श्री दसम् ग्रन्थः

पुटः - 241


ਝੰਝਾਗੜਦੀ ਝੜਕ ਦੈ ਝੜ ਸਮੈ ਝਲਮਲ ਝੁਕਿ ਬਿਜੁਲ ਝੜੀਅ ॥੩੯੧॥
झंझागड़दी झड़क दै झड़ समै झलमल झुकि बिजुल झड़ीअ ॥३९१॥

ये शब्देन पतन्ति आकाशात् विद्युत् इव।।391।।

ਨਾਗੜਦੀ ਨਾਰਾਤਕ ਗਿਰਤ ਦਾਗੜਦੀ ਦੇਵਾਤਕ ਧਾਯੋ ॥
नागड़दी नारातक गिरत दागड़दी देवातक धायो ॥

यदा नरंटकः पतितः तदा देवन्तकः अग्रे धावितवान्,

ਜਾਗੜਦੀ ਜੁਧ ਕਰਿ ਤੁਮਲ ਸਾਗੜਦੀ ਸੁਰਲੋਕ ਸਿਧਾਯੋ ॥
जागड़दी जुध करि तुमल सागड़दी सुरलोक सिधायो ॥

युद्धं च वीरतया स्वर्गं प्रति प्रस्थितवान्

ਦਾਗੜਦੀ ਦੇਵ ਰਹਸੰਤ ਆਗੜਦੀ ਆਸੁਰਣ ਰਣ ਸੋਗੰ ॥
दागड़दी देव रहसंत आगड़दी आसुरण रण सोगं ॥

इति दृष्ट्वा देवाः हर्षेण पूरिताः आसन्, डेमोसेनायां च पीडा आसीत्

ਸਾਗੜਦੀ ਸਿਧ ਸਰ ਸੰਤ ਨਾਗੜਦੀ ਨਾਚਤ ਤਜਿ ਜੋਗੰ ॥
सागड़दी सिध सर संत नागड़दी नाचत तजि जोगं ॥

सिद्धाः साधवः योगचिन्तनं त्यक्त्वा नृत्यं कर्तुं प्रवृत्ताः

ਖੰਖਾਗੜਦੀ ਖਯਾਹ ਭਏ ਪ੍ਰਾਪਤਿ ਖਲ ਪਾਗੜਦੀ ਪੁਹਪ ਡਾਰਤ ਅਮਰ ॥
खंखागड़दी खयाह भए प्रापति खल पागड़दी पुहप डारत अमर ॥

तत्र राक्षससेनानाशः पुष्पवृष्टिर्देवाः ।

ਜੰਜਾਗੜਦੀ ਸਕਲ ਜੈ ਜੈ ਜਪੈ ਸਾਗੜਦੀ ਸੁਰਪੁਰਹਿ ਨਾਰ ਨਰ ॥੩੯੨॥
जंजागड़दी सकल जै जै जपै सागड़दी सुरपुरहि नार नर ॥३९२॥

देवपुरस्य च स्त्रीपुरुषाः विजयं प्रशंसन्ति स्म।३९२।

ਰਾਗੜਦੀ ਰਾਵਣਹਿ ਸੁਨਯੋ ਸਾਗੜਦੀ ਦੋਊ ਸੁਤ ਰਣ ਜੁਝੇ ॥
रागड़दी रावणहि सुनयो सागड़दी दोऊ सुत रण जुझे ॥

रावणोऽपि श्रुत्वा पुत्रौ, अन्ये च बहवः योद्धा युद्धे मृतौ

ਬਾਗੜਦੀ ਬੀਰ ਬਹੁ ਗਿਰੇ ਆਗੜਦੀ ਆਹਵਹਿ ਅਰੁਝੇ ॥
बागड़दी बीर बहु गिरे आगड़दी आहवहि अरुझे ॥

शवः रणक्षेत्रे विकीर्णाः शयन्ते, गृध्राः मांसं विदारयन्तः क्रन्दन्ति

ਲਾਗੜਦੀ ਲੁਥ ਬਿਥੁਰੀ ਚਾਗੜਦੀ ਚਾਵੰਡ ਚਿੰਕਾਰੰ ॥
लागड़दी लुथ बिथुरी चागड़दी चावंड चिंकारं ॥

रक्तधाराः प्रवहन्ति युद्धक्षेत्रे,

ਨਾਗੜਦੀ ਨਦ ਭਏ ਗਦ ਕਾਗੜਦੀ ਕਾਲੀ ਕਿਲਕਾਰੰ ॥
नागड़दी नद भए गद कागड़दी काली किलकारं ॥

काली च देवी घोरशूटान् उत्थापयति

ਭੰਭਾਗੜਦੀ ਭਯੰਕਰ ਜੁਧ ਭਯੋ ਜਾਗੜਦੀ ਜੂਹ ਜੁਗਣ ਜੁਰੀਅ ॥
भंभागड़दी भयंकर जुध भयो जागड़दी जूह जुगण जुरीअ ॥

भयङ्करं युद्धं जातं च योगिनयः रक्तपानाय समागताः।

ਕੰਕਾਗੜਦੀ ਕਿਲਕਤ ਕੁਹਰ ਕਰ ਪਾਗੜਦੀ ਪਤ੍ਰ ਸ੍ਰੋਣਤ ਭਰੀਅ ॥੩੯੩॥
कंकागड़दी किलकत कुहर कर पागड़दी पत्र स्रोणत भरीअ ॥३९३॥

पूरयित्वा च कटोराः प्रचण्डाः क्रन्दन्ति।३९३।

ਇਤਿ ਦੇਵਾਤਕ ਨਰਾਤਕ ਬਧਹਿ ਧਿਆਇ ਸਮਾਪਤਮ ਸਤੁ ॥੯॥
इति देवातक नरातक बधहि धिआइ समापतम सतु ॥९॥

देवन्तक नारन्टकस्य किलिन् इति अध्यायस्य समाप्तिः .

ਅਥ ਪ੍ਰਹਸਤ ਜੁਧ ਕਥਨੰ ॥
अथ प्रहसत जुध कथनं ॥

अधुना प्रहस्तेन सह युद्धवर्णनं आरभ्यते :

ਸੰਗੀਤ ਛਪੈ ਛੰਦ ॥
संगीत छपै छंद ॥

संगीत छपाई स्तन्जा

ਪਾਗੜਦੀ ਪ੍ਰਹਸਤ ਪਠਿਯੋ ਦਾਗੜਦੀ ਦੈਕੈ ਦਲ ਅਨਗਨ ॥
पागड़दी प्रहसत पठियो दागड़दी दैकै दल अनगन ॥

असंख्यसेनया सह (रावणः पुत्रं प्रेषितवान्) 'प्रहस्त' युद्धाय।

ਕਾਗੜਦੀ ਕੰਪ ਭੂਅ ਉਠੀ ਬਾਗੜਦੀ ਬਾਜੀਯ ਖੁਰੀਅਨ ਤਨ ॥
कागड़दी कंप भूअ उठी बागड़दी बाजीय खुरीअन तन ॥

ततः रावणः प्रहस्तेन सह असंख्यसैनिकाः युद्धं कर्तुं प्रेषितवान्, अश्वखुरस्य आघातेन च पृथिवी कम्पिता।

ਨਾਗੜਦੀ ਨੀਲ ਤਿਹ ਝਿਣਯੋ ਭਾਗੜਦੀ ਗਹਿ ਭੂਮਿ ਪਛਾੜੀਅ ॥
नागड़दी नील तिह झिणयो भागड़दी गहि भूमि पछाड़ीअ ॥

सः (रामचन्द्रस्य नायकः) 'नीलः' तं गृहीत्वा प्रहारेन भूमौ क्षिप्तवान्।

ਸਾਗੜਦੀ ਸਮਰ ਹਹਕਾਰ ਦਾਗੜਦੀ ਦਾਨਵ ਦਲ ਭਾਰੀਅ ॥
सागड़दी समर हहकार दागड़दी दानव दल भारीअ ॥

नीलः तेन सह संलग्नः भूमौ क्षिप्तवान् राक्षसबलेषु महती शोचः अभवत्।

ਘੰਘਾਗੜਦੀ ਘਾਇ ਭਕਭਕ ਕਰਤ ਰਾਗੜਦੀ ਰੁਹਿਰ ਰਣ ਰੰਗ ਬਹਿ ॥
घंघागड़दी घाइ भकभक करत रागड़दी रुहिर रण रंग बहि ॥

रणक्षेत्रे क्षतानां व्रणात् रक्तं स्रवति ।

ਜੰਜਾਗੜਦੀ ਜੁਯਹ ਜੁਗਣ ਜਪੈ ਕਾਗੜਦੀ ਕਾਕ ਕਰ ਕਰਕਕਹ ॥੩੯੪॥
जंजागड़दी जुयह जुगण जपै कागड़दी काक कर करककह ॥३९४॥

व्रणाः कृताः यस्मात् रक्तं स्रवति स्म, प्रवहति स्म च। योगिनीनां समागमाः पठितुं आरब्धाः काकानां च कूजनं श्रूयते स्म।३९४।

ਫਾਗੜਦੀ ਪ੍ਰਹਸਤ ਜੁਝੰਤ ਲਾਗੜਦੀ ਲੈ ਚਲਯੋ ਅਪ ਦਲ ॥
फागड़दी प्रहसत जुझंत लागड़दी लै चलयो अप दल ॥

(यदा) प्रहस्तः स्वसैन्येन सह युद्धाय गतः।

ਭਾਗੜਦੀ ਭੂਮਿ ਭੜਹੜੀ ਕਾਗੜਦੀ ਕੰਪੀ ਦੋਈ ਜਲ ਥਲ ॥
भागड़दी भूमि भड़हड़ी कागड़दी कंपी दोई जल थल ॥

बलैः सह अतीव वीरतया युद्धं कुर्वन् प्रहस्तः अग्रे गच्छति, तस्य गतिना पृथिवी जलं च भावम् अनुभवति स्म

ਨਾਗੜਦੀ ਨਾਦ ਨਿਹ ਨਦ ਭਾਗੜਦੀ ਰਣ ਭੇਰਿ ਭਯੰਕਰ ॥
नागड़दी नाद निह नद भागड़दी रण भेरि भयंकर ॥

घोरः शब्दः श्रूयते स्म घोरः ढोलस्य प्रतिध्वनिः

ਸਾਗੜਦੀ ਸਾਗ ਝਲਹਲਤ ਚਾਗੜਦੀ ਚਮਕੰਤ ਚਲਤ ਸਰ ॥
सागड़दी साग झलहलत चागड़दी चमकंत चलत सर ॥

स्फुरन्ति शूलानि विसर्जितानि च शराः प्रज्वलिताः |

ਖੰਖਾਗੜਦੀ ਖੇਤਿ ਖੜਗ ਖਿਮਕਤ ਖਹਤ ਚਾਗੜਦੀ ਚਟਕ ਚਿਨਗੈਂ ਕਢੈ ॥
खंखागड़दी खेति खड़ग खिमकत खहत चागड़दी चटक चिनगैं कढै ॥

शूलानां क्रन्दनं कवचप्रहारैः स्फुलिङ्गाः उत्पन्नाः

ਠੰਠਾਗੜਦੀ ਠਾਟ ਠਟ ਕਰ ਮਨੋ ਠਾਗੜਦੀ ਠਣਕ ਠਠਿਅਰ ਗਢੈ ॥੩੯੫॥
ठंठागड़दी ठाट ठट कर मनो ठागड़दी ठणक ठठिअर गढै ॥३९५॥

एतादृशः ठोकनादः श्रूयते स्म स्फुलिङ्गाः उत्पन्नाः तादृशः ठोकनादः श्रूयते स्म यथा टिङ्करः पात्रं निर्माति।३९५।

ਢਾਗੜਦੀ ਢਾਲ ਉਛਲਹਿ ਬਾਗੜਦੀ ਰਣ ਬੀਰ ਬਬਕਹਿ ॥
ढागड़दी ढाल उछलहि बागड़दी रण बीर बबकहि ॥

कवचाः उत्पन्नाः, योद्धा एकस्वरेण परस्परं क्रन्दितुं प्रवृत्ताः

ਆਗੜਦੀ ਇਕ ਲੈ ਚਲੈਂ ਇਕ ਕਹੁ ਇਕ ਉਚਕਹਿ ॥
आगड़दी इक लै चलैं इक कहु इक उचकहि ॥

शस्त्राणि प्रहृतानि च उच्चैः उत्थाय ततः पतितानि च।

ਤਾਗੜਦੀ ਤਾਲ ਤੰਬੂਰੰ ਬਾਗੜਦੀ ਰਣ ਬੀਨ ਸੁ ਬਜੈ ॥
तागड़दी ताल तंबूरं बागड़दी रण बीन सु बजै ॥

तारयुक्तानि वाद्ययन्त्राणि, गीतानि च एकस्मिन् धुने वाद्यन्ते इति भासते स्म

ਸਾਗੜਦੀ ਸੰਖ ਕੇ ਸਬਦ ਗਾਗੜਦੀ ਗੈਵਰ ਗਲ ਗਜੈ ॥
सागड़दी संख के सबद गागड़दी गैवर गल गजै ॥

शङ्खध्वनिः समन्ततः गर्जति स्म |

ਧੰਧਾਗੜਦੀ ਧਰਣਿ ਧੜ ਧੁਕਿ ਪਰਤ ਚਾਗੜਦੀ ਚਕਤ ਚਿਤ ਮਹਿ ਅਮਰ ॥
धंधागड़दी धरणि धड़ धुकि परत चागड़दी चकत चित महि अमर ॥

पृथिवी कम्पितुं आरभते, युद्धं दृष्ट्वा देवाः मनसि स्तब्धाः भवन्ति।

ਪੰਪਾਗੜਦੀ ਪੁਹਪ ਬਰਖਾ ਕਰਤ ਜਾਗੜਦੀ ਜਛ ਗੰਧ੍ਰਬ ਬਰ ॥੩੯੬॥
पंपागड़दी पुहप बरखा करत जागड़दी जछ गंध्रब बर ॥३९६॥

तस्य हृदयं ताडयन् युद्धस्य घोरं दृष्ट्वा देवाः अपि विस्मिताः यक्षगन्धर्वादयः पुष्पवृष्टिं प्रारब्धाः।३९६।

ਝਾਗੜਦੀ ਝੁਝ ਭਟ ਗਿਰੈਂ ਮਾਗੜਦੀ ਮੁਖ ਮਾਰ ਉਚਾਰੈ ॥
झागड़दी झुझ भट गिरैं मागड़दी मुख मार उचारै ॥

पतन्तः अपि योद्धाः मुखात् हन्तु, हन्तु इति उद्घोषयितुं आरब्धवन्तः

ਸਾਗੜਦੀ ਸੰਜ ਪੰਜਰੇ ਘਾਗੜਦੀ ਘਣੀਅਰ ਜਣੁ ਕਾਰੈ ॥
सागड़दी संज पंजरे घागड़दी घणीअर जणु कारै ॥

गौजीकवचं धारयन्तः कृष्णमेघाः इव दृश्यन्ते स्म

ਤਾਗੜਦੀ ਤੀਰ ਬਰਖੰਤ ਗਾਗੜਦੀ ਗਹਿ ਗਦਾ ਗਰਿਸਟੰ ॥
तागड़दी तीर बरखंत गागड़दी गहि गदा गरिसटं ॥

बहवः बाणान् निक्षिपन्ति, (बहुः) गुरुगदां धारयन्ति।

ਮਾਗੜਦੀ ਮੰਤ੍ਰ ਮੁਖ ਜਪੈ ਆਗੜਦੀ ਅਛਰ ਬਰ ਇਸਟੰ ॥
मागड़दी मंत्र मुख जपै आगड़दी अछर बर इसटं ॥

गदाबाणवृष्टिः अभवत्, स्वर्गकन्याः प्रिययोद्धानां विवाहार्थं मन्त्रपाठं कर्तुं प्रवृत्ताः।

ਸੰਸਾਗੜਦੀ ਸਦਾ ਸਿਵ ਸਿਮਰ ਕਰ ਜਾਗੜਦੀ ਜੂਝ ਜੋਧਾ ਮਰਤ ॥
संसागड़दी सदा सिव सिमर कर जागड़दी जूझ जोधा मरत ॥

(बहु) सच-शिवं ध्यायन्ति। (एवं) योद्धा युद्धं कुर्वन्तः म्रियन्ते।

ਸੰਸਾਗੜਦੀ ਸੁਭਟ ਸਨਮੁਖ ਗਿਰਤ ਆਗੜਦੀ ਅਪਛਰਨ ਕਹ ਬਰਤ ॥੩੯੭॥
संसागड़दी सुभट सनमुख गिरत आगड़दी अपछरन कह बरत ॥३९७॥

नायकाः शिवं स्मृत्वा युद्धं कुर्वन्तः मृताः पतन्ते च स्वर्गकन्याः विवाहं कर्तुं प्रस्थिताः।३९७।

ਭੁਜੰਗ ਪ੍ਰਯਾਤ ਛੰਦ ॥
भुजंग प्रयात छंद ॥

भुजंग प्रयात स्तन्जा

ਇਤੈ ਉਚਰੇ ਰਾਮ ਲੰਕੇਸ ਬੈਣੰ ॥
इतै उचरे राम लंकेस बैणं ॥

अत्र रामजी विभीषणं (लङ्कायाः राजा भवितुं) उक्तवान्।

ਉਤੈ ਦੇਵ ਦੇਖੈ ਚੜੈ ਰਥ ਗੈਣੰ ॥
उतै देव देखै चड़ै रथ गैणं ॥

अस्मिन् पार्श्वे राम-रावणयोः संवादः भवति अपरतः च आकाशे रथ-आरुह्य देवाः एतत् दृश्यं पश्यन्ति।

ਕਹੋ ਏਕ ਏਕੰ ਅਨੇਕੰ ਪ੍ਰਕਾਰੰ ॥
कहो एक एकं अनेकं प्रकारं ॥

(हे विभीषण! तेषां) एकैकं बहुविधं प्रवर्तयतु,

ਮਿਲੇ ਜੁਧ ਜੇਤੇ ਸਮੰਤੰ ਲੁਝਾਰੰ ॥੩੯੮॥
मिले जुध जेते समंतं लुझारं ॥३९८॥

ये सर्वे योद्धवः रणक्षेत्रे युध्यन्ति, ते एकैकं नानाविधेन वर्णयितुं शक्यन्ते।३९८।

ਬਭੀਛਣ ਬਾਚ ਰਾਮ ਸੋ ॥
बभीछण बाच राम सो ॥

राममुद्दिश्य विभीषणस्य भाषणम् : १.

ਧੁੰਨੰ ਮੰਡਲਾਕਾਰ ਜਾ ਕੋ ਬਿਰਾਜੈ ॥
धुंनं मंडलाकार जा को बिराजै ॥

यस्य गोलाकारं धनुः शोभते, २.

ਸਿਰੰ ਜੈਤ ਪਤ੍ਰੰ ਸਿਤੰ ਛਤ੍ਰ ਛਾਜੈ ॥
सिरं जैत पत्रं सितं छत्र छाजै ॥

गोलाकारधनुः यस्य शिरसि शुक्लवितानं जयपत्रवत् परिभ्रमति