श्री दसम् ग्रन्थः

पुटः - 364


ਹਰਿ ਪਾਇਨ ਪੈ ਇਹ ਭਾਤਿ ਕਹਿਯੋ ਹਰਿ ਜੂ ਉਹ ਕੇ ਢਿਗ ਹਉ ਚਲਿ ਜੈਹੋ ॥
हरि पाइन पै इह भाति कहियो हरि जू उह के ढिग हउ चलि जैहो ॥

कृष्णचरणे पतित्वा (सः) एवं उक्तवान् श्रीकृष्ण! अहं केवलं तस्य समीपं गच्छामि।

ਜਾ ਹੀ ਉਪਾਵ ਤੇ ਆਇ ਹੈ ਸੁੰਦਰਿ ਤਾਹੀ ਉਪਾਇ ਮਨਾਇ ਲਿਯੈ ਹੋ ॥
जा ही उपाव ते आइ है सुंदरि ताही उपाइ मनाइ लियै हो ॥

श्रीकृष्णसमीपे स्थिता मेनप्रभा अवदत्- अहं तां स्वयमेव गमिष्यामि येन केनापि साधनेन सा आगच्छति, अहं तां अनुनयम् आनयिष्यामि इति

ਪਾਇਨ ਪੈ ਬਿਨਤੀਅਨ ਕੈ ਰਿਝਵਾਇ ਕੈ ਸੁੰਦਰਿ ਗ੍ਵਾਰਿ ਮਨੈਹੋ ॥
पाइन पै बिनतीअन कै रिझवाइ कै सुंदरि ग्वारि मनैहो ॥

तस्याः पादयोः पतित्वा वा याचना वा प्रीतिं वा कृत्वा तस्याः मनोहरगोपीयाः अनुमोदनं प्राप्स्यामि

ਆਜ ਹੀ ਤੋ ਢਿਗ ਆਨਿ ਮਿਲੈਹੋ ਜੂ ਲ੍ਯਾਏ ਬਿਨਾ ਤੁਮਰੀ ਨ ਕਹੈ ਹੋ ॥੬੯੫॥
आज ही तो ढिग आनि मिलैहो जू ल्याए बिना तुमरी न कहै हो ॥६९५॥

अद्यापि तां त्वां आनयिष्यामि अन्यथा तव न उच्यते ॥६९५॥

ਹਰਿ ਪਾਇਨ ਪੈ ਤਿਹ ਠਉਰ ਚਲੀ ਕਬਿ ਸ੍ਯਾਮ ਕਹੈ ਫੁਨਿ ਮੈਨਪ੍ਰਭਾ ॥
हरि पाइन पै तिह ठउर चली कबि स्याम कहै फुनि मैनप्रभा ॥

कृष्णस्य समीपतः उत्थाय मैनप्रभा प्रारभत |

ਜਿਹ ਕੇ ਨਹੀ ਤੁਲਿ ਮੰਦੋਦਰਿ ਹੈ ਜਿਹ ਤੁਲ ਤ੍ਰੀਯਾ ਨਹੀ ਇੰਦ੍ਰ ਸਭਾ ॥
जिह के नही तुलि मंदोदरि है जिह तुल त्रीया नही इंद्र सभा ॥

मन्दोदरी न तां सौन्दर्येन समं करोति न च कस्यापि इन्द्रस्य दरबारस्य कन्याः, तस्याः पुरतः किमपि आकर्षणं धारयति

ਜਿਹ ਕੋ ਮੁਖ ਸੁੰਦਰ ਰਾਜਤ ਹੈ ਇਹ ਭਾਤਿ ਲਸੈ ਤ੍ਰੀਯਾ ਵਾ ਕੀ ਅਭਾ ॥
जिह को मुख सुंदर राजत है इह भाति लसै त्रीया वा की अभा ॥

यस्य मुखं सौन्दर्यविभूषितं तस्याः सौन्दर्यं च एवं विराजते।

ਮਨੋ ਚੰਦ ਕੁਰੰਗਨ ਕੇਹਰ ਕੀਰ ਪ੍ਰਭਾ ਕੋ ਸਭੋ ਧਨ ਯਾਹਿ ਲਭਾ ॥੬੯੬॥
मनो चंद कुरंगन केहर कीर प्रभा को सभो धन याहि लभा ॥६९६॥

अस्याः स्त्रियाः मनोहरमुखस्य महिमा इव दृश्यते यत् चन्द्रमृगसिंहशुकैः तस्याः सौन्दर्यधनं ऋणं कृतम्।६९६।

ਪ੍ਰਤਿਉਤਰ ਬਾਚ ॥
प्रतिउतर बाच ॥

उत्तरे भाषणम् : १.

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਚਲਿ ਚੰਦਮੁਖੀ ਹਰਿ ਕੇ ਢਿਗ ਤੇ ਬ੍ਰਿਖਭਾਨ ਸੁਤਾ ਪਹਿ ਪੈ ਚਲਿ ਆਈ ॥
चलि चंदमुखी हरि के ढिग ते ब्रिखभान सुता पहि पै चलि आई ॥

सा चन्द्रवदना गोपी कृष्णं त्यक्त्वा राधासमीपं गतः |

ਆਇ ਕੈ ਐਸੇ ਕਹਿਯੋ ਤਿਹ ਸੋ ਬਲ ਬੇਗ ਚਲੋ ਨੰਦ ਲਾਲ ਬੁਲਾਈ ॥
आइ कै ऐसे कहियो तिह सो बल बेग चलो नंद लाल बुलाई ॥

सा आगत्य अवदत्, शीघ्रं गच्छ, पुत्रः नन्दः त्वां आहूतवान्।

ਮੈ ਨ ਚਲੋ ਹਰਿ ਪਾਸ ਹਹਾ ਚਲੁ ਐਸੇ ਕਹਿਯੋ ਨ ਕਰੋ ਦੁਚਿਤਾਈ ॥
मै न चलो हरि पास हहा चलु ऐसे कहियो न करो दुचिताई ॥

(राधा प्रत्युवाच) अहं कृष्णं न गमिष्यामि। (तदा मनुष्यः प्रभां वक्तुं प्रवृत्तः) हि नि! तत् मा वदतु

ਕਾਹੇ ਕੋ ਬੈਠ ਰਹੀ ਇਹ ਠਉਰ ਮੈ ਮੋਹਨ ਕੋ ਮਨੋ ਚਿਤੁ ਚੁਰਾਈ ॥੬੯੭॥
काहे को बैठ रही इह ठउर मै मोहन को मनो चितु चुराई ॥६९७॥

किमर्थं कृष्णं न गमिष्यामि इति उक्तवान् । एतत् द्वन्द्वं त्यजतु। किमर्थमस्मिन् स्थाने उपविष्टः रमणीयकृष्णहृदयं हरणे ६९७।

ਜਾਹਿ ਘੋਰ ਘਟਾ ਘਟ ਆਏ ਘਨੇ ਚਹੂੰ ਓਰਨ ਮੈ ਜਹ ਮੋਰ ਪੁਕਾਰੈ ॥
जाहि घोर घटा घट आए घने चहूं ओरन मै जह मोर पुकारै ॥

यत्र अतिघनानि अवसादानि आगच्छन्ति पतन्ति च यत्र चतुःपार्श्वयोः मयूराः आह्वयन्ति।

ਨਾਚਤ ਹੈ ਜਹ ਗ੍ਵਾਰਨੀਯਾ ਤਿਹ ਪੇਖਿ ਘਨੇ ਬਿਰਹੀ ਤਨ ਵਾਰੈ ॥
नाचत है जह ग्वारनीया तिह पेखि घने बिरही तन वारै ॥

गर्जन् मेघानां प्रसृते चतुष्टयतः मयूराः उद्घोषयन्ति, गोपीः नृत्यन्ति, प्रेमरोगिणः जनाः यज्ञरूपेण अर्पयन्ति,

ਤਉਨ ਸਮੈ ਜਦੁਰਾਇ ਸੁਨੋ ਮੁਰਲੀ ਕੇ ਬਜਾਇ ਕੈ ਤੋਹਿ ਚਿਤਾਰੈ ॥
तउन समै जदुराइ सुनो मुरली के बजाइ कै तोहि चितारै ॥

तस्मिन् समये हे मित्र ! शृणु कृष्ण वेणुवाद्य त्वां स्मरति |

ਤਾਹੀ ਤੇ ਬੇਗ ਚਲੋ ਸਜਨੀ ਤਿਹ ਕਉਤਕ ਕੋ ਹਮ ਜਾਇ ਨਿਹਾਰੈ ॥੬੯੮॥
ताही ते बेग चलो सजनी तिह कउतक को हम जाइ निहारै ॥६९८॥

हे मित्र ! शीघ्रं गच्छन्तु यथा तत्र गत्वा वयं अद्भुतं क्रीडां द्रष्टुं शक्नुमः।698.

ਤਾ ਤੇ ਨ ਮਾਨ ਕਰੋ ਸਜਨੀ ਹਰਿ ਪਾਸ ਚਲੋ ਨਾਹਿ ਸੰਕ ਬਿਚਾਰੋ ॥
ता ते न मान करो सजनी हरि पास चलो नाहि संक बिचारो ॥

अतः हे मित्र ! अभिमानं त्यक्त्वा संशयं त्यक्त्वा कृष्णं गच्छ |

ਬਾਤ ਧਰੋ ਰਸ ਹੂੰ ਕੀ ਮਨੈ ਅਪਨੈ ਮਨ ਮੈ ਨ ਕਛੂ ਹਠ ਧਾਰੋ ॥
बात धरो रस हूं की मनै अपनै मन मै न कछू हठ धारो ॥

मनः रागेण पूरय, न तु निष्ठायां प्रवृत्तः

ਕਉਤਕ ਕਾਨ੍ਰਹ੍ਰਹ ਕੋ ਦੇਖਨ ਕੋ ਤਿਹ ਕੋ ਜਸ ਪੈ ਕਬਿ ਸ੍ਯਾਮ ਉਚਾਰੋ ॥
कउतक कान्रह्रह को देखन को तिह को जस पै कबि स्याम उचारो ॥

कविः श्यामः कथयति यत् कृष्णस्य कामक्रीडां बहिः न दृष्ट्वा त्वं किमर्थम् अत्र उपविष्टः असि?

ਕਾਹੇ ਕਉ ਬੈਠ ਰਹੀ ਹਠ ਕੈ ਕਹਿਯੋ ਦੇਖਨ ਕਉ ਉਮਗਿਯੋ ਮਨ ਸਾਰੋ ॥੬੯੯॥
काहे कउ बैठ रही हठ कै कहियो देखन कउ उमगियो मन सारो ॥६९९॥

तस्य कामक्रीडां द्रष्टुं मम मनः उत्सुकः अस्ति।६९९।

ਹਰਿ ਪਾਸ ਨ ਮੈ ਚਲਹੋ ਸਜਨੀ ਪਿਖਬੇ ਕਹੁ ਕਉਤੁਕ ਜੀਯ ਨ ਮੇਰੋ ॥
हरि पास न मै चलहो सजनी पिखबे कहु कउतुक जीय न मेरो ॥

राधा उवाच हे सखे ! कृष्णं न गमिष्यामि तस्य कामक्रीडां द्रष्टुं न मम इच्छा अस्ति

ਸ੍ਯਾਮ ਰਚੇ ਸੰਗ ਅਉਰ ਤ੍ਰੀਯਾ ਤਜ ਕੈ ਹਮ ਸੋ ਫੁਨਿ ਨੇਹ ਘਨੇਰੋ ॥
स्याम रचे संग अउर त्रीया तज कै हम सो फुनि नेह घनेरो ॥

कृष्णः मयि प्रेम्णः त्यक्त्वा परस्त्रीप्रेममग्नः |

ਚੰਦ੍ਰਭਗਾ ਹੂੰ ਕੇ ਸੰਗਿ ਕਹਿਯੋ ਨਹਿ ਨਾਰੀ ਕਹਾ ਮੁਹਿ ਨੈਨਨ ਹੇਰੋ ॥
चंद्रभगा हूं के संगि कहियो नहि नारी कहा मुहि नैनन हेरो ॥

चन्दर्भगप्रेममग्नः चक्षुषा मां अपि न पश्यति

ਤਾ ਤੇ ਨ ਪਾਸ ਚਲੋ ਹਰਿ ਹਉ ਉਠਿ ਜਾਹਿ ਜੋਊ ਉਮਗਿਯੋ ਮਨ ਤੇਰੋ ॥੭੦੦॥
ता ते न पास चलो हरि हउ उठि जाहि जोऊ उमगियो मन तेरो ॥७००॥

अतः तव मनसः उत्थानेऽपि कृष्णं न गमिष्यामि ७००।

ਦੂਤੀ ਬਾਚ ॥
दूती बाच ॥

दूतस्य वाक् : १.

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਮੈ ਕਹਾ ਦੇਖਨ ਜਾਉ ਤ੍ਰੀਯਾ ਤੁਹਿ ਲ੍ਯਾਵਨ ਕੋ ਜਦੁਰਾਇ ਪਠਾਈ ॥
मै कहा देखन जाउ त्रीया तुहि ल्यावन को जदुराइ पठाई ॥

किमर्थं मया स्त्रियः द्रष्टुं गन्तव्यम् ? कृष्णेन त्वां आनेतुं प्रेषितः

ਤਾਹੀ ਤੇ ਹਉ ਸਭ ਗ੍ਵਾਰਨਿ ਤੇ ਉਠ ਕੈ ਤਬ ਹੀ ਤੁਮਰੇ ਪਹਿ ਆਈ ॥
ताही ते हउ सभ ग्वारनि ते उठ कै तब ही तुमरे पहि आई ॥

अतः अहं सर्वगोपीभ्यः दूरं कृत्वा त्वां समीपम् आगतः

ਤੂ ਅਭਿਮਾਨ ਕੈ ਬੈਠ ਰਹੀ ਨਹੀ ਮਾਨਤ ਹੈ ਕਛੂ ਸੀਖ ਪਰਾਈ ॥
तू अभिमान कै बैठ रही नही मानत है कछू सीख पराई ॥

व्यर्थेऽत्र उपविष्टोऽसि, कस्यचित् उपदेशं न शृणु

ਬੇਗ ਚਲੋ ਤੁਹਿ ਸੰਗ ਕਹੋ ਤੁਮਰੇ ਮਗੁ ਹੇਰਤ ਠਾਢਿ ਕਨ੍ਰਹਾਈ ॥੭੦੧॥
बेग चलो तुहि संग कहो तुमरे मगु हेरत ठाढि कन्रहाई ॥७०१॥

शीघ्रं गच्छ, यतः कृष्णः भवन्तं प्रतीक्षते।701.

ਰਾਧੇ ਬਾਚ ॥
राधे बाच ॥

राधिकायाः भाषणम् : १.

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਹਰਿ ਪਾਸ ਨ ਮੈ ਚਲਹੋ ਰੀ ਸਖੀ ਤੁ ਕਹਾ ਭਯੋ ਜੁ ਤੁਹਿ ਬਾਤ ਬਨਾਈ ॥
हरि पास न मै चलहो री सखी तु कहा भयो जु तुहि बात बनाई ॥

हे मित्र ! कृष्णं न गमिष्यामि कस्मात् वृथा वदसि |

ਸ੍ਯਾਮ ਨ ਮੋਰੇ ਤੂ ਪਾਸ ਪਠੀ ਇਹ ਬਾਤਨ ਤੇ ਕਪਟੀ ਲਖਿ ਪਾਈ ॥
स्याम न मोरे तू पास पठी इह बातन ते कपटी लखि पाई ॥

कृष्णेन त्वां मम समीपं न प्रेषितम्, यतः तव वार्तालापे वञ्चनातत्त्वं अनुभवामि

ਭੀ ਕਪਟੀ ਤੁ ਕਹਾ ਭਯੋ ਗ੍ਵਾਰਨਿ ਤੂ ਨ ਲਖੈ ਕਛੁ ਪੀਰ ਪਰਾਈ ॥
भी कपटी तु कहा भयो ग्वारनि तू न लखै कछु पीर पराई ॥

हे गोपि, त्वं वञ्चकः भूत्वा अन्यस्य पीडां न अनुभवसि इति वदन् राधा प्रणम्य शिरसा उपविष्टा

ਯੌ ਕਹਿ ਕੈ ਸਿਰ ਨ੍ਯਾਇ ਰਹੀ ਕਹਿ ਐਸੋ ਨ ਮਾਨ ਪਿਖਿਯੋ ਕਹੂੰ ਮਾਈ ॥੭੦੨॥
यौ कहि कै सिर न्याइ रही कहि ऐसो न मान पिखियो कहूं माई ॥७०२॥

कविः वदति, अन्यत्र एतादृशः अहङ्कारः मया न दृष्टः।702.

ਦੂਤੀ ਬਾਚ ॥
दूती बाच ॥

दूतस्य वाक् : १.

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਫਿਰਿ ਐਸੇ ਕਹਿਯੋ ਚਲੀਯੇ ਰੀ ਹਹਾ ਬਲ ਮੈ ਹਰਿ ਕੇ ਪਹਿ ਯੋ ਕਹਿ ਆਈ ॥
फिरि ऐसे कहियो चलीये री हहा बल मै हरि के पहि यो कहि आई ॥

अथ सा एवं अवदत्, हे सखे! त्वं मया सह गच्छसि, अहं कृष्णाय प्रतिज्ञां कृत्वा आगतः

ਹੋਹੁ ਨ ਆਤੁਰ ਸ੍ਰੀ ਬ੍ਰਿਜਨਾਥ ਹਉ ਲ੍ਯਾਵਤ ਹੋ ਉਹਿ ਜਾਇ ਮਨਾਈ ॥
होहु न आतुर स्री ब्रिजनाथ हउ ल्यावत हो उहि जाइ मनाई ॥

आगत्य मया कृष्णं ब्रजेश्वर! मा व्याकुलतां अनुभवामि, अहम् अधुना गत्वा राधां अनुनयिष्यामि, मया सह आनयिष्यामि च,

ਇਤ ਤੂ ਕਰਿ ਮਾਨ ਰਹੀ ਸਜਨੀ ਹਰਿ ਪੈ ਤੁ ਚਲੋ ਤਜਿ ਕੈ ਦੁਚਿਤਾਈ ॥
इत तू करि मान रही सजनी हरि पै तु चलो तजि कै दुचिताई ॥

अत्र तु त्वं अभिमानेन उपविष्टः सखे ! त्वं कृष्णं गच्छसि द्वन्द्वं त्यक्त्वा,

ਤੋ ਬਿਨੁ ਮੋ ਪੈ ਨ ਜਾਤ ਗਯੋ ਕਹਿਯੋ ਜਾਨਤ ਹੈ ਕਛੁ ਬਾਤ ਪਰਾਈ ॥੭੦੩॥
तो बिनु मो पै न जात गयो कहियो जानत है कछु बात पराई ॥७०३॥

अहं त्वां विना गन्तुं न शक्ष्यामि, अन्यस्य वचनं किञ्चित् चिन्तयतु।703.

ਰਾਧੇ ਬਾਚ ॥
राधे बाच ॥

राधिकायाः भाषणम् : १.

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਉਠ ਆਈ ਹੁਤੀ ਤੁ ਕਹਾ ਭਯੋ ਗ੍ਵਾਰਨਿ ਆਈ ਨ ਪੂਛਿ ਕਹਿਯੋ ਕਛੁ ਸੋਰੀ ॥
उठ आई हुती तु कहा भयो ग्वारनि आई न पूछि कहियो कछु सोरी ॥

हे गोपि ! किमर्थं त्वं अविचार्य आगतः? भवता कस्यचित् जादूगरस्य परामर्शं कृत्वा आगन्तुं युक्तम् आसीत्

ਜਾਹਿ ਕਹਿਯੋ ਫਿਰਿ ਕੈ ਹਰਿ ਪੈ ਇਹ ਤੇ ਕਛੁ ਲਾਜ ਨ ਲਾਗਤ ਤੋਰੀ ॥
जाहि कहियो फिरि कै हरि पै इह ते कछु लाज न लागत तोरी ॥

त्वं गत्वा कृष्णं वदसि यत् राधा तस्य लज्जां न अनुभवति