हे राज कुमार ! त्वं (मम) शृणु ।
तव राज्ञी रत्नमाति, २.
तां मम अतीव विश्वासपात्रं सेवकं मन्यताम्। १०.
यदि त्वं तं प्रेम करिष्यसि,
तदा एव भवतः ऋणं भविष्यति।
तव शत्रवः नष्टाः भविष्यन्ति।
तदा (अहं) अवगमिष्यामि यत् त्वं मम भक्तः असि। ११.
इत्युक्त्वा (सः) लोकान्जनं (सूर्मं) नेत्रेषु स्थापयति स्म।
सा रहस्यपूर्णतया अन्तर्धानं कृतवती, न च दृश्यते स्म ।
तं मूढो राजा रुद्र इति भ्रान्त्या |
मूर्खः भेदं किमपि न जानाति स्म। १२.
ततः प्रभृति तया सह (राजेन) अन्याः सर्वाः सुन्दराः राज्ञीः |
परित्यागेन सह प्रेम्णा आरब्धवान्।
चञ्चलः अनेन युक्त्या राजानं वञ्चितवान्
कः आलूरगढस्य स्वामी आसीत्। १३.
अत्र श्रीचरितोपख्यानस्य त्रिचरित्रस्य मन्त्री भूप साम्बदस्य ३३९तमस्य चरितस्य समापनम्, सर्वं शुभम्।३३९।६३४२। गच्छति
चतुर्विंशतिः : १.
अस्माकं मध्ये मथुरा नाम (एकः व्यक्तिः) निवसति स्म।
तस्य भार्यां गुलाबो इति लोकः कथयति स्म ।
तत्र रामदासः नाम कश्चन व्यक्तिः आगतः।
दृष्ट्वा (तां) स्त्रियं कामेन व्याकुलः। १.
सः तया सह बहुवर्षं यावत् स्थितवान्
अथ च तां स्त्रियं इत्युक्तम्।
सम्- विश्! (अधुना) च त्वं मम भार्या भव।
एषः (मथुरा) मृतः किं ददाति ? २.
भली भलि इति नारी तम् आहूतवती।
(इदं च प्रकरणम्) हृदये स्थापयतु, कस्मैचित् मा वदतु।
यदा मथुरा तस्य गृहम् आगतः
अथ सा स्त्री एवं उक्तवती। ३.
राजा हरिचन्दः जगति जातः।
अन्ते सः अपि मृतः ।
तत्र मान्धतः नाम महान् राजा आसीत् ।
सः अपि अन्ते दुर्भिक्षेण हतः। ४.
(इह लोके) पुंस्त्री यः जायते, मृतः।
न कश्चित् लोके अवशिष्यते।
एकः एव प्रजापतिः अस्मिन् लोके स्थायिः अस्ति
शेषं च जगत् नाश्यम्। ५.
द्वयम् : १.
लोके सत्कृतः स एव जीवति (अमरः) ।
यः सिक्खान् (सेवकान्) सेवितवान् सः यत् याचितं तत् दत्तवान्। ६.
चतुर्विंशतिः : १.
एतत् प्रवचनं श्रुत्वा मूर्खः मथुरा पतितः
ततः च तां स्त्रियं वक्तुं आरब्धवान्।
भवतः मनसि यत् आगतं तत् सम्यक् अस्ति।
अहं तदेव कार्यं सम्यक् करिष्यामि।7.
सा महिला अवदत्-
यदि कस्यचित् चीर्णं कवचं पश्यसि ।
तस्मै सद्यः नूतनं कवचं ददातु।
यस्य गृहे भार्या नास्ति, .
तस्मै स्वभार्यां ददातु।8.
राम दासः तदा तं अवलोकितवान्।
(सः) धनहीनः, भार्याहीनः च आसीत् ।
(मथुरा) अपि तस्मै धनं दत्त्वा भार्यां ददौ।
सः मूर्खः किमपि दुष्टं शुभं वा न चिन्तयति स्म। ९.
अनेन युक्त्या (सा) स्त्रिया सह गता।
(तया) सह बहु कवचं धनं च गृहीतवान्।
एषः (मथुरा इत्यर्थः) आत्मनः महान् साधुः इति मत्वा
न च शुभाशुभयोः भेदं अवगच्छति स्म। १०.
अत्र श्रीचरितोपख्यानस्य त्रिचरित्रस्य मन्त्री भूप साम्बदस्य ३४०तमं चरित्रं समाप्तं सर्वं शुभम्।३४०।६३५२। गच्छति
चतुर्विंशतिः : १.
सुकृतवती नाम पुरा श्रूयते स्म ।
(यस्य) सुकृत सेन नाम महासद्गुणी राजा।
तस्य (गृहे) सुभ लचनी पत्नी निवसति स्म।
तं दृष्ट्वा चन्द्रं ज्योतिः सूर्यस्य च (कान्तिः) लज्जितः। १.
(तस्य) अपचर देई नाम कन्या आसीत्,
सर्वरागाणां माला इव अस्ति।
तस्य सौन्दर्यं वर्णयितुं न शक्यते।
तस्य रूपं दृष्ट्वा इन्द्रश्चन्द्रसूर्यश्चापि लोभी बभूव | २.
तत्र एकः वणिक् आगतः।
तस्य सूर्यसदृशः पुत्रः आसीत् ।
राज कुमारी तस्य प्रेम्णा पतितः
जननिवासं च क्षिप्तवान्। ३.