीसृपाः, राक्षसाः च तस्य आनन्दं लभन्ते स्म
दीर्घतरङ्गकेशाः कटारा इव नेत्राणि च घातकपक्षिणः।(2) .
ब्योम कला नाम जोबनवती राज्ञी आसीत्
बियोम कला इति नामिका रानी आसीत्, यस्य पतिः वृद्धः आसीत्, तस्याः मुद्दा नासीत् ।
बियोम कला इति नामिका रानी आसीत्, यस्य पतिः वृद्धः आसीत्, तस्याः मुद्दा नासीत् ।
यथा सा कनकं सह मैथुनं कर्तुम् इच्छति स्म, कर्पूरं धारयन् सा तं बाहुयुग्मे गृहीतवती।(3) . .
(सा) स्त्री महाब्रह्ममब्रवीत्।
सा द्विजं (ब्रह्मम्) उक्तवती, अद्य त्वं मां प्रेम करोषि।
कङ्कः तस्य वचनं न शृणोति स्म ।
कनकः तां न श्रुतवान् किन्तु सा तं बाहुयुग्मे गृहीतवती।(4)
दोहिरा
यदा तं गृहीत्वा चुम्बनं कुर्वती आसीत् तदा राजा अन्तः गतः ।
लज्जिता तर्हि सा युक्तिं मञ्चितवती ।(५) ।
'अस्य ब्राह्मणस्य अभिप्रायस्य विषये मया किञ्चित् संशयः अनुभूतः आसीत् ।
'अहं तस्य मुखस्य कर्पूरस्य गन्धं ज्ञातुं प्रयतमानोऽस्मि।'(6)
तच्छ्रुत्वा तुष्टो मूढो रजः ।
कर्पूरगन्धां च स्तुतिवृष्टिं प्रारभत।(7)(1)
सप्तविंशतितमः दृष्टान्तः शुभच्रितराणां राजमन्त्रीसंवादः, आशीर्वादेन सम्पन्नः। (२७)(५४०) ९.
चौपाई
मन्त्री अन्यां कथां कथितवान्,
मन्त्री अन्यां कथां कथयति स्म, यत् श्रुत्वा समग्रसभा मौनम् अभवत्।
मन्त्री अन्यां कथां कथयति स्म, यत् श्रुत्वा समग्रसभा मौनम् अभवत्।
दुग्धकर्तारः पूर्वं धारातटे निवसति स्म; तस्य भार्या परमसुन्दरी इति मन्यते स्म ।(१)
दोहिरा
कुरूपरूपेण दुग्धविक्रेता एतां सुन्दरीं भार्यां धारयति स्म ।
रजं दृष्ट्वा सा तं प्रेम्णा गतवती ।(२) ।
चौपाई
सः गुजरास्त्रीम् दुःखिताम् एव स्थापयति स्म
दुग्धकर्त्ता तां स्त्रियं दुःखितां कृत्वा दिने दिने ताडयति स्म ।
दुग्धकर्त्ता तां स्त्रियं दुःखितां कृत्वा दिने दिने ताडयति स्म ।
क्षीरमपि विक्रेतुं तां न मुञ्चति स्म, तस्याः आभूषणं च हृत्वा विक्रीतवान् आसीत्।(3)
अरिल्
तस्याः स्त्रियाः नाम सुरछाट् आसीत्