श्री दसम् ग्रन्थः

पुटः - 828


ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਰਾਮਜਨੀ ਬਹੁ ਚਰਿਤ੍ਰ ਬਨਾਏ ॥
रामजनी बहु चरित्र बनाए ॥

(सा) वेश्या बहूनि पात्राणि अकरोत् ।

ਹਾਇ ਭਾਇ ਬਹੁ ਭਾਤਿ ਦਿਖਾਏ ॥
हाइ भाइ बहु भाति दिखाए ॥

उपपत्नी असंख्यानि युक्तीनि अभिप्रेतवती, विविधानि च कृतवान्

ਜੰਤ੍ਰ ਮੰਤ੍ਰ ਤੰਤ੍ਰੋ ਅਤਿ ਕਰੇ ॥
जंत्र मंत्र तंत्रो अति करे ॥

Blandishments, तथा च अनेकाः मायाविनः आकर्षणानि निष्पादितवन्तः,

ਕੈਸੇ ਹੂੰ ਰਾਇ ਨ ਕਰ ਮੈ ਧਰੇ ॥੩੦॥
कैसे हूं राइ न कर मै धरे ॥३०॥

परन्तु सा राजस्य अनुग्रहं प्राप्तुं न शक्नोति स्म।(30)

ਅੜਿਲ ॥
अड़िल ॥

अरिल्

ਚੋਰ ਚੋਰ ਕਹਿ ਉਠੀ ਸੁ ਆਂਗਨ ਜਾਇ ਕੈ ॥
चोर चोर कहि उठी सु आंगन जाइ कै ॥

ततः सा प्राङ्गणं प्रति उत्प्लुत्य चोर चौर इति उद्घोषयति स्म ।

ਤ੍ਰਾਸ ਦਿਖਾਯੋ ਤਾਹਿ ਮਿਲਨ ਹਿਤ ਰਾਇ ਕੈ ॥
त्रास दिखायो ताहि मिलन हित राइ कै ॥

राजं भयभीतं कर्तुं ।

ਬਹੁਰਿ ਕਹੀ ਤ੍ਰਿਯ ਆਇ ਬਾਤ ਸੁਨ ਲੀਜਿਯੈ ॥
बहुरि कही त्रिय आइ बात सुन लीजियै ॥

यथा सः तया सह मैथुनं कर्तुं न अस्वीकृतवान् ।

ਹੋ ਅਬੈ ਬਧੈਹੌ ਤੋਹਿ ਕਿ ਮੋਹਿ ਭਜੀਜਿਯੈ ॥੩੧॥
हो अबै बधैहौ तोहि कि मोहि भजीजियै ॥३१॥

सा तं फसयितुम् इच्छति स्म।(31)

ਚੋਰ ਬਚਨ ਸੁਨਿ ਲੋਗ ਪਹੁੰਚੇ ਆਇ ਕੈ ॥
चोर बचन सुनि लोग पहुंचे आइ कै ॥

'चोर' इति आह्वानं श्रुत्वा जनाः धावन्तः आगच्छन्ति स्म ।

ਤਿਨ ਪ੍ਰਤਿ ਕਹਿਯੋ ਕਿ ਸੋਤ ਉਠੀ ਬਰਰਾਇ ਕੈ ॥
तिन प्रति कहियो कि सोत उठी बरराइ कै ॥

परन्तु सा तान् अवदत् यत् सा स्वप्ने उद्घोषयति।

ਗਏ ਧਾਮ ਤੇ ਕਹਿਯੋ ਮਿਤ੍ਰ ਕੌ ਕਰ ਪਕਰਿ ॥
गए धाम ते कहियो मित्र कौ कर पकरि ॥

गतास्ते राजबाहुं गृहीत्वा सा अवदत्।

ਹੋ ਅਬੈ ਬਧੈਹੌ ਤੋਹਿ ਕਿ ਮੋ ਸੌ ਭੋਗ ਕਰਿ ॥੩੨॥
हो अबै बधैहौ तोहि कि मो सौ भोग करि ॥३२॥

'मया सह मैथुनं कुरु वा अहं त्वां व्यापादयिष्यामि।'(32)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਤਬੈ ਰਾਇ ਚਿਤ ਕੇ ਬਿਖੈ ਐਸੇ ਕਿਯਾ ਬਿਚਾਰ ॥
तबै राइ चित के बिखै ऐसे किया बिचार ॥

अथ राजा चिन्तयत्- 'किञ्चित् क्रीडनं मे बुद्धिमान् भविष्यति' इति

ਚਰਿਤ ਖੇਲਿ ਕਛੁ ਨਿਕਸਿਯੈ ਇਹੇ ਮੰਤ੍ਰ ਕਾ ਸਾਰ ॥੩੩॥
चरित खेलि कछु निकसियै इहे मंत्र का सार ॥३३॥

अस्मात् स्थानात् बहिः गन्तुं युक्तिः।(33)

ਭਜੌ ਤੌ ਇਜਤ ਜਾਤ ਹੈ ਭੋਗ ਕਿਯੋ ਧ੍ਰਮ ਜਾਇ ॥
भजौ तौ इजत जात है भोग कियो ध्रम जाइ ॥

यदि अहं समाप्तं करोमि तर्हि मम मानः नष्टः भवति,

ਕਠਿਨ ਬਨੀ ਦੁਹੂੰ ਬਾਤ ਤਿਹ ਕਰਤਾ ਕਰੈ ਸਹਾਇ ॥੩੪॥
कठिन बनी दुहूं बात तिह करता करै सहाइ ॥३४॥

यदि च मैथुनं प्रवर्तयामि तर्हि मम धर्मः धर्मः नष्टः भवति। (३४) ९.

ਪੂਤ ਹੋਇ ਤੌ ਭਾਡ ਵਹ ਸੁਤਾ ਤੌ ਬੇਸ੍ਰਯਾ ਹੋਇ ॥
पूत होइ तौ भाड वह सुता तौ बेस्रया होइ ॥

(राजः चिन्तयितुं प्रवृत्तः यत्) यदि पुत्रः स्यात् तर्हि वेश्या भविष्यति (यदि) कन्या वेश्या भविष्यति।

ਭੋਗ ਕਰੇ ਭਾਜਤ ਧਰਮ ਭਜੇ ਬੰਧਾਵਤ ਸੋਇ ॥੩੫॥
भोग करे भाजत धरम भजे बंधावत सोइ ॥३५॥

'उभौ मार्गौ कष्टौ देव, मम साहाय्यं कुरु।'(35)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਕਹਿਯੋ ਸੁਨਹੁ ਤੁਮ ਬਾਤ ਪਿਆਰੀ ॥
कहियो सुनहु तुम बात पिआरी ॥

(राजा) उक्तवान् हे प्रिय ! शृणु माम् |

ਦੇਖਤ ਥੋ ਮੈ ਪ੍ਰੀਤਿ ਤਿਹਾਰੀ ॥
देखत थो मै प्रीति तिहारी ॥

'हे मम प्रेम्णः ! मम वचनं शृणु । एकस्य जन्म निष्प्रयोजनं यदि,

ਤੁਮ ਸੀ ਤ੍ਰਿਯਾ ਹਾਥ ਜੋ ਪਰੈ ॥
तुम सी त्रिया हाथ जो परै ॥

(यदि) भवद्विधा सुन्दरी हस्तं धारयति।

ਬਡੋ ਮੂੜ ਜੋ ਤਾਹਿ ਪ੍ਰਹਰੈ ॥੩੬॥
बडो मूड़ जो ताहि प्रहरै ॥३६॥

भवद्विधां सुन्दरीं समागत्य तां त्यजति ।

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਰੂਪਵੰਤ ਤੋ ਸੀ ਤ੍ਰਿਯਾ ਪਰੈ ਜੁ ਕਰ ਮੈ ਆਇ ॥
रूपवंत तो सी त्रिया परै जु कर मै आइ ॥

यदि त्वं भवद्विधां सुन्दरीं लभसे ।

ਤਾਹਿ ਤ੍ਯਾਗ ਮਨ ਮੈ ਕਰੈ ਤਾ ਕੋ ਜਨਮ ਲਜਾਇ ॥੩੭॥
ताहि त्याग मन मै करै ता को जनम लजाइ ॥३७॥

'अनामान्यं स्यात् तादृशस्य अवरोहः।'(37)

ਪੋਸਤ ਭਾਗ ਅਫੀਮ ਬਹੁਤ ਲੀਜੈ ਤੁਰਤ ਮੰਗਾਇ ॥
पोसत भाग अफीम बहुत लीजै तुरत मंगाइ ॥

'त्वं, सद्यः, गांजा, भाङ्गं, अफीमम् उपलभ्यते, .

ਨਿਜੁ ਕਰ ਮੋਹਿ ਪਿਵਾਇਯੈ ਹ੍ਰਿਦੈ ਹਰਖ ਉਪਜਾਇ ॥੩੮॥
निजु कर मोहि पिवाइयै ह्रिदै हरख उपजाइ ॥३८॥

स्वहस्तेन च तान् सेवस्व हर्षेण।(38)

ਤੁਮ ਮਦਰਾ ਪੀਵਹੁ ਘਨੋ ਹਮੈ ਪਿਵਾਵਹੁ ਭੰਗ ॥
तुम मदरा पीवहु घनो हमै पिवावहु भंग ॥

'स्वयं त्वं मद्यं पिबसि, अहं च भाङ्गं क्वफं कुरु, यत् अहं समर्थः भवेयम्।'

ਚਾਰਿ ਪਹਰ ਕੌ ਮਾਨਿਹੌ ਭੋਗਿ ਤਿਹਾਰੇ ਸੰਗ ॥੩੯॥
चारि पहर कौ मानिहौ भोगि तिहारे संग ॥३९॥

चतुर्षु प्रहरेषु त्वया सह मैथुनं कुरु।'(३९)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਫੂਲਿ ਗਈ ਸੁਨ ਬਾਤ ਅਯਾਨੀ ॥
फूलि गई सुन बात अयानी ॥

(सा) अज्ञाता (स्त्री) एतत् श्रुत्वा प्रफुल्लिता ।

ਭੇਦ ਅਭੇਦ ਕੀ ਬਾਤ ਨ ਜਾਨੀ ॥
भेद अभेद की बात न जानी ॥

श्रुत्वा सः मनःहीनः अभिभूतः अभवत्, वास्तविकं प्रेरणाम् अपि न अवगच्छत् ।

ਅਧਿਕ ਹ੍ਰਿਦੇ ਮੈ ਸੁਖ ਉਪਜਾਯੋ ॥
अधिक ह्रिदे मै सुख उपजायो ॥

सः मनसि अतीव प्रसन्नः आसीत्

ਅਮਲ ਕਹਿਯੋ ਸੋ ਤੁਰਤ ਮੰਗਾਯੋ ॥੪੦॥
अमल कहियो सो तुरत मंगायो ॥४०॥

अतिप्रसृष्टा सा सर्वान् मादकान् याचितान् व्यवस्थापयति स्म।(40)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਪੋਸਤ ਭਾਗ ਅਫੀਮ ਬਹੁ ਗਹਿਰੀ ਭਾਗ ਘੁਟਾਇ ॥
पोसत भाग अफीम बहु गहिरी भाग घुटाइ ॥

गांजा भाङ्गं अफीनं च आनयत्,...

ਤੁਰਤ ਤਰਨਿ ਲ੍ਯਾਵਤ ਭਈ ਮਦ ਸਤ ਬਾਰ ਚੁਆਇ ॥੪੧॥
तुरत तरनि ल्यावत भई मद सत बार चुआइ ॥४१॥

तस्मै सम्यक् ग्राउण्ड् भाङ्गं सप्तगुणं क्षीणं मद्येन सह प्रस्तुतवान्।( ४१)

ਅੜਿਲ ॥
अड़िल ॥

अरिल्

ਰਾਇ ਤਬੈ ਚਿਤ ਭੀਤਰ ਕਿਯਾ ਬਿਚਾਰ ਹੈ ॥
राइ तबै चित भीतर किया बिचार है ॥

राजेन तस्याः आकर्षणस्य पदार्थः निर्धारितः आसीत्, (नियोजितः च आसीत्,)।

ਯਾਹਿ ਨ ਭਜਿਹੌ ਆਜੁ ਮੰਤ੍ਰ ਕਾ ਸਾਰ ਹੈ ॥
याहि न भजिहौ आजु मंत्र का सार है ॥

'मुग्धं कृत्वा शयने शयनं कृत्वा।'

ਅਧਿਕ ਮਤ ਕਰਿ ਯਾਹਿ ਖਾਟ ਪਰ ਡਾਰਿ ਕੈ ॥
अधिक मत करि याहि खाट पर डारि कै ॥

'अथ षष्टिः सुवर्णमुद्राः त्यक्त्वा पलायिष्यामि,

ਹੋ ਸਾਠਿ ਮੁਹਰ ਦੈ ਭਜਿਹੋਂ ਧਰਮ ਸੰਭਾਰਿ ਕੈ ॥੪੨॥
हो साठि मुहर दै भजिहों धरम संभारि कै ॥४२॥

एवं च, मम धर्मं त्राहि।(42)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਰੀਤਿ ਨ ਜਾਨਤ ਪ੍ਰੀਤ ਕੀ ਪੈਸਨ ਕੀ ਪਰਤੀਤ ॥
रीति न जानत प्रीत की पैसन की परतीत ॥

'धनमात्रं तस्याः रागः इति प्रेमसारं न अवगच्छति।'

ਬਿਛੂ ਬਿਸੀਅਰੁ ਬੇਸਯਾ ਕਹੋ ਕਵਨ ਕੇ ਮੀਤ ॥੪੩॥
बिछू बिसीअरु बेसया कहो कवन के मीत ॥४३॥

'सरीसृपः वेश्या च कथं मित्राणां सद्भावं चिन्तयति?'(43)

ਤਾ ਕੋ ਮਦ ਪ੍ਰਯਾਯੋ ਘਨੋ ਅਤਿ ਚਿਤ ਮੋਦ ਬਢਾਇ ॥
ता को मद प्रयायो घनो अति चित मोद बढाइ ॥

सन्तुष्टा एवं चिन्तयन्ती राजा मद्यं प्रचुरं सेवयामास ।

ਮਤ ਸਵਾਈ ਖਾਟ ਪਰ ਆਪਿ ਭਜਨ ਕੇ ਭਾਇ ॥੪੪॥
मत सवाई खाट पर आपि भजन के भाइ ॥४४॥

पलायितुं तां मद्यमत्तां शयने स्थापयति स्म।(44)

ਮਦਰਾ ਪ੍ਰਯਾਯੋ ਤਰੁਨਿ ਕੋ ਨਿਜੁ ਕਰ ਪ੍ਯਾਲੇ ਡਾਰਿ ॥
मदरा प्रयायो तरुनि को निजु कर प्याले डारि ॥

रजः स्वहस्तेन मद्यपूर्णानि चषकाणि तां सेवितवान् आसीत् तथा च

ਇਹ ਛਲ ਸੌ ਤਿਹ ਮਤ ਕਰਿ ਰਾਖੀ ਖਾਟ ਸੁਵਾਰਿ ॥੪੫॥
इह छल सौ तिह मत करि राखी खाट सुवारि ॥४५॥

धूर्ततया तां निद्रां कृतवान्।(45)

ਅੜਿਲ ॥
अड़िल ॥

अरिल्

ਭਰਿ ਭਰਿ ਨਿਜੁ ਕਰ ਪ੍ਯਾਲੇ ਮਦ ਤਿਹ ਪ੍ਰਯਾਇਯੋ ॥
भरि भरि निजु कर प्याले मद तिह प्रयाइयो ॥

सः तां मद्यस्य चषकाणां पश्चात् चषकाणां पिबितुं कृतवान् आसीत्

ਰਾਮਜਨੀ ਸੌ ਅਧਿਕ ਸੁ ਨੇਹ ਜਤਾਇਯੋ ॥
रामजनी सौ अधिक सु नेह जताइयो ॥

असाधारणं च स्नेहं दर्शितवान्।

ਮਤ ਹੋਇ ਸ੍ਵੈ ਗਈ ਰਾਇ ਤਬ ਯੌ ਕਿਯੋ ॥
मत होइ स्वै गई राइ तब यौ कियो ॥

यदा सा गभीरनिद्रां गता ।

ਹੋ ਸਾਠਿ ਮੁਹਰ ਦੈ ਤਾਹਿ ਭਜਨ ਕੋ ਮਗੁ ਲਿਯੋ ॥੪੬॥
हो साठि मुहर दै ताहि भजन को मगु लियो ॥४६॥

षष्टिः सुवर्णमुद्राः स्थापयित्वा मार्गं गतवान्।( ४६)

ਜੋ ਤੁਮ ਸੌ ਹਿਤ ਕਰੇ ਨ ਤੁਮ ਤਿਹ ਸੌ ਕਰੋ ॥
जो तुम सौ हित करे न तुम तिह सौ करो ॥

यदि (विचित्र महिला) भवता सह प्रेम कर्तुम् इच्छति तर्हि तस्याः स्नेहं मा दर्शयतु।

ਜੋ ਤੁਮਰੇ ਰਸ ਢਰੇ ਨ ਤਿਹ ਰਸ ਤੁਮ ਢਰੋ ॥
जो तुमरे रस ढरे न तिह रस तुम ढरो ॥

यः भवतः (इन्द्रियस्य) सहचरस्य आनन्दं प्राप्तुम् इच्छति, सः तया सह सम्बन्धं मा कुरु।

ਜਾ ਕੇ ਚਿਤ ਕੀ ਬਾਤ ਆਪੁ ਨਹਿ ਪਾਇਯੈ ॥
जा के चित की बात आपु नहि पाइयै ॥

यस्य मनः पर्याप्तं न बोधगम्य, .

ਹੋ ਤਾ ਕਹ ਚਿਤ ਕੋ ਭੇਦ ਨ ਕਬਹੁ ਜਤਾਇਯੈ ॥੪੭॥
हो ता कह चित को भेद न कबहु जताइयै ॥४७॥

अन्तर्विचारं मा प्रकटयतु।(47)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਰਾਇ ਭਜ੍ਯੋ ਤ੍ਰਿਯ ਮਤ ਕਰਿ ਸਾਠਿ ਮੁਹਰ ਦੈ ਤਾਹਿ ॥
राइ भज्यो त्रिय मत करि साठि मुहर दै ताहि ॥

मादयित्वा षष्टिं सुवर्णमुद्रां त्यक्त्वा रजः पलायितः ।

ਆਨਿ ਬਿਰਾਜ੍ਰਯੋ ਧਾਮ ਮੈ ਕਿਨਹੂੰ ਨ ਹੇਰਿਯੋ ਵਾਹਿ ॥੪੮॥
आनि बिराज्रयो धाम मै किनहूं न हेरियो वाहि ॥४८॥

अप्रलक्षितः केनापि प्रत्यागत्य स्वगृहे निवसति स्म ।( ४८ ) ।

ਅੜਿਲ ॥
अड़िल ॥

अरिल्

ਤਬੈ ਰਾਇ ਗ੍ਰਿਹ ਆਇ ਸੁ ਪ੍ਰਣ ਐਸੇ ਕਿਯੋ ॥
तबै राइ ग्रिह आइ सु प्रण ऐसे कियो ॥

अथ राजा गृहं प्राप्य एवं प्रार्थयत् |

ਭਲੇ ਜਤਨ ਸੌ ਰਾਖਿ ਧਰਮ ਅਬ ਮੈ ਲਿਯੋ ॥
भले जतन सौ राखि धरम अब मै लियो ॥

गृहम् आगत्य सः अस्मिन् समये स्वस्य धर्मस्य रक्षणार्थं स्वस्य भाग्यस्य धन्यवादं दत्त्वा निश्चयं कृतवान्,

ਦੇਸ ਦੇਸ ਨਿਜੁ ਪ੍ਰਭ ਕੀ ਪ੍ਰਭਾ ਬਿਖੇਰਿਹੌ ॥
देस देस निजु प्रभ की प्रभा बिखेरिहौ ॥

'अधुना अहं ईश्वरस्य उन्नयनं प्रसारयितुं विभिन्नेषु देशेषु परिभ्रमिष्यामि,

ਹੋ ਆਨ ਤ੍ਰਿਯਾ ਕਹ ਬਹੁਰਿ ਨ ਕਬਹੂੰ ਹੇਰਿਹੌ ॥੪੯॥
हो आन त्रिया कह बहुरि न कबहूं हेरिहौ ॥४९॥

शपथं च कृतवान् यत् कदापि विचित्रं (स्त्रीम्) न श्रोष्यति।(49)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਵਹੈ ਪ੍ਰਤਗ੍ਰਯਾ ਤਦਿਨ ਤੇ ਬ੍ਯਾਪਤ ਮੋ ਹਿਯ ਮਾਹਿ ॥
वहै प्रतग्रया तदिन ते ब्यापत मो हिय माहि ॥

तस्य दिवसस्य स्मृतिः मम मनसि गभीरा अस्ति।