कृष्णचरणे पतित्वा (सः) एवं उक्तवान् श्रीकृष्ण! अहं केवलं तस्य समीपं गच्छामि।
श्रीकृष्णसमीपे स्थिता मेनप्रभा अवदत्- अहं तां स्वयमेव गमिष्यामि येन केनापि साधनेन सा आगच्छति, अहं तां अनुनयम् आनयिष्यामि इति
तस्याः पादयोः पतित्वा वा याचना वा प्रीतिं वा कृत्वा तस्याः मनोहरगोपीयाः अनुमोदनं प्राप्स्यामि
अद्यापि तां त्वां आनयिष्यामि अन्यथा तव न उच्यते ॥६९५॥
कृष्णस्य समीपतः उत्थाय मैनप्रभा प्रारभत |
मन्दोदरी न तां सौन्दर्येन समं करोति न च कस्यापि इन्द्रस्य दरबारस्य कन्याः, तस्याः पुरतः किमपि आकर्षणं धारयति
यस्य मुखं सौन्दर्यविभूषितं तस्याः सौन्दर्यं च एवं विराजते।
अस्याः स्त्रियाः मनोहरमुखस्य महिमा इव दृश्यते यत् चन्द्रमृगसिंहशुकैः तस्याः सौन्दर्यधनं ऋणं कृतम्।६९६।
उत्तरे भाषणम् : १.
स्वय्या
सा चन्द्रवदना गोपी कृष्णं त्यक्त्वा राधासमीपं गतः |
सा आगत्य अवदत्, शीघ्रं गच्छ, पुत्रः नन्दः त्वां आहूतवान्।
(राधा प्रत्युवाच) अहं कृष्णं न गमिष्यामि। (तदा मनुष्यः प्रभां वक्तुं प्रवृत्तः) हि नि! तत् मा वदतु
किमर्थं कृष्णं न गमिष्यामि इति उक्तवान् । एतत् द्वन्द्वं त्यजतु। किमर्थमस्मिन् स्थाने उपविष्टः रमणीयकृष्णहृदयं हरणे ६९७।
यत्र अतिघनानि अवसादानि आगच्छन्ति पतन्ति च यत्र चतुःपार्श्वयोः मयूराः आह्वयन्ति।
गर्जन् मेघानां प्रसृते चतुष्टयतः मयूराः उद्घोषयन्ति, गोपीः नृत्यन्ति, प्रेमरोगिणः जनाः यज्ञरूपेण अर्पयन्ति,
तस्मिन् समये हे मित्र ! शृणु कृष्ण वेणुवाद्य त्वां स्मरति |
हे मित्र ! शीघ्रं गच्छन्तु यथा तत्र गत्वा वयं अद्भुतं क्रीडां द्रष्टुं शक्नुमः।698.
अतः हे मित्र ! अभिमानं त्यक्त्वा संशयं त्यक्त्वा कृष्णं गच्छ |
मनः रागेण पूरय, न तु निष्ठायां प्रवृत्तः
कविः श्यामः कथयति यत् कृष्णस्य कामक्रीडां बहिः न दृष्ट्वा त्वं किमर्थम् अत्र उपविष्टः असि?
तस्य कामक्रीडां द्रष्टुं मम मनः उत्सुकः अस्ति।६९९।
राधा उवाच हे सखे ! कृष्णं न गमिष्यामि तस्य कामक्रीडां द्रष्टुं न मम इच्छा अस्ति
कृष्णः मयि प्रेम्णः त्यक्त्वा परस्त्रीप्रेममग्नः |
चन्दर्भगप्रेममग्नः चक्षुषा मां अपि न पश्यति
अतः तव मनसः उत्थानेऽपि कृष्णं न गमिष्यामि ७००।
दूतस्य वाक् : १.
स्वय्या
किमर्थं मया स्त्रियः द्रष्टुं गन्तव्यम् ? कृष्णेन त्वां आनेतुं प्रेषितः
अतः अहं सर्वगोपीभ्यः दूरं कृत्वा त्वां समीपम् आगतः
व्यर्थेऽत्र उपविष्टोऽसि, कस्यचित् उपदेशं न शृणु
शीघ्रं गच्छ, यतः कृष्णः भवन्तं प्रतीक्षते।701.
राधिकायाः भाषणम् : १.
स्वय्या
हे मित्र ! कृष्णं न गमिष्यामि कस्मात् वृथा वदसि |
कृष्णेन त्वां मम समीपं न प्रेषितम्, यतः तव वार्तालापे वञ्चनातत्त्वं अनुभवामि
हे गोपि, त्वं वञ्चकः भूत्वा अन्यस्य पीडां न अनुभवसि इति वदन् राधा प्रणम्य शिरसा उपविष्टा
कविः वदति, अन्यत्र एतादृशः अहङ्कारः मया न दृष्टः।702.
दूतस्य वाक् : १.
स्वय्या
अथ सा एवं अवदत्, हे सखे! त्वं मया सह गच्छसि, अहं कृष्णाय प्रतिज्ञां कृत्वा आगतः
आगत्य मया कृष्णं ब्रजेश्वर! मा व्याकुलतां अनुभवामि, अहम् अधुना गत्वा राधां अनुनयिष्यामि, मया सह आनयिष्यामि च,
अत्र तु त्वं अभिमानेन उपविष्टः सखे ! त्वं कृष्णं गच्छसि द्वन्द्वं त्यक्त्वा,
अहं त्वां विना गन्तुं न शक्ष्यामि, अन्यस्य वचनं किञ्चित् चिन्तयतु।703.
राधिकायाः भाषणम् : १.
स्वय्या
हे गोपि ! किमर्थं त्वं अविचार्य आगतः? भवता कस्यचित् जादूगरस्य परामर्शं कृत्वा आगन्तुं युक्तम् आसीत्
त्वं गत्वा कृष्णं वदसि यत् राधा तस्य लज्जां न अनुभवति