तस्मै पाशः बद्धः आसीत् ।
बद्ध्वा सा भित्तिं कूर्दितुं पृष्टवती।(4)
दोहिरा
पाशेन बद्ध्वा सा मित्रस्य पलायने साहाय्यं कृतवती ।
मूर्खश्च रजः सत्यं न लब्धवान्।(5)(1)
राजा मन्त्री च शुभच्रितरसंवादस्य १४०तमः दृष्टान्तः, आशीर्वादेन सम्पन्नः। (१४०)(२७८६) २.
दोहिरा
भीमपुरे नगरे भस्माङ्गदः पिशाचः वसति स्म ।
युद्धे तस्य तुल्यः कश्चित् नासीत् ।(१)
चौपाई
सः (विशालः) उपविश्य बहु तपस्यां कृतवान्
चिरं ध्यात्वा शिवात् वरं लब्धवान् |
(सः) यस्य शिरसि हस्तं स्थापयति, .
यस्य शिरसि हस्तं स्थापयति स्म तस्य भस्मनिवृत्तः स्यात्।(2)
सः गौरीरूपं ददर्श (शिवपत्नीम्)।
पारबतिम् (शिवपत्नीम्) दृष्ट्वा मनसि अचिन्तयत् ।
शिवस्य शिरसि हस्तौ स्थापयिष्यामि
'शिवस्य शिरसि हस्तं स्थापयित्वा नेत्रनिमिषे तं नाशयिष्यामि।'(3)
अनेन विचारेण सः चिते चरति स्म
इति मनसि कृत्वा शिवं हन्तुम् आगतः |
यदा महा रुद्रः नैना सह दृष्टवान्
तं दृष्ट्वा शिवः पत्न्या सह पलायितः।(4)
रुद्रं पलायमानं दृष्ट्वा राक्षसोऽपि धावति स्म (पश्चात्) |
पलायमानं शिवं दृष्ट्वा तं पिशाचाः अनुसरणं ददौ |
ततः शिवः पश्चिमं गतः।
शिवः पूर्वदिशि प्रस्थितः पिशाचः अपि अनुवर्तत।(5)।
दोहिरा
सः त्रिदिक्षु भ्रमन् आसीत्, परन्तु विश्रामस्थानं न प्राप्नोत् ।
ततः ईश्वरस्य इच्छाम् आश्रित्य उत्तरं प्रति धावितवान्।(6)
चौपाई
यदा रुद्रो उत्तरं गतः।
यदा शिवः उत्तरं गतवान्, तदा भस्माङ्गदः अपि अनुसृत्य अगच्छत्, चिन्तयन् ।
(सः वक्तुं आरब्धवान्) अहम् इदानीं तत् सेविष्यामि
'भस्मं कृत्वा पारबतीं हरिष्यामि।'(7)
पारबति वार्ता
दोहिरा
'मूढ, केन वरेण सम्पन्नोऽसि?
'सर्वं असत्यं, परीक्षितुं शक्नोषि।'(८)
चौपाई
प्रथमं शिरसि हस्तौ स्थापयतु।
'आदौ शिरसि हस्तं स्थापयितुं प्रयतस्व, यदि द्वे केशौ दग्धौ भवतः ।
ततः शिवस्य शिरसि हस्तं स्थापयतु
'ततः शिवस्य शिरसि हस्तं स्थापयित्वा मां जित्वा।'(9)
इति श्रुत्वा राक्षसः (तदा) ।
एतत् श्रुत्वा पिशाचः तस्य शिरसि हस्तं स्थापयति स्म ।
मूढः शार्दे दग्धः
स्फुरणे मूर्खः दग्धः शिवस्य दुःखं च निवृत्तम्।(l0)
दोहिरा
तादृशेन छितरेण पारबतिः पिशाचस्य संहारं कृतवान्,