श्री दसम् ग्रन्थः

पुटः - 1293


ਸੁਨਹੁ ਬਾਤ ਤੁਮ ਰਾਜ ਕੁਮਾਰਾ ॥
सुनहु बात तुम राज कुमारा ॥

हे राज कुमार ! त्वं (मम) शृणु ।

ਰਤਨ ਮਤੀ ਤੁਮਰੀ ਜੋ ਰਾਨੀ ॥
रतन मती तुमरी जो रानी ॥

तव राज्ञी रत्नमाति, २.

ਯਹ ਮੁਰਿ ਅਤਿ ਸੇਵਕੀ ਪ੍ਰਮਾਨੀ ॥੧੦॥
यह मुरि अति सेवकी प्रमानी ॥१०॥

तां मम अतीव विश्वासपात्रं सेवकं मन्यताम्। १०.

ਜੌ ਯਾ ਸੌ ਤੁਮ ਕਰਹੁ ਪ੍ਯਾਰਾ ॥
जौ या सौ तुम करहु प्यारा ॥

यदि त्वं तं प्रेम करिष्यसि,

ਹ੍ਵੈ ਹੈ ਤੁਮਰੋ ਤਬੈ ਉਧਾਰਾ ॥
ह्वै है तुमरो तबै उधारा ॥

तदा एव भवतः ऋणं भविष्यति।

ਸਤ੍ਰ ਹੋਇਗੋ ਨਾਸ ਤਿਹਾਰੋ ॥
सत्र होइगो नास तिहारो ॥

तव शत्रवः नष्टाः भविष्यन्ति।

ਤਬ ਜਾਨੌ ਤੂ ਭਗਤ ਹਮਾਰੋ ॥੧੧॥
तब जानौ तू भगत हमारो ॥११॥

तदा (अहं) अवगमिष्यामि यत् त्वं मम भक्तः असि। ११.

ਯੌ ਕਹਿ ਲੋਕੰਜਨ ਦ੍ਰਿਗ ਡਾਰੀ ॥
यौ कहि लोकंजन द्रिग डारी ॥

इत्युक्त्वा (सः) लोकान्जनं (सूर्मं) नेत्रेषु स्थापयति स्म।

ਭਈ ਲੋਪ ਨਹਿ ਜਾਇ ਨਿਹਾਰੀ ॥
भई लोप नहि जाइ निहारी ॥

सा रहस्यपूर्णतया अन्तर्धानं कृतवती, न च दृश्यते स्म ।

ਮੂੜ ਰਾਵ ਤਿਹ ਰੁਦ੍ਰ ਪ੍ਰਮਾਨਾ ॥
मूड़ राव तिह रुद्र प्रमाना ॥

तं मूढो राजा रुद्र इति भ्रान्त्या |

ਭੇਦ ਅਭੇਦ ਕਛੁ ਪਸੂ ਨ ਜਾਨਾ ॥੧੨॥
भेद अभेद कछु पसू न जाना ॥१२॥

मूर्खः भेदं किमपि न जानाति स्म। १२.

ਤਬ ਤੇ ਤਾ ਸੌ ਕੀਆ ਪ੍ਯਾਰਾ ॥
तब ते ता सौ कीआ प्यारा ॥

ततः प्रभृति तया सह (राजेन) अन्याः सर्वाः सुन्दराः राज्ञीः |

ਤਜਿ ਕਰਿ ਸਕਲ ਸੁੰਦਰੀ ਨਾਰਾ ॥
तजि करि सकल सुंदरी नारा ॥

परित्यागेन सह प्रेम्णा आरब्धवान्।

ਇਹ ਛਲ ਛਲਾ ਚੰਚਲਾ ਰਾਜਾ ॥
इह छल छला चंचला राजा ॥

चञ्चलः अनेन युक्त्या राजानं वञ्चितवान्

ਆਲੂਰੇ ਗੜ ਕੋ ਸਿਰਤਾਜਾ ॥੧੩॥
आलूरे गड़ को सिरताजा ॥१३॥

कः आलूरगढस्य स्वामी आसीत्। १३.

ਇਤਿ ਸ੍ਰੀ ਚਰਿਤ੍ਰ ਪਖ੍ਯਾਨੇ ਤ੍ਰਿਯਾ ਚਰਿਤ੍ਰੇ ਮੰਤ੍ਰੀ ਭੂਪ ਸੰਬਾਦੇ ਤੀਨ ਸੌ ਉਨਤਾਲੀਸ ਚਰਿਤ੍ਰ ਸਮਾਪਤਮ ਸਤੁ ਸੁਭਮ ਸਤੁ ॥੩੩੯॥੬੩੪੨॥ਅਫਜੂੰ॥
इति स्री चरित्र पख्याने त्रिया चरित्रे मंत्री भूप संबादे तीन सौ उनतालीस चरित्र समापतम सतु सुभम सतु ॥३३९॥६३४२॥अफजूं॥

अत्र श्रीचरितोपख्यानस्य त्रिचरित्रस्य मन्त्री भूप साम्बदस्य ३३९तमस्य चरितस्य समापनम्, सर्वं शुभम्।३३९।६३४२। गच्छति

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਮਥੁਰਾ ਨਾਮ ਹਮਾਰੇ ਰਹੈ ॥
मथुरा नाम हमारे रहै ॥

अस्माकं मध्ये मथुरा नाम (एकः व्यक्तिः) निवसति स्म।

ਜਗ ਤਿਹ ਤ੍ਰਿਯਹਿ ਗੁਲਾਬੇ ਕਹੈ ॥
जग तिह त्रियहि गुलाबे कहै ॥

तस्य भार्यां गुलाबो इति लोकः कथयति स्म ।

ਰਾਮ ਦਾਸ ਨਾਮਾ ਤਹ ਆਯੋ ॥
राम दास नामा तह आयो ॥

तत्र रामदासः नाम कश्चन व्यक्तिः आगतः।

ਨਿਰਖਿ ਨਾਰਿ ਤਿਹ ਮਦਨ ਸਤਾਯੋ ॥੧॥
निरखि नारि तिह मदन सतायो ॥१॥

दृष्ट्वा (तां) स्त्रियं कामेन व्याकुलः। १.

ਬਹੁਤ ਬਰਿਸ ਤਾ ਸੌ ਵਹੁ ਰਹਾ ॥
बहुत बरिस ता सौ वहु रहा ॥

सः तया सह बहुवर्षं यावत् स्थितवान्

ਪੁਨਿ ਐਸੇ ਤਿਹ ਤ੍ਰਿਯ ਸੌ ਕਹਾ ॥
पुनि ऐसे तिह त्रिय सौ कहा ॥

अथ च तां स्त्रियं इत्युक्तम्।

ਆਉ ਹੋਹਿ ਹਮਰੀ ਤੈ ਨਾਰੀ ॥
आउ होहि हमरी तै नारी ॥

सम्- विश्! (अधुना) च त्वं मम भार्या भव।

ਕਸਿ ਦੈ ਹੈ ਤੁਹਿ ਯਹ ਮੁਰਦਾਰੀ ॥੨॥
कसि दै है तुहि यह मुरदारी ॥२॥

एषः (मथुरा) मृतः किं ददाति ? २.

ਭਲੀ ਭਲੀ ਅਬਲਾ ਤਿਨ ਭਾਖੀ ॥
भली भली अबला तिन भाखी ॥

भली भलि इति नारी तम् आहूतवती।

ਚਿਤ ਮਹਿ ਰਾਖਿ ਨ ਕਾਹੂ ਆਖੀ ॥
चित महि राखि न काहू आखी ॥

(इदं च प्रकरणम्) हृदये स्थापयतु, कस्मैचित् मा वदतु।

ਜਬ ਮਥੁਰਾ ਆਯੋ ਤਿਹ ਧਾਮਾ ॥
जब मथुरा आयो तिह धामा ॥

यदा मथुरा तस्य गृहम् आगतः

ਤਬ ਅਸਿ ਬਚਨ ਬਖਾਨ੍ਯੋ ਬਾਮਾ ॥੩॥
तब असि बचन बखान्यो बामा ॥३॥

अथ सा स्त्री एवं उक्तवती। ३.

ਹਰੀ ਚੰਦ ਰਾਜਾ ਜਗ ਭਯੋ ॥
हरी चंद राजा जग भयो ॥

राजा हरिचन्दः जगति जातः।

ਅੰਤ ਕਾਲ ਸੋ ਭੀ ਮਰਿ ਗਯੋ ॥
अंत काल सो भी मरि गयो ॥

अन्ते सः अपि मृतः ।

ਮਾਨਧਾਤ ਪ੍ਰਭ ਭੂਪ ਬਢਾਯੋ ॥
मानधात प्रभ भूप बढायो ॥

तत्र मान्धतः नाम महान् राजा आसीत् ।

ਅੰਤ ਕਾਲ ਸੋਊ ਕਾਲ ਖਪਾਯੋ ॥੪॥
अंत काल सोऊ काल खपायो ॥४॥

सः अपि अन्ते दुर्भिक्षेण हतः। ४.

ਜੋ ਨਰ ਨਾਰਿ ਭਯੋ ਸੋ ਮਰਾ ॥
जो नर नारि भयो सो मरा ॥

(इह लोके) पुंस्त्री यः जायते, मृतः।

ਯਾ ਜਗ ਮਹਿ ਕੋਊ ਨ ਉਬਰਾ ॥
या जग महि कोऊ न उबरा ॥

न कश्चित् लोके अवशिष्यते।

ਇਹ ਜਗ ਥਿਰ ਏਕੈ ਕਰਤਾਰਾ ॥
इह जग थिर एकै करतारा ॥

एकः एव प्रजापतिः अस्मिन् लोके स्थायिः अस्ति

ਔਰ ਮ੍ਰਿਤਕ ਇਹ ਸਗਲ ਸੰਸਾਰਾ ॥੫॥
और म्रितक इह सगल संसारा ॥५॥

शेषं च जगत् नाश्यम्। ५.

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਯਾ ਜਗ ਮਹਿ ਸੋਈ ਜਿਯਤ ਪੁੰਨ੍ਯ ਦਾਨ ਜਿਨ ਕੀਨ ॥
या जग महि सोई जियत पुंन्य दान जिन कीन ॥

लोके सत्कृतः स एव जीवति (अमरः) ।

ਸਿਖਿਯਨ ਕੀ ਸੇਵਾ ਕਰੀ ਜੋ ਮਾਗੈ ਸੋ ਦੀਨ ॥੬॥
सिखियन की सेवा करी जो मागै सो दीन ॥६॥

यः सिक्खान् (सेवकान्) सेवितवान् सः यत् याचितं तत् दत्तवान्। ६.

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਯਹ ਉਪਦੇਸ ਸੁਨਤ ਜੜ ਢਰਿਯੋ ॥
यह उपदेस सुनत जड़ ढरियो ॥

एतत् प्रवचनं श्रुत्वा मूर्खः मथुरा पतितः

ਬਹੁਰਿ ਨਾਰਿ ਸੌ ਬਚਨ ਉਚਰਿਯੋ ॥
बहुरि नारि सौ बचन उचरियो ॥

ततः च तां स्त्रियं वक्तुं आरब्धवान्।

ਜੋ ਉਪਜੈ ਜਿਯ ਭਲੀ ਤਿਹਾਰੈ ॥
जो उपजै जिय भली तिहारै ॥

भवतः मनसि यत् आगतं तत् सम्यक् अस्ति।

ਵਹੈ ਕਾਮ ਮੈ ਕਰੌ ਸਵਾਰੈ ॥੭॥
वहै काम मै करौ सवारै ॥७॥

अहं तदेव कार्यं सम्यक् करिष्यामि।7.

ਤ੍ਰਿਯ ਬਾਚ ॥
त्रिय बाच ॥

सा महिला अवदत्-

ਫਟਾ ਬਸਤ੍ਰ ਜਾ ਕਾ ਲਖਿ ਲੀਜੈ ॥
फटा बसत्र जा का लखि लीजै ॥

यदि कस्यचित् चीर्णं कवचं पश्यसि ।

ਬਸਤ੍ਰ ਨਵੀਨ ਤੁਰਤ ਤਿਹ ਦੀਜੈ ॥
बसत्र नवीन तुरत तिह दीजै ॥

तस्मै सद्यः नूतनं कवचं ददातु।

ਜਾ ਕੈ ਘਰਿ ਮਹਿ ਹੋਇ ਨ ਦਾਰਾ ॥
जा कै घरि महि होइ न दारा ॥

यस्य गृहे भार्या नास्ति, .

ਤਾ ਕਹ ਦੀਜੈ ਅਪਨੀ ਨਾਰਾ ॥੮॥
ता कह दीजै अपनी नारा ॥८॥

तस्मै स्वभार्यां ददातु।8.

ਰਾਮ ਦਾਸ ਤਬ ਤਾਹਿ ਨਿਹਾਰਿਯੋ ॥
राम दास तब ताहि निहारियो ॥

राम दासः तदा तं अवलोकितवान्।

ਧਨ ਬਿਹੀਨ ਬਿਨੁ ਨਾਰਿ ਬਿਚਾਰਿਯੋ ॥
धन बिहीन बिनु नारि बिचारियो ॥

(सः) धनहीनः, भार्याहीनः च आसीत् ।

ਧਨ ਹੂੰ ਦੀਯਾ ਨਾਰਿ ਹੂੰ ਦੀਨੀ ॥
धन हूं दीया नारि हूं दीनी ॥

(मथुरा) अपि तस्मै धनं दत्त्वा भार्यां ददौ।

ਭਲੀ ਬੁਰੀ ਜੜ ਕਛੂ ਨ ਚੀਨੀ ॥੯॥
भली बुरी जड़ कछू न चीनी ॥९॥

सः मूर्खः किमपि दुष्टं शुभं वा न चिन्तयति स्म। ९.

ਇਹ ਛਲ ਗਈ ਜਾਰ ਕੇ ਨਾਰਾ ॥
इह छल गई जार के नारा ॥

अनेन युक्त्या (सा) स्त्रिया सह गता।

ਬਸਤ੍ਰ ਦਰਬ ਲੈ ਸਾਥ ਅਪਾਰਾ ॥
बसत्र दरब लै साथ अपारा ॥

(तया) सह बहु कवचं धनं च गृहीतवान्।

ਇਹ ਆਪਨ ਅਤਿ ਸਾਧ ਪਛਾਨਾ ॥
इह आपन अति साध पछाना ॥

एषः (मथुरा इत्यर्थः) आत्मनः महान् साधुः इति मत्वा

ਭਲੀ ਬੁਰੀ ਕਾ ਭੇਵ ਨ ਜਾਨਾ ॥੧੦॥
भली बुरी का भेव न जाना ॥१०॥

न च शुभाशुभयोः भेदं अवगच्छति स्म। १०.

ਇਤਿ ਸ੍ਰੀ ਚਰਿਤ੍ਰ ਪਖ੍ਯਾਨੇ ਤ੍ਰਿਯਾ ਚਰਿਤ੍ਰੇ ਮੰਤ੍ਰੀ ਭੂਪ ਸੰਬਾਦੇ ਤੀਨ ਸੌ ਚਾਲੀਸ ਚਰਿਤ੍ਰ ਸਮਾਪਤਮ ਸਤੁ ਸੁਭਮ ਸਤੁ ॥੩੪੦॥੬੩੫੨॥ਅਫਜੂੰ॥
इति स्री चरित्र पख्याने त्रिया चरित्रे मंत्री भूप संबादे तीन सौ चालीस चरित्र समापतम सतु सुभम सतु ॥३४०॥६३५२॥अफजूं॥

अत्र श्रीचरितोपख्यानस्य त्रिचरित्रस्य मन्त्री भूप साम्बदस्य ३४०तमं चरित्रं समाप्तं सर्वं शुभम्।३४०।६३५२। गच्छति

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਸੁਕ੍ਰਿਤਾਵਤੀ ਨਗਰ ਇਕ ਸੁਨਾ ॥
सुक्रितावती नगर इक सुना ॥

सुकृतवती नाम पुरा श्रूयते स्म ।

ਸੁਕ੍ਰਿਤ ਸੈਨ ਰਾਜਾ ਬਹੁ ਗੁਨਾ ॥
सुक्रित सैन राजा बहु गुना ॥

(यस्य) सुकृत सेन नाम महासद्गुणी राजा।

ਸੁਭ ਲਛਨਿ ਦੇ ਨਾਰਿ ਬਿਰਾਜੈ ॥
सुभ लछनि दे नारि बिराजै ॥

तस्य (गृहे) सुभ लचनी पत्नी निवसति स्म।

ਚੰਦ੍ਰ ਸੂਰ ਕੀ ਲਖਿ ਦੁਤਿ ਲਾਜੈ ॥੧॥
चंद्र सूर की लखि दुति लाजै ॥१॥

तं दृष्ट्वा चन्द्रं ज्योतिः सूर्यस्य च (कान्तिः) लज्जितः। १.

ਸ੍ਰੀ ਅਪਛਰਾ ਦੇਇ ਸੁ ਬਾਲਾ ॥
स्री अपछरा देइ सु बाला ॥

(तस्य) अपचर देई नाम कन्या आसीत्,

ਮਾਨਹੁ ਸਕਲ ਰਾਗ ਕੀ ਮਾਲਾ ॥
मानहु सकल राग की माला ॥

सर्वरागाणां माला इव अस्ति।

ਕਹੀ ਨ ਜਾਤ ਤਵਨ ਕੀ ਸੋਭਾ ॥
कही न जात तवन की सोभा ॥

तस्य सौन्दर्यं वर्णयितुं न शक्यते।

ਇੰਦ੍ਰ ਚੰਦ੍ਰ ਜਸ ਰਵਿ ਲਖਿ ਲੋਭਾ ॥੨॥
इंद्र चंद्र जस रवि लखि लोभा ॥२॥

तस्य रूपं दृष्ट्वा इन्द्रश्चन्द्रसूर्यश्चापि लोभी बभूव | २.

ਤਹ ਇਕ ਆਇ ਗਯੋ ਸੌਦਾਗਰ ॥
तह इक आइ गयो सौदागर ॥

तत्र एकः वणिक् आगतः।

ਪੂਤ ਸਾਥ ਤਿਹ ਜਾਨੁ ਪ੍ਰਭਾਕਰ ॥
पूत साथ तिह जानु प्रभाकर ॥

तस्य सूर्यसदृशः पुत्रः आसीत् ।

ਰਾਜ ਸੁਤਾ ਤਿਹ ਊਪਰ ਅਟਕੀ ॥
राज सुता तिह ऊपर अटकी ॥

राज कुमारी तस्य प्रेम्णा पतितः

ਚਟਪਟ ਲਾਜ ਲੋਕ ਕੀ ਸਟਕੀ ॥੩॥
चटपट लाज लोक की सटकी ॥३॥

जननिवासं च क्षिप्तवान्। ३.