कुत्रचित् युद्धक्षेत्रे अश्वाः स्वभोजनं खादित्वा भूमौ पतन्ति स्म ।
(एवं दृश्यते स्म) यथा काजीः काबायां (पठितुं) नमाजं प्रणमन्ति स्म। २६८.
हति बाङ्के योद्धा गोपे गुलित्रन् (लोहदस्तानानि) च अङ्गुलीषु बद्धाः।
निर्भयः च ('निसाके') क्रुद्धः क्रुद्धः अगच्छत्।
कवचानि कवचानि च कुत्रचित् विद्धानि शयितानि आसन्
क्वचित् च गृध्राः मांसपुटं वहन्ति। २६९.
क्वचित् सैनिकाः, अश्वाः, नागर्चीः पतिताः आसन्
कुत्रचित् च विकृताः सैनिकाः मृताः शयिताः आसन्।
कुत्रचित् गजाः हताः ।
(त इव) वज्रभग्नाः पर्वताः इव। २७० इति ।
स्वयं:
यदा (महाकालः) किर्पणं (हस्ते) आगतवान् तदा सर्वे देवाः राक्षसाः च तं दृष्ट्वा भीताः अभवन्।
असिकेतुः (महायुगः) जलप्रलयदिवस इव लहरन् धनुषः।
मुखानि विवर्णानि (विवर्णानि अभवन्), थूकः शुष्कः अभवत्, कोटिजनाः बाहून् गृहीत्वा पलायिताः (एवं) ।
साबुनस्य स्थाने वातस्य शब्दं श्रुत्वा इव (उड्डीयन्ते स्म) २७१।
कुत्रचित् डाकपालाः रक्तं पिबन्ति स्म, कुत्रचित् पिशाचाः भूताः च क्रन्दन्ति स्म।
कुत्रचित् डोरुः ढोलकं वादयति स्म क्वचित् भूतप्रेतश्च क्रन्दन्ति स्म।
क्वचित् सङ्खा ('युद्ध') मृदङ्गाः, उपङ्गाः वाद्यन्ते स्म तथा च कुत्रचित् युद्धे योद्धानां मध्ये भाई भाई इत्यस्य उग्रः (ध्वनिः) श्रूयते स्म ।
क्वचित् सहसा आगत्य निवृत्ताः योधाः क्रोधप्रहारेन व्रणं कुर्वन्ति स्म । २७२ इति ।
तादृशं घोरं युद्धं दृष्ट्वा शत्रुपक्षस्य योद्धाः क्रोधपूर्णाः
शूलं बाणं धनुषं किर्पानं गदां शूलं त्रिशूलं धारयन्
क्रन्दन्तः शत्रून् आक्रमन्ति स्म, बहुबाणानां च धारं धृत्वा न निवर्तन्ते स्म ।
(तेषां) शरीराणि रणक्षेत्रे (पतन्ति) खण्डितानि आसन्, परन्तु ते मुखेन दुःखं न प्रकटयन्ति स्म। २७३ इति ।
अडिगः : १.
(विशालः) बाहूभ्यां शस्त्रधारिणः दन्तं पिष्ट्वा आक्रमणं कुर्वन्ति स्म
बज्रश्च बाणवृश्चिकबाणान् निपातयति स्म |
टोटे म्रियमाणः आसीत् किन्तु पश्चात् न गच्छति स्म।
ते पुरुषाः सहसा अतिसारेण वर्षिताः अभवन् । २७४ इति ।
दुभिया (योद्धा) क्रोधपूर्णः
ते खण्डखण्डाः पतिताः, परन्तु (तेषां) पादाः पृष्ठतः न पतिताः।
योद्धा युद्धे युद्धे पतन्ति स्म च
बहु सुखं च प्राप्य ते स्वर्गे निवसन्ति स्म। २७५ इति ।
स्वयं:
देवा (विशेषतः: अत्र 'दानवः' भवेयुः) अतीव क्रुद्धाः, स्वकीर्पान् बहिः निष्कास्य युद्धक्षेत्रं प्रति पलायिताः।
अवज्ञाः सशस्त्राः च रणक्षेत्रं प्रति त्वरितम्, द्वौ सोपानौ अपि न निवृत्तौ ।
ते निर्भयेन 'मारो' 'मारो' इति उद्घोषयन्ति स्म यदा अल्टराः गर्जन्ति स्म।
(इति भाति स्म) सावनऋतौ शाखाभ्यां पतितबिन्दव इव बाणवृष्टिं कुर्वन्ति स्म। २७६ इति ।
धुल्, जटायु इत्यादयः सर्वे योद्धा आयुधैः आगताः।
ते महाहठिनोऽतिक्रुद्धाः बाणखड्गहस्तेषु गृहीतवन्तः ।
चतुर्णां पार्श्वयोः बृहत् योद्धाः प्रेक्षमाणाक्षिणः उपरि आगतवन्तः
स च आगत्य खर्गधुजेन (महायुगेन) सह युद्धं कृत्वा रणक्षेत्रस्य सम्मुखं विना सोपानद्वयमपि (अर्थात् पश्चात् न गतः) न अगच्छत्। २७७ इति ।
मनसि बहु उत्साहं कृत्वा योद्धवः भिन्नप्रकारस्य कवचम् आदाय विच्छिन्नाः अभवन् ।
कवच्, कीर्पान इत्यादयः सर्वे अलङ्कृताः अतिक्रुद्धाः अधरं चर्वन्तः उपरि आगतवन्तः।
सुगोत्रजाः सर्वे न कस्मिंश्चित् हीनाः ।
खर्गधुजेन (महायुगेन) युद्धं कुर्वन्तः पतिताः सर्वे अङ्गाः रक्तेन सिक्ताः। २७८ इति ।
चतुर्विंशतिः : १.
एवं कालः कोपपूर्णे सति ।
(अतः सः) दंष्ट्रायां दुष्टान् हतवान्।