एवं तं हत्वा बलरामः ब्राह्मणैः नियुक्तं कार्यं सम्पन्नवान्।२४०१।
एवं शुक्देवः बलरामस्य शौर्यं राज्ञां सम्बद्धवान्
ब्राह्मणस्य मुखात् यस्य श्रुत्वा सुखं लब्धम्
चन्द्रसूर्यरात्रिदिनं तेन कृतं वा निर्मितं वा श्रोतुं (तस्य) मनसि आगतम्।
“सृष्टिः सूर्यचन्द्रा अहोरात्रं यस्य तस्य वचनं श्रोतव्यम् । हे महाब्राह्मण ! तस्य कथां कथयतु यस्य रहस्यं वेदैरपि न अवगतम्।2402।
“यम्, कार्तिकेयः शेषनागश्च अन्वेष्य श्रान्तौ, किन्तु तस्य अन्तं ज्ञातुं न शक्तवन्तौ
यो ब्रह्मणा वेदेषु प्रशंसितः |
“यम् शिवादिभिः अन्वेषमाणः आसीत्, परन्तु तस्य रहस्यं ज्ञातुं न शक्तवान्
हे शुक्देव ! तस्य भगवतः कथां मम कथयतु” इति २४०३ ।
इत्युक्ते राजा तदा शुक्देवः प्रत्युवाच ।
“तस्य दयालुस्य रहस्यं वदामि पीडितानां आश्रयः
“अधुना एतत् कथयामि यथा भगवता सुदामाख्यस्य ब्राह्मणस्य दुःखं दूरीकृतम्
हे राजन् ! इदानीं तत् कथयामि, सावधानतया शृणुत,”२४०४।
बचित्तरनाटके कृष्णावतार (दशम स्कन्धपुराण) “तीर्थस्थानेषु स्नानं कृत्वा राक्षसं हत्वा ब्रह्मा गृहम् आगतः” इति अध्यायस्य समाप्ति ।
अधुना सुदामस्य प्रकरणस्य वर्णनं आरभ्यते
स्वय्या
तत्र विवाहितः ब्राह्मणः महादुःखं गतः |
अतीव पीडितः सन् एकदा सः कृष्णः मित्रम् इति अवदत्
तस्य भार्या उवाच त्वं मित्रं गच्छ इति ब्राह्मणः शिरः मुण्डनं कृत्वा अङ्गीकृतवान् ।
सः दरिद्रः अल्पं तण्डुलं गृहीत्वा द्वारका/२४०५ प्रति प्रस्थितवान् ।
ब्राह्मणस्य भाषणम् : १.
स्वय्या
कृष्णसन्दिपन् च अहं च गुरुगृहे अध्ययनं कुर्वन्तौ परस्परं बहु स्नेहौ आस्ताम्।
अहं कृष्णः च out teacher Sandipan इत्यनेन सह एकत्र अध्ययनं कुर्वन्तौ आस्मः, यदा अहं कृष्णं स्मरामि, तदा सः अपि मां स्मरति स्यात्