श्री दसम् ग्रन्थः

पुटः - 1378


ਕਹੂੰ ਘੂੰਮਿ ਭੂੰਮੈ ਪਰੇ ਖੇਤ ਬਾਜੀ ॥
कहूं घूंमि भूंमै परे खेत बाजी ॥

कुत्रचित् युद्धक्षेत्रे अश्वाः स्वभोजनं खादित्वा भूमौ पतन्ति स्म ।

ਨਿਵਾਜੇ ਝੁਕੈ ਹੈ ਮਨੌ ਕਾਬਿ ਕਾਜੀ ॥੨੬੮॥
निवाजे झुकै है मनौ काबि काजी ॥२६८॥

(एवं दृश्यते स्म) यथा काजीः काबायां (पठितुं) नमाजं प्रणमन्ति स्म। २६८.

ਹਠੀ ਬਧਿ ਗੋਪਾ ਗੁਲਿਤ੍ਰਾਣ ਬਾਕੇ ॥
हठी बधि गोपा गुलित्राण बाके ॥

हति बाङ्के योद्धा गोपे गुलित्रन् (लोहदस्तानानि) च अङ्गुलीषु बद्धाः।

ਚਲੇ ਕੋਪ ਕੈ ਕੈ ਹਠੀਲੇ ਨਿਸਾਕੇ ॥
चले कोप कै कै हठीले निसाके ॥

निर्भयः च ('निसाके') क्रुद्धः क्रुद्धः अगच्छत्।

ਕਹੂੰ ਚਰਮ ਬਰਮੈ ਗਿਰੇ ਮਰਮ ਛੇਦੇ ॥
कहूं चरम बरमै गिरे मरम छेदे ॥

कवचानि कवचानि च कुत्रचित् विद्धानि शयितानि आसन्

ਕਹੂੰ ਮਾਸ ਕੇ ਗਿਧ ਲੈ ਗੇ ਲਬੇਦੇ ॥੨੬੯॥
कहूं मास के गिध लै गे लबेदे ॥२६९॥

क्वचित् च गृध्राः मांसपुटं वहन्ति। २६९.

ਕਹੂੰ ਬੀਰ ਬਾਜੀ ਬਜੰਤ੍ਰੀ ਝਰੇ ਹੈਂ ॥
कहूं बीर बाजी बजंत्री झरे हैं ॥

क्वचित् सैनिकाः, अश्वाः, नागर्चीः पतिताः आसन्

ਕਹੂੰ ਖੰਡ ਖੰਡ ਹ੍ਵੈ ਸਿਪਾਹੀ ਮਰੇ ਹੈਂ ॥
कहूं खंड खंड ह्वै सिपाही मरे हैं ॥

कुत्रचित् च विकृताः सैनिकाः मृताः शयिताः आसन्।

ਕਹੂੰ ਮਤ ਦੰਤੀ ਪਰੇ ਹੈਂ ਪ੍ਰਹਾਰੇ ॥
कहूं मत दंती परे हैं प्रहारे ॥

कुत्रचित् गजाः हताः ।

ਗਿਰੇ ਭੂਮਿ ਪਬੈ ਮਨੋ ਬਦ੍ਰ ਮਾਰੇ ॥੨੭੦॥
गिरे भूमि पबै मनो बद्र मारे ॥२७०॥

(त इव) वज्रभग्नाः पर्वताः इव। २७० इति ।

ਸਵੈਯਾ ॥
सवैया ॥

स्वयं:

ਕਾਢਿ ਕ੍ਰਿਪਾਨ ਜਬੈ ਗਰਜਿਯੋ ਲਖਿ ਦੇਵ ਅਦੇਵ ਸਭੇ ਡਰਪਾਨੇ ॥
काढि क्रिपान जबै गरजियो लखि देव अदेव सभे डरपाने ॥

यदा (महाकालः) किर्पणं (हस्ते) आगतवान् तदा सर्वे देवाः राक्षसाः च तं दृष्ट्वा भीताः अभवन्।

ਆਨਿ ਪ੍ਰਲੈ ਦਿਨ ਸੋ ਪ੍ਰਗਟ੍ਯੋ ਸਿਤ ਸਾਇਕ ਲੈ ਅਸਿਕੇਤੁ ਰਿਸਾਨੇ ॥
आनि प्रलै दिन सो प्रगट्यो सित साइक लै असिकेतु रिसाने ॥

असिकेतुः (महायुगः) जलप्रलयदिवस इव लहरन् धनुषः।

ਫੂਕ ਭਏ ਮੁਖ ਸੂਖਿ ਗਈ ਥੁਕਿ ਜੋਰਿ ਹਥਿਯਾਰ ਕਰੋਰਿ ਪਰਾਨੇ ॥
फूक भए मुख सूखि गई थुकि जोरि हथियार करोरि पराने ॥

मुखानि विवर्णानि (विवर्णानि अभवन्), थूकः शुष्कः अभवत्, कोटिजनाः बाहून् गृहीत्वा पलायिताः (एवं) ।

ਮਾਨਹੁ ਸਾਵਨ ਕੇ ਬਦਰਾ ਸੁਨਿ ਮਾਰੁਤਿ ਕੀ ਘਹਰੈ ਭਹਰਾਨੇ ॥੨੭੧॥
मानहु सावन के बदरा सुनि मारुति की घहरै भहराने ॥२७१॥

साबुनस्य स्थाने वातस्य शब्दं श्रुत्वा इव (उड्डीयन्ते स्म) २७१।

ਡਾਕਿ ਅਚੈ ਕਹੂੰ ਸ੍ਰੋਨ ਡਕਾਡਕ ਪ੍ਰੇਤ ਪਿਸਾਚ ਕਹੂੰ ਕਿਲਕਾਰੈਂ ॥
डाकि अचै कहूं स्रोन डकाडक प्रेत पिसाच कहूं किलकारैं ॥

कुत्रचित् डाकपालाः रक्तं पिबन्ति स्म, कुत्रचित् पिशाचाः भूताः च क्रन्दन्ति स्म।

ਬਾਜਤ ਹੈ ਕਹੂੰ ਡੌਰੂ ਡਮਾਡਮ ਭੈਰਵ ਭੂਤ ਕਹੂੰ ਭਭਕਾਰੈਂ ॥
बाजत है कहूं डौरू डमाडम भैरव भूत कहूं भभकारैं ॥

कुत्रचित् डोरुः ढोलकं वादयति स्म क्वचित् भूतप्रेतश्च क्रन्दन्ति स्म।

ਜੰਗ ਮ੍ਰਿਦੰਗ ਉਪੰਗ ਬਜੈ ਕਹੂੰ ਭੀਖਨ ਸੀ ਰਨ ਭੇਰਿ ਭਕਾਰੈਂ ॥
जंग म्रिदंग उपंग बजै कहूं भीखन सी रन भेरि भकारैं ॥

क्वचित् सङ्खा ('युद्ध') मृदङ्गाः, उपङ्गाः वाद्यन्ते स्म तथा च कुत्रचित् युद्धे योद्धानां मध्ये भाई भाई इत्यस्य उग्रः (ध्वनिः) श्रूयते स्म ।

ਆਨਿ ਅਰੈ ਕਹੂੰ ਬੀਰ ਚਟਾਪਟ ਕੋਪਿ ਕਟਾਕਟ ਘਾਇ ਪ੍ਰਹਾਰੈਂ ॥੨੭੨॥
आनि अरै कहूं बीर चटापट कोपि कटाकट घाइ प्रहारैं ॥२७२॥

क्वचित् सहसा आगत्य निवृत्ताः योधाः क्रोधप्रहारेन व्रणं कुर्वन्ति स्म । २७२ इति ।

ਐਸੀ ਬਿਲੋਕਿ ਕੈ ਮਾਰਿ ਮਚੀ ਭਟ ਕੋਪ ਭਰੇ ਅਰਿ ਓਰ ਚਹੈਂ ॥
ऐसी बिलोकि कै मारि मची भट कोप भरे अरि ओर चहैं ॥

तादृशं घोरं युद्धं दृष्ट्वा शत्रुपक्षस्य योद्धाः क्रोधपूर्णाः

ਬਰਛੇ ਅਰੁ ਬਾਨ ਕਮਾਨ ਕ੍ਰਿਪਾਨ ਗਦਾ ਬਰਛੀ ਤਿਰਸੂਲ ਗਹੈਂ ॥
बरछे अरु बान कमान क्रिपान गदा बरछी तिरसूल गहैं ॥

शूलं बाणं धनुषं किर्पानं गदां शूलं त्रिशूलं धारयन्

ਅਰਿ ਪੈ ਅਰਰਾਇ ਕੈ ਘਾਇ ਕਰੈ ਨ ਟਰੈ ਬਹੁ ਤੀਰ ਸਰੀਰ ਸਹੈਂ ॥
अरि पै अरराइ कै घाइ करै न टरै बहु तीर सरीर सहैं ॥

क्रन्दन्तः शत्रून् आक्रमन्ति स्म, बहुबाणानां च धारं धृत्वा न निवर्तन्ते स्म ।

ਪੁਰਜੇ ਪੁਰਜੇ ਤਨ ਤੇ ਰਨ ਮੈ ਦੁਖ ਤੇ ਤਨ ਮੈ ਮੁਖ ਤੇ ਨ ਕਹੈਂ ॥੨੭੩॥
पुरजे पुरजे तन ते रन मै दुख ते तन मै मुख ते न कहैं ॥२७३॥

(तेषां) शरीराणि रणक्षेत्रे (पतन्ति) खण्डितानि आसन्, परन्तु ते मुखेन दुःखं न प्रकटयन्ति स्म। २७३ इति ।

ਅੜਿਲ ॥
अड़िल ॥

अडिगः : १.

ਪੀਸ ਪੀਸ ਕਰਿ ਦਾਤ ਦੁਬਹਿਯਾ ਧਾਵਹੀਂ ॥
पीस पीस करि दात दुबहिया धावहीं ॥

(विशालः) बाहूभ्यां शस्त्रधारिणः दन्तं पिष्ट्वा आक्रमणं कुर्वन्ति स्म

ਬਜ੍ਰ ਬਾਨ ਬਿਛੂਅਨ ਕੇ ਬਿਸਿਖ ਲਗਾਵਹੀਂ ॥
बज्र बान बिछूअन के बिसिख लगावहीं ॥

बज्रश्च बाणवृश्चिकबाणान् निपातयति स्म |

ਟੂਕ ਟੂਕ ਹੈ ਮਰਤ ਨ ਪਗੁ ਪਾਛੇ ਟਰੈਂ ॥
टूक टूक है मरत न पगु पाछे टरैं ॥

टोटे म्रियमाणः आसीत् किन्तु पश्चात् न गच्छति स्म।

ਹੋ ਚਟਪਟ ਆਨਿ ਬਰੰਗਨਿ ਤਿਨ ਪੁਰਖਨ ਬਰੈਂ ॥੨੭੪॥
हो चटपट आनि बरंगनि तिन पुरखन बरैं ॥२७४॥

ते पुरुषाः सहसा अतिसारेण वर्षिताः अभवन् । २७४ इति ।

ਚਾਬਿ ਚਾਬਿ ਕਰਿ ਓਠ ਦੁਬਹਿਯਾ ਰਿਸਿ ਭਰੇ ॥
चाबि चाबि करि ओठ दुबहिया रिसि भरे ॥

दुभिया (योद्धा) क्रोधपूर्णः

ਟੂਕ ਟੂਕ ਹ੍ਵੈ ਗਿਰੇ ਨ ਪਗੁ ਪਾਛੇ ਪਰੇ ॥
टूक टूक ह्वै गिरे न पगु पाछे परे ॥

ते खण्डखण्डाः पतिताः, परन्तु (तेषां) पादाः पृष्ठतः न पतिताः।

ਜੂਝਿ ਜੂਝਿ ਰਨ ਗਿਰਤ ਸੁਭਟ ਸਮੁਹਾਇ ਕੈ ॥
जूझि जूझि रन गिरत सुभट समुहाइ कै ॥

योद्धा युद्धे युद्धे पतन्ति स्म च

ਹੋ ਬਸੇ ਸ੍ਵਰਗ ਮੋ ਜਾਇ ਪਰਮ ਸੁਖ ਪਾਇ ਕੈ ॥੨੭੫॥
हो बसे स्वरग मो जाइ परम सुख पाइ कै ॥२७५॥

बहु सुखं च प्राप्य ते स्वर्गे निवसन्ति स्म। २७५ इति ।

ਸਵੈਯਾ ॥
सवैया ॥

स्वयं:

ਕੋਪ ਘਨਾ ਕਰਿ ਕੈ ਅਸੁਰਾਰਦਨ ਕਾਢਿ ਕ੍ਰਿਪਾਨਨ ਕੌ ਰਨ ਧਾਏ ॥
कोप घना करि कै असुरारदन काढि क्रिपानन कौ रन धाए ॥

देवा (विशेषतः: अत्र 'दानवः' भवेयुः) अतीव क्रुद्धाः, स्वकीर्पान् बहिः निष्कास्य युद्धक्षेत्रं प्रति पलायिताः।

ਹਾਕਿ ਹਥਿਯਾਰਨ ਲੈ ਉਮਡੇ ਰਨ ਕੌ ਤਜਿ ਕੈ ਪਗੁ ਦ੍ਵੈ ਨ ਪਰਾਏ ॥
हाकि हथियारन लै उमडे रन कौ तजि कै पगु द्वै न पराए ॥

अवज्ञाः सशस्त्राः च रणक्षेत्रं प्रति त्वरितम्, द्वौ सोपानौ अपि न निवृत्तौ ।

ਮਾਰ ਹੀ ਮਾਰਿ ਪੁਕਾਰਿ ਹਠੀ ਘਨ ਜ੍ਯੋਂ ਗਰਜੇ ਨ ਕਛੂ ਡਰ ਪਾਏ ॥
मार ही मारि पुकारि हठी घन ज्यों गरजे न कछू डर पाए ॥

ते निर्भयेन 'मारो' 'मारो' इति उद्घोषयन्ति स्म यदा अल्टराः गर्जन्ति स्म।

ਮਾਨਹੁ ਸਾਵਨ ਕੀ ਰਿਤੁ ਮੈ ਘਨ ਬੂੰਦਨ ਜ੍ਯੋਂ ਸਰ ਤ੍ਯੋਂ ਬਰਖਾਏ ॥੨੭੬॥
मानहु सावन की रितु मै घन बूंदन ज्यों सर त्यों बरखाए ॥२७६॥

(इति भाति स्म) सावनऋतौ शाखाभ्यां पतितबिन्दव इव बाणवृष्टिं कुर्वन्ति स्म। २७६ इति ।

ਧੂਲ ਜਟਾਯੁ ਤੇ ਅਦਿਕ ਸੂਰ ਸਭੈ ਉਮਡੇ ਕਰ ਆਯੁਧ ਲੈ ਕੈ ॥
धूल जटायु ते अदिक सूर सभै उमडे कर आयुध लै कै ॥

धुल्, जटायु इत्यादयः सर्वे योद्धा आयुधैः आगताः।

ਕੋਪ ਕ੍ਰਿਪਾਨ ਲਏ ਕਰ ਬਾਨ ਮਹਾ ਹਠ ਠਾਨਿ ਬਡੀ ਰਿਸਿ ਕੈ ਕੈ ॥
कोप क्रिपान लए कर बान महा हठ ठानि बडी रिसि कै कै ॥

ते महाहठिनोऽतिक्रुद्धाः बाणखड्गहस्तेषु गृहीतवन्तः ।

ਚੌਪਿ ਚੜੇ ਚਹੂੰ ਓਰਨ ਤੇ ਬਰਿਯਾਰ ਬਡੇ ਦੋਊ ਨੈਨ ਤਚੈ ਕੈ ॥
चौपि चड़े चहूं ओरन ते बरियार बडे दोऊ नैन तचै कै ॥

चतुर्णां पार्श्वयोः बृहत् योद्धाः प्रेक्षमाणाक्षिणः उपरि आगतवन्तः

ਆਨਿ ਅਰੇ ਖੜਗਾਧੁਜ ਸੌ ਨ ਚਲੇ ਪਗੁ ਦ੍ਵੈ ਬਿਮੁਖਾਹਵ ਹ੍ਵੈ ਕੈ ॥੨੭੭॥
आनि अरे खड़गाधुज सौ न चले पगु द्वै बिमुखाहव ह्वै कै ॥२७७॥

स च आगत्य खर्गधुजेन (महायुगेन) सह युद्धं कृत्वा रणक्षेत्रस्य सम्मुखं विना सोपानद्वयमपि (अर्थात् पश्चात् न गतः) न अगच्छत्। २७७ इति ।

ਭਾਰੀ ਪ੍ਰਤਾਪ ਭਰੇ ਮਨ ਮੈ ਭਟ ਧਾਇ ਪਰੇ ਬਿਬਿਧਾਯੁਧ ਲੀਨੇ ॥
भारी प्रताप भरे मन मै भट धाइ परे बिबिधायुध लीने ॥

मनसि बहु उत्साहं कृत्वा योद्धवः भिन्नप्रकारस्य कवचम् आदाय विच्छिन्नाः अभवन् ।

ਕੌਚ ਕ੍ਰਿਪਾਨ ਕਸੇ ਸਭ ਸਾਜਨ ਓਠਨ ਚਾਬਿ ਬਡੀ ਰਿਸਿ ਕੀਨੇ ॥
कौच क्रिपान कसे सभ साजन ओठन चाबि बडी रिसि कीने ॥

कवच्, कीर्पान इत्यादयः सर्वे अलङ्कृताः अतिक्रुद्धाः अधरं चर्वन्तः उपरि आगतवन्तः।

ਆਛੇ ਕੁਲਾਨ ਬਿਖੈ ਉਪਜੇ ਸਭ ਕੌਨਹੂੰ ਬਾਤ ਬਿਖੈ ਨਹਿ ਹੀਨੇ ॥
आछे कुलान बिखै उपजे सभ कौनहूं बात बिखै नहि हीने ॥

सुगोत्रजाः सर्वे न कस्मिंश्चित् हीनाः ।

ਜੂਝਿ ਗਿਰੇ ਖੜਗਾਧੁਜ ਸੌ ਲਰਿ ਸ੍ਰੋਨਿਤ ਸੋ ਸਿਗਰੇ ਅੰਗ ਭੀਨੇ ॥੨੭੮॥
जूझि गिरे खड़गाधुज सौ लरि स्रोनित सो सिगरे अंग भीने ॥२७८॥

खर्गधुजेन (महायुगेन) युद्धं कुर्वन्तः पतिताः सर्वे अङ्गाः रक्तेन सिक्ताः। २७८ इति ।

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਇਹ ਬਿਧਿ ਕੋਪ ਕਾਲ ਜਬ ਭਰਾ ॥
इह बिधि कोप काल जब भरा ॥

एवं कालः कोपपूर्णे सति ।

ਦੁਸਟਨ ਕੋ ਛਿਨ ਮੈ ਬਧੁ ਕਰਾ ॥
दुसटन को छिन मै बधु करा ॥

(अतः सः) दंष्ट्रायां दुष्टान् हतवान्।