श्री दसम् ग्रन्थः

पुटः - 906


ਊਚ ਨੀਚ ਰਾਜਾ ਪ੍ਰਜਾ ਜਿਯਤ ਨ ਰਹਸੀ ਕੋਇ ॥੪੪॥
ऊच नीच राजा प्रजा जियत न रहसी कोइ ॥४४॥

उच्चं नीचं शासकाः प्रजा मुक्तिं प्राप्नुवन्ति।'(44)

ਰਾਨੀ ਐਸੇ ਬਚਨ ਸੁਨਿ ਭੂਮਿ ਪਰੀ ਮੁਰਛਾਇ ॥
रानी ऐसे बचन सुनि भूमि परी मुरछाइ ॥

एवं वचनं श्रुत्वा राणी मूर्च्छिता भूमौ पतिता |

ਪੋਸਤਿਯਾ ਕੀ ਨੀਦ ਜ੍ਯੋਂ ਸੋਇ ਨ ਸੋਯੋ ਜਾਇ ॥੪੫॥
पोसतिया की नीद ज्यों सोइ न सोयो जाइ ॥४५॥

पोष्टिः सुप्त इव स्वपिति, परन्तु निद्रां कर्तुं न शक्नोति। ४५.

ਜੋ ਉਪਜਿਯੋ ਸੋ ਬਿਨਸਿ ਹੈ ਜਗ ਰਹਿਬੋ ਦਿਨ ਚਾਰਿ ॥
जो उपजियो सो बिनसि है जग रहिबो दिन चारि ॥

एतादृशी वार्तालापं श्रुत्वा राणी अचेतनः अभवत्,

ਸੁਤ ਬਨਿਤਾ ਦਾਸੀ ਕਹਾ ਦੇਖਹੁ ਤਤੁ ਬੀਚਾਰਿ ॥੪੬॥
सुत बनिता दासी कहा देखहु ततु बीचारि ॥४६॥

अविक्षिप्तनिद्रायाः च अतिशक्तिः आसीत्।(46)

ਛੰਦ ॥
छंद ॥

छन्द

ਪਤਿ ਪੂਤਨ ਤੇ ਰਹੈ ਬਿਜੈ ਪੂਤਨ ਤੇ ਪੈਯੈ ॥
पति पूतन ते रहै बिजै पूतन ते पैयै ॥

(रानी) सन्तानेन सह लोके मानः आगच्छति।

ਦਿਰਬੁ ਕਪੂਤਨ ਜਾਇ ਰਾਜ ਸਪੂਤਨੁ ਬਹੁਰੈਯੈ ॥
दिरबु कपूतन जाइ राज सपूतनु बहुरैयै ॥

मिथ्याप्रजाकारणात् धनं नष्टं भवति।

ਪਿੰਡ ਪੁਤ੍ਰ ਹੀ ਦੇਹਿ ਪ੍ਰੀਤਿ ਪੂਤੋ ਉਪਜਾਵਹਿ ॥
पिंड पुत्र ही देहि प्रीति पूतो उपजावहि ॥

मृताः पुत्राणां माध्यमेन सम्मानिताः भवन्ति।

ਬਹੁਤ ਦਿਨਨ ਕੋ ਬੈਰ ਗਯੋ ਪੂਤੈ ਬਹੁਰਾਵਹਿ ॥
बहुत दिनन को बैर गयो पूतै बहुरावहि ॥

युगपुराणानि वैराणि पुत्राणां कृते निवर्तन्ते।

ਜੋ ਪੂਤਨ ਕੌ ਛਾਡਿ ਨ੍ਰਿਪਤਿ ਤਪਸ੍ਯਾ ਕੋ ਜਾਵੈ ॥
जो पूतन कौ छाडि न्रिपति तपस्या को जावै ॥

सन्तानं त्यक्त्वा तपस्वी यो रजः ।

ਪਰੈ ਨਰਕ ਸੋ ਜਾਇ ਅਧਿਕ ਤਨ ਮੈ ਦੁਖ ਪਾਵੈ ॥੪੭॥
परै नरक सो जाइ अधिक तन मै दुख पावै ॥४७॥

नरके क्षिप्तः दुःखे तिष्ठति ॥४७॥

ਨ ਕੋ ਹਮਾਰੋ ਪੂਤ ਨ ਕੋ ਹਮਰੀ ਕੋਈ ਨਾਰੀ ॥
न को हमारो पूत न को हमरी कोई नारी ॥

(राज) न मे पुत्रः, न च मे भार्या।

ਨ ਕੋ ਹਮਾਰੋ ਪਿਤਾ ਨ ਕੋ ਹਮਰੀ ਮਹਤਾਰੀ ॥
न को हमारो पिता न को हमरी महतारी ॥

न मम पिता, न च कापि माता।

ਨ ਕੋ ਹਮਰੀ ਭੈਨ ਨ ਕੋ ਹਮਰੋ ਕੋਈ ਭਾਈ ॥
न को हमरी भैन न को हमरो कोई भाई ॥

न मम भगिनी अस्ति, न च मम भ्राता अस्ति।

ਨ ਕੋ ਹਮਾਰੋ ਦੇਸ ਨ ਹੌ ਕਾਹੂ ਕੌ ਰਾਈ ॥
न को हमारो देस न हौ काहू कौ राई ॥

न अहं देशस्य स्वामित्वं करोमि, न च अहं शासकः अस्मि।

ਬ੍ਰਿਥਾ ਜਗਤ ਮੈ ਆਇ ਜੋਗ ਬਿਨੁ ਜਨਮੁ ਗਵਾਯੋ ॥
ब्रिथा जगत मै आइ जोग बिनु जनमु गवायो ॥

योगं विना मया जन्मं विलोपितम्।

ਤਜ੍ਯੋ ਰਾਜ ਅਰੁ ਪਾਟ ਯਹੈ ਜਿਯਰੇ ਮੁਹਿ ਭਾਯੋ ॥੪੮॥
तज्यो राज अरु पाट यहै जियरे मुहि भायो ॥४८॥

राज्यं त्यक्त्वा, इदानीं मम अधिकतया तृप्तिं करिष्यति स्म।(48)

ਜਨਨਿ ਜਠਰ ਮਹਿ ਆਇ ਪੁਰਖ ਬਹੁਤੋ ਦੁਖੁ ਪਾਵਹਿ ॥
जननि जठर महि आइ पुरख बहुतो दुखु पावहि ॥

ततः मूत्रस्थानं (योनिं) प्राप्य 'मया यौनसम्बन्धः कृतः' इति उद्घोषयति ।

ਮੂਤ੍ਰ ਧਾਮ ਕੌ ਪਾਇ ਕਹਤ ਹਮ ਭੋਗ ਕਮਾਵਹਿ ॥
मूत्र धाम कौ पाइ कहत हम भोग कमावहि ॥

मातुः गर्भं प्रविश्य पीडां सम्मुखीभवति नरः |

ਥੂਕ ਤ੍ਰਿਯਾ ਕੌ ਚਾਟਿ ਕਹਤ ਅਧਰਾਮ੍ਰਿਤ ਪਾਯੋ ॥
थूक त्रिया कौ चाटि कहत अधराम्रित पायो ॥

स्त्रियाः अधरात् थूकं लेहयति, अमृतेन सम्मानितं मन्यते।

ਬ੍ਰਿਥਾ ਜਗਤ ਮੈ ਜਨਮੁ ਬਿਨਾ ਜਗਦੀਸ ਗਵਾਯੋ ॥੪੯॥
ब्रिथा जगत मै जनमु बिना जगदीस गवायो ॥४९॥

न तु जन्ममूल्यं नष्टमिति प्रतिबिम्बयति।(49)

ਰਾਨੀ ਬਾਚ ॥
रानी बाच ॥

रानीस्य वार्तालापः

ਰਿਖਿ ਯਾਹੀ ਤੇ ਭਏ ਨ੍ਰਿਪਤਿ ਯਾਹੀ ਉਪਜਾਏ ॥
रिखि याही ते भए न्रिपति याही उपजाए ॥

तया मार्गेण रजाः मुनयश्च जाताः ।

ਬ੍ਰਯਾਸਾਦਿਕ ਸਭ ਚਤੁਰ ਇਹੀ ਮਾਰਗ ਹ੍ਵੈ ਆਏ ॥
ब्रयासादिक सभ चतुर इही मारग ह्वै आए ॥

वियासमुनिः अन्ये च पण्डिताः सर्वे एतत्मार्गं गताः आसन् ।

ਪਰਸੇ ਯਾ ਕੇ ਬਿਨਾ ਕਹੋ ਜਗ ਮੈ ਕੋ ਆਯੋ ॥
परसे या के बिना कहो जग मै को आयो ॥

तस्याः उद्यमं विना कथं लोके आगच्छेत् ।

ਪ੍ਰਥਮ ਐਤ ਭਵ ਪਾਇ ਬਹੁਰਿ ਪਰਮੇਸ੍ਵਰ ਪਾਯੋ ॥੫੦॥
प्रथम ऐत भव पाइ बहुरि परमेस्वर पायो ॥५०॥

प्राचीनतया केवलम् अनेन मार्गेण आगत्य ईश्वरीयं आनन्दं प्राप्नोत्।(50)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਅਤਿ ਚਾਤੁਰਿ ਰਾਨੀ ਸੁਮਤਿ ਬਾਤੈ ਕਹੀ ਅਨੇਕ ॥
अति चातुरि रानी सुमति बातै कही अनेक ॥

बुद्धिमान् राणी अतीव बुद्धिमान् उक्तवती,

ਰੋਗੀ ਕੇ ਪਥ ਜ੍ਯੋ ਨ੍ਰਿਪਤਿ ਮਾਨਤ ਭਯੋ ਨ ਏਕ ॥੫੧॥
रोगी के पथ ज्यो न्रिपति मानत भयो न एक ॥५१॥

किन्तु रोगी-पुरुषस्य विस्तरेण निवारणानि इव राजः कस्मैचित् अपि न स्वीकृतवान्।(51)

ਰਾਜਾ ਬਾਚ ॥
राजा बाच ॥

छन्द

ਛੰਦ ॥
छंद ॥

राजस्य वार्तालापः

ਪੁਨਿ ਰਾਜੈ ਯੌ ਕਹੀ ਬਚਨ ਸੁਨ ਮੇਰੋ ਰਾਨੀ ॥
पुनि राजै यौ कही बचन सुन मेरो रानी ॥

राजा पुनरुवाच शृणु रानी, .

ਬ੍ਰਹਮ ਗ੍ਯਾਨ ਕੀ ਬਾਤ ਕਛੂ ਤੈ ਨੈਕੁ ਨ ਜਾਨੀ ॥
ब्रहम ग्यान की बात कछू तै नैकु न जानी ॥

'न त्वया आकाशसंज्ञानस्य किञ्चित् अपि अवगतम्,

ਕਹਾ ਬਾਪੁਰੀ ਤ੍ਰਿਯਾ ਨੇਹ ਜਾ ਸੌ ਅਤਿ ਕਰਿ ਹੈ ॥
कहा बापुरी त्रिया नेह जा सौ अति करि है ॥

'एतावता प्रियायाः स्त्रियाः किं मापदण्डः ?

ਮਹਾ ਮੂਤ੍ਰ ਕੋ ਧਾਮ ਬਿਹਸਿ ਆਗੇ ਤਿਹ ਧਰਿ ਹੈ ॥੫੨॥
महा मूत्र को धाम बिहसि आगे तिह धरि है ॥५२॥

'आम्, एतदेव यत् सा मूत्रस्थानं प्रस्तुतं करोति।'(52)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਪੁਨਿ ਰਾਜੈ ਐਸੇ ਕਹਿਯੋ ਸੁਨੁ ਹੋ ਰਾਜ ਕੁਮਾਰਿ ॥
पुनि राजै ऐसे कहियो सुनु हो राज कुमारि ॥

अथ रजः अपि अब्रवीत् शृणु अहो राजपुत्री ।

ਜੋ ਜੋਗੀ ਤੁਮ ਸੌ ਕਹਿਯੋ ਸੋ ਮੁਹਿ ਕਹੌ ਸੁਧਾਰਿ ॥੫੩॥
जो जोगी तुम सौ कहियो सो मुहि कहौ सुधारि ॥५३॥

योगिना यत् कथितं तत् त्वं मम प्रकाशयसि।'(५३)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਦੁਤਿਯ ਬਚਨ ਜੋਗੀ ਜੋ ਕਹਿਯੋ ॥
दुतिय बचन जोगी जो कहियो ॥

द्वितीयं यत् जोगी उक्तवान्,

ਸੋ ਮੈ ਹ੍ਰਿਦੈ ਬੀਚ ਦ੍ਰਿੜ ਗਹਿਯੋ ॥
सो मै ह्रिदै बीच द्रिड़ गहियो ॥

'यत् अन्यत् योगी उक्तवान्, मया हृदये स्थापितः,

ਜੋ ਤੁਮ ਕਹੌ ਸੁ ਬਚਨ ਬਖਾਨੋ ॥
जो तुम कहौ सु बचन बखानो ॥

यदि वदसि (तर्हि) अहं तत् वदामि।

ਤੁਮ ਜੋ ਸਾਚੁ ਜਾਨਿ ਜਿਯ ਮਾਨੋ ॥੫੪॥
तुम जो साचु जानि जिय मानो ॥५४॥

'अहं भवन्तं वक्ष्यामि किन्तु सत्यं मूल्याङ्कनं कृत्वा एव।'(54)

ਮੰਦਰ ਏਕ ਉਜਾਰ ਉਸਰਿਯਹੁ ॥
मंदर एक उजार उसरियहु ॥

प्रान्तरे मन्दिरं (भवनं) निर्मायताम्

ਬੈਠੇ ਤਹਾ ਤਪਸ੍ਯਾ ਕਰਿਯਹੁ ॥
बैठे तहा तपस्या करियहु ॥

“प्रान्तरे मन्दिरं निर्मायताम्, उपविश्य यत्र भवन्तः...

ਹੌ ਤਹ ਔਰ ਮੂਰਤਿ ਧਰ ਐਹੋ ॥
हौ तह और मूरति धर ऐहो ॥

तत्र (अहं) अन्यरूपेण आगमिष्यामि

ਬ੍ਰਹਮ ਗ੍ਯਾਨ ਨ੍ਰਿਪ ਕੋ ਸਮੁਝੈਹੋ ॥੫੫॥
ब्रहम ग्यान न्रिप को समुझैहो ॥५५॥

ध्यानं। “तत्र मूर्तिं पालयित्वा राजे दिव्यं ज्ञानं प्रयच्छ” (५५) ।