ये शब्देन पतन्ति आकाशात् विद्युत् इव।।391।।
यदा नरंटकः पतितः तदा देवन्तकः अग्रे धावितवान्,
युद्धं च वीरतया स्वर्गं प्रति प्रस्थितवान्
इति दृष्ट्वा देवाः हर्षेण पूरिताः आसन्, डेमोसेनायां च पीडा आसीत्
सिद्धाः साधवः योगचिन्तनं त्यक्त्वा नृत्यं कर्तुं प्रवृत्ताः
तत्र राक्षससेनानाशः पुष्पवृष्टिर्देवाः ।
देवपुरस्य च स्त्रीपुरुषाः विजयं प्रशंसन्ति स्म।३९२।
रावणोऽपि श्रुत्वा पुत्रौ, अन्ये च बहवः योद्धा युद्धे मृतौ
शवः रणक्षेत्रे विकीर्णाः शयन्ते, गृध्राः मांसं विदारयन्तः क्रन्दन्ति
रक्तधाराः प्रवहन्ति युद्धक्षेत्रे,
काली च देवी घोरशूटान् उत्थापयति
भयङ्करं युद्धं जातं च योगिनयः रक्तपानाय समागताः।
पूरयित्वा च कटोराः प्रचण्डाः क्रन्दन्ति।३९३।
देवन्तक नारन्टकस्य किलिन् इति अध्यायस्य समाप्तिः .
अधुना प्रहस्तेन सह युद्धवर्णनं आरभ्यते :
संगीत छपाई स्तन्जा
असंख्यसेनया सह (रावणः पुत्रं प्रेषितवान्) 'प्रहस्त' युद्धाय।
ततः रावणः प्रहस्तेन सह असंख्यसैनिकाः युद्धं कर्तुं प्रेषितवान्, अश्वखुरस्य आघातेन च पृथिवी कम्पिता।
सः (रामचन्द्रस्य नायकः) 'नीलः' तं गृहीत्वा प्रहारेन भूमौ क्षिप्तवान्।
नीलः तेन सह संलग्नः भूमौ क्षिप्तवान् राक्षसबलेषु महती शोचः अभवत्।
रणक्षेत्रे क्षतानां व्रणात् रक्तं स्रवति ।
व्रणाः कृताः यस्मात् रक्तं स्रवति स्म, प्रवहति स्म च। योगिनीनां समागमाः पठितुं आरब्धाः काकानां च कूजनं श्रूयते स्म।३९४।
(यदा) प्रहस्तः स्वसैन्येन सह युद्धाय गतः।
बलैः सह अतीव वीरतया युद्धं कुर्वन् प्रहस्तः अग्रे गच्छति, तस्य गतिना पृथिवी जलं च भावम् अनुभवति स्म
घोरः शब्दः श्रूयते स्म घोरः ढोलस्य प्रतिध्वनिः
स्फुरन्ति शूलानि विसर्जितानि च शराः प्रज्वलिताः |
शूलानां क्रन्दनं कवचप्रहारैः स्फुलिङ्गाः उत्पन्नाः
एतादृशः ठोकनादः श्रूयते स्म स्फुलिङ्गाः उत्पन्नाः तादृशः ठोकनादः श्रूयते स्म यथा टिङ्करः पात्रं निर्माति।३९५।
कवचाः उत्पन्नाः, योद्धा एकस्वरेण परस्परं क्रन्दितुं प्रवृत्ताः
शस्त्राणि प्रहृतानि च उच्चैः उत्थाय ततः पतितानि च।
तारयुक्तानि वाद्ययन्त्राणि, गीतानि च एकस्मिन् धुने वाद्यन्ते इति भासते स्म
शङ्खध्वनिः समन्ततः गर्जति स्म |
पृथिवी कम्पितुं आरभते, युद्धं दृष्ट्वा देवाः मनसि स्तब्धाः भवन्ति।
तस्य हृदयं ताडयन् युद्धस्य घोरं दृष्ट्वा देवाः अपि विस्मिताः यक्षगन्धर्वादयः पुष्पवृष्टिं प्रारब्धाः।३९६।
पतन्तः अपि योद्धाः मुखात् हन्तु, हन्तु इति उद्घोषयितुं आरब्धवन्तः
गौजीकवचं धारयन्तः कृष्णमेघाः इव दृश्यन्ते स्म
बहवः बाणान् निक्षिपन्ति, (बहुः) गुरुगदां धारयन्ति।
गदाबाणवृष्टिः अभवत्, स्वर्गकन्याः प्रिययोद्धानां विवाहार्थं मन्त्रपाठं कर्तुं प्रवृत्ताः।
(बहु) सच-शिवं ध्यायन्ति। (एवं) योद्धा युद्धं कुर्वन्तः म्रियन्ते।
नायकाः शिवं स्मृत्वा युद्धं कुर्वन्तः मृताः पतन्ते च स्वर्गकन्याः विवाहं कर्तुं प्रस्थिताः।३९७।
भुजंग प्रयात स्तन्जा
अत्र रामजी विभीषणं (लङ्कायाः राजा भवितुं) उक्तवान्।
अस्मिन् पार्श्वे राम-रावणयोः संवादः भवति अपरतः च आकाशे रथ-आरुह्य देवाः एतत् दृश्यं पश्यन्ति।
(हे विभीषण! तेषां) एकैकं बहुविधं प्रवर्तयतु,
ये सर्वे योद्धवः रणक्षेत्रे युध्यन्ति, ते एकैकं नानाविधेन वर्णयितुं शक्यन्ते।३९८।
राममुद्दिश्य विभीषणस्य भाषणम् : १.
यस्य गोलाकारं धनुः शोभते, २.
गोलाकारधनुः यस्य शिरसि शुक्लवितानं जयपत्रवत् परिभ्रमति