श्री दसम् ग्रन्थः

पुटः - 1013


ਬਾਧਿ ਰਸਨ ਤਾ ਸੋ ਇਕ ਲਿਯੋ ॥
बाधि रसन ता सो इक लियो ॥

तस्मै पाशः बद्धः आसीत् ।

ਤਾਹਿ ਚਰਾਇ ਦਿਵਾਰਹਿ ਦਿਯੋ ॥੪॥
ताहि चराइ दिवारहि दियो ॥४॥

बद्ध्वा सा भित्तिं कूर्दितुं पृष्टवती।(4)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਤਾ ਸੋ ਰਸਨ ਬਨ੍ਰਹਾਇ ਕੈ ਜਾਰਹਿ ਦਯੋ ਲੰਘਾਇ ॥
ता सो रसन बन्रहाइ कै जारहि दयो लंघाइ ॥

पाशेन बद्ध्वा सा मित्रस्य पलायने साहाय्यं कृतवती ।

ਮੂੜ ਰਾਵ ਚਕ੍ਰਿਤ ਰਹਿਯੋ ਸਕਿਯੋ ਚਰਿਤ੍ਰ ਨ ਪਾਇ ॥੫॥
मूड़ राव चक्रित रहियो सकियो चरित्र न पाइ ॥५॥

मूर्खश्च रजः सत्यं न लब्धवान्।(5)(1)

ਇਤਿ ਸ੍ਰੀ ਚਰਿਤ੍ਰ ਪਖ੍ਯਾਨੇ ਤ੍ਰਿਯਾ ਚਰਿਤ੍ਰੇ ਮੰਤ੍ਰੀ ਭੂਪ ਸੰਬਾਦੇ ਇਕ ਸੌ ਚਾਲੀਸਵੋ ਚਰਿਤ੍ਰ ਸਮਾਪਤਮ ਸਤੁ ਸੁਭਮ ਸਤੁ ॥੧੪੦॥੨੭੮੮॥ਅਫਜੂੰ॥
इति स्री चरित्र पख्याने त्रिया चरित्रे मंत्री भूप संबादे इक सौ चालीसवो चरित्र समापतम सतु सुभम सतु ॥१४०॥२७८८॥अफजूं॥

राजा मन्त्री च शुभच्रितरसंवादस्य १४०तमः दृष्टान्तः, आशीर्वादेन सम्पन्नः। (१४०)(२७८६) २.

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਭਸਮਾਗਦ ਦਾਨੋ ਬਡੋ ਭੀਮ ਪੁਰੀ ਕੇ ਮਾਹਿ ॥
भसमागद दानो बडो भीम पुरी के माहि ॥

भीमपुरे नगरे भस्माङ्गदः पिशाचः वसति स्म ।

ਤਾਹਿ ਬਰਾਬਰਿ ਭਾਸਕਰਿ ਜੁਧ ਸਮੈ ਮੋ ਨਾਹਿ ॥੧॥
ताहि बराबरि भासकरि जुध समै मो नाहि ॥१॥

युद्धे तस्य तुल्यः कश्चित् नासीत् ।(१)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਤਿਨ ਬਹੁ ਬੈਠਿ ਤਪਸ੍ਯਾ ਕਿਯੋ ॥
तिन बहु बैठि तपस्या कियो ॥

सः (विशालः) उपविश्य बहु तपस्यां कृतवान्

ਯੌ ਬਰਦਾਨ ਰੁਦ੍ਰ ਤੇ ਲਿਯੋ ॥
यौ बरदान रुद्र ते लियो ॥

चिरं ध्यात्वा शिवात् वरं लब्धवान् |

ਜਾ ਕੇ ਸਿਰ ਪਰ ਹਾਥ ਲਗਾਵੈ ॥
जा के सिर पर हाथ लगावै ॥

(सः) यस्य शिरसि हस्तं स्थापयति, .

ਜਰਿ ਬਰਿ ਭਸਮ ਸੁ ਨਰ ਹੋ ਜਾਵੈ ॥੨॥
जरि बरि भसम सु नर हो जावै ॥२॥

यस्य शिरसि हस्तं स्थापयति स्म तस्य भस्मनिवृत्तः स्यात्।(2)

ਤਿਨ ਗੌਰੀ ਕੋ ਰੂਪ ਨਿਹਾਰਿਯੋ ॥
तिन गौरी को रूप निहारियो ॥

सः गौरीरूपं ददर्श (शिवपत्नीम्)।

ਯਹੈ ਆਪਨੇ ਹ੍ਰਿਦੈ ਬਿਚਾਰਿਯੋ ॥
यहै आपने ह्रिदै बिचारियो ॥

पारबतिम् (शिवपत्नीम्) दृष्ट्वा मनसि अचिन्तयत् ।

ਸਿਵ ਕੇ ਸੀਸ ਹਾਥ ਮੈ ਧਰਿਹੋ ॥
सिव के सीस हाथ मै धरिहो ॥

शिवस्य शिरसि हस्तौ स्थापयिष्यामि

ਛਿਨ ਮੈ ਯਾਹਿ ਭਸਮ ਕਰਿ ਡਰਿਹੋ ॥੩॥
छिन मै याहि भसम करि डरिहो ॥३॥

'शिवस्य शिरसि हस्तं स्थापयित्वा नेत्रनिमिषे तं नाशयिष्यामि।'(3)

ਚਿਤ ਮੈ ਇਹੈ ਚਿੰਤ ਕਰਿ ਧਾਯੋ ॥
चित मै इहै चिंत करि धायो ॥

अनेन विचारेण सः चिते चरति स्म

ਮਹਾ ਰੁਦ੍ਰ ਕੇ ਬਧ ਹਿਤ ਆਯੋ ॥
महा रुद्र के बध हित आयो ॥

इति मनसि कृत्वा शिवं हन्तुम् आगतः |

ਮਹਾ ਰੁਦ੍ਰ ਜਬ ਨੈਨ ਨਿਹਾਰਿਯੋ ॥
महा रुद्र जब नैन निहारियो ॥

यदा महा रुद्रः नैना सह दृष्टवान्

ਨਿਜੁ ਤ੍ਰਿਯ ਕੋ ਲੈ ਸੰਗ ਸਿਧਾਰਿਯੋ ॥੪॥
निजु त्रिय को लै संग सिधारियो ॥४॥

तं दृष्ट्वा शिवः पत्न्या सह पलायितः।(4)

ਰੁਦ੍ਰ ਭਜਤ ਦਾਨੋ ਹੂੰ ਧਾਯੋ ॥
रुद्र भजत दानो हूं धायो ॥

रुद्रं पलायमानं दृष्ट्वा राक्षसोऽपि धावति स्म (पश्चात्) |

ਦਛਿਨ ਪੂਰਬ ਸਿਵਹਿ ਭ੍ਰਮਾਯੋ ॥
दछिन पूरब सिवहि भ्रमायो ॥

पलायमानं शिवं दृष्ट्वा तं पिशाचाः अनुसरणं ददौ |

ਪੁਨਿ ਪਛਿਮ ਕੋ ਹਰ ਜੂ ਧਯੋ ॥
पुनि पछिम को हर जू धयो ॥

ततः शिवः पश्चिमं गतः।

ਪਾਛੇ ਲਗਿਯੋ ਤਾਹਿ ਸੋ ਗਯੋ ॥੫॥
पाछे लगियो ताहि सो गयो ॥५॥

शिवः पूर्वदिशि प्रस्थितः पिशाचः अपि अनुवर्तत।(5)।

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਤੀਨਿ ਦਿਸਨ ਮੈ ਭ੍ਰਮਿ ਰਹਿਯੋ ਠੌਰ ਨ ਪਾਯੋ ਕੋਇ ॥
तीनि दिसन मै भ्रमि रहियो ठौर न पायो कोइ ॥

सः त्रिदिक्षु भ्रमन् आसीत्, परन्तु विश्रामस्थानं न प्राप्नोत् ।

ਉਤਰ ਦਿਸਿ ਕੋ ਪੁਨਿ ਭਜਿਯੋ ਹਰਿ ਜੂ ਕਰੈ ਸੁ ਹੋਇ ॥੬॥
उतर दिसि को पुनि भजियो हरि जू करै सु होइ ॥६॥

ततः ईश्वरस्य इच्छाम् आश्रित्य उत्तरं प्रति धावितवान्।(6)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਜਬ ਉਤਰ ਕੋ ਰੁਦ੍ਰ ਸਿਧਾਯੋ ॥
जब उतर को रुद्र सिधायो ॥

यदा रुद्रो उत्तरं गतः।

ਭਸਮਾਗਦ ਪਾਛੇ ਤਿਹ ਧਾਯੋ ॥
भसमागद पाछे तिह धायो ॥

यदा शिवः उत्तरं गतवान्, तदा भस्माङ्गदः अपि अनुसृत्य अगच्छत्, चिन्तयन् ।

ਯਾ ਕੋ ਭਸਮ ਅਬੈ ਕਰਿ ਦੈਹੋ ॥
या को भसम अबै करि दैहो ॥

(सः वक्तुं आरब्धवान्) अहम् इदानीं तत् सेविष्यामि

ਛੀਨਿ ਪਾਰਬਤੀ ਕੋ ਤ੍ਰਿਯ ਕੈਹੋ ॥੭॥
छीनि पारबती को त्रिय कैहो ॥७॥

'भस्मं कृत्वा पारबतीं हरिष्यामि।'(7)

ਪਾਰਬਤੀ ਬਾਚ ॥
पारबती बाच ॥

पारबति वार्ता

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਯਾ ਬੌਰਾ ਤੇ ਮੂੜ ਤੈ ਕਾ ਬਰੁ ਲਿਯੋ ਬਨਾਇ ॥
या बौरा ते मूड़ तै का बरु लियो बनाइ ॥

'मूढ, केन वरेण सम्पन्नोऽसि?

ਸਭ ਝੂਠਾ ਸੋ ਜਾਨਿਯੈ ਲੀਨ ਅਬੈ ਪਤਿਯਾਇ ॥੮॥
सभ झूठा सो जानियै लीन अबै पतियाइ ॥८॥

'सर्वं असत्यं, परीक्षितुं शक्नोषि।'(८)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਪ੍ਰਥਮ ਹਾਥ ਨਿਜੁ ਸਿਰ ਪਰ ਧਰੋ ॥
प्रथम हाथ निजु सिर पर धरो ॥

प्रथमं शिरसि हस्तौ स्थापयतु।

ਲਹਿਹੋ ਏਕ ਕੇਸ ਜਬ ਜਰੋ ॥
लहिहो एक केस जब जरो ॥

'आदौ शिरसि हस्तं स्थापयितुं प्रयतस्व, यदि द्वे केशौ दग्धौ भवतः ।

ਤਬ ਸਿਰ ਕਰ ਸਿਵ ਜੂ ਕੇ ਧਰਿਯੋ ॥
तब सिर कर सिव जू के धरियो ॥

ततः शिवस्य शिरसि हस्तं स्थापयतु

ਮੋ ਕੋ ਨਿਜੁ ਨਾਰੀ ਲੈ ਕਰਿਯੋ ॥੯॥
मो को निजु नारी लै करियो ॥९॥

'ततः शिवस्य शिरसि हस्तं स्थापयित्वा मां जित्वा।'(9)

ਯੌ ਬਚ ਦੈਤ ਸ੍ਰਵਨ ਜਬ ਕਰਿਯੋ ॥
यौ बच दैत स्रवन जब करियो ॥

इति श्रुत्वा राक्षसः (तदा) ।

ਹਾਥ ਅਪਨੇ ਸਿਰ ਪਰ ਧਰਿਯੋ ॥
हाथ अपने सिर पर धरियो ॥

एतत् श्रुत्वा पिशाचः तस्य शिरसि हस्तं स्थापयति स्म ।

ਛਿਨਕ ਬਿਖੈ ਮੂਰਖ ਜਰਿ ਗਯੋ ॥
छिनक बिखै मूरख जरि गयो ॥

मूढः शार्दे दग्धः

ਸਿਵ ਕੋ ਸੋਕ ਦੂਰਿ ਕਰ ਦਯੋ ॥੧੦॥
सिव को सोक दूरि कर दयो ॥१०॥

स्फुरणे मूर्खः दग्धः शिवस्य दुःखं च निवृत्तम्।(l0)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਅਸ ਚਰਿਤ੍ਰ ਕਰਿ ਪਾਰਬਤੀ ਦੀਨੋ ਅਸੁਰ ਜਰਾਇ ॥
अस चरित्र करि पारबती दीनो असुर जराइ ॥

तादृशेन छितरेण पारबतिः पिशाचस्य संहारं कृतवान्,