चौपाई
(सा) वेश्या बहूनि पात्राणि अकरोत् ।
उपपत्नी असंख्यानि युक्तीनि अभिप्रेतवती, विविधानि च कृतवान्
Blandishments, तथा च अनेकाः मायाविनः आकर्षणानि निष्पादितवन्तः,
परन्तु सा राजस्य अनुग्रहं प्राप्तुं न शक्नोति स्म।(30)
अरिल्
ततः सा प्राङ्गणं प्रति उत्प्लुत्य चोर चौर इति उद्घोषयति स्म ।
राजं भयभीतं कर्तुं ।
यथा सः तया सह मैथुनं कर्तुं न अस्वीकृतवान् ।
सा तं फसयितुम् इच्छति स्म।(31)
'चोर' इति आह्वानं श्रुत्वा जनाः धावन्तः आगच्छन्ति स्म ।
परन्तु सा तान् अवदत् यत् सा स्वप्ने उद्घोषयति।
गतास्ते राजबाहुं गृहीत्वा सा अवदत्।
'मया सह मैथुनं कुरु वा अहं त्वां व्यापादयिष्यामि।'(32)
दोहिरा
अथ राजा चिन्तयत्- 'किञ्चित् क्रीडनं मे बुद्धिमान् भविष्यति' इति
अस्मात् स्थानात् बहिः गन्तुं युक्तिः।(33)
यदि अहं समाप्तं करोमि तर्हि मम मानः नष्टः भवति,
यदि च मैथुनं प्रवर्तयामि तर्हि मम धर्मः धर्मः नष्टः भवति। (३४) ९.
(राजः चिन्तयितुं प्रवृत्तः यत्) यदि पुत्रः स्यात् तर्हि वेश्या भविष्यति (यदि) कन्या वेश्या भविष्यति।
'उभौ मार्गौ कष्टौ देव, मम साहाय्यं कुरु।'(35)
चौपाई
(राजा) उक्तवान् हे प्रिय ! शृणु माम् |
'हे मम प्रेम्णः ! मम वचनं शृणु । एकस्य जन्म निष्प्रयोजनं यदि,
(यदि) भवद्विधा सुन्दरी हस्तं धारयति।
भवद्विधां सुन्दरीं समागत्य तां त्यजति ।
दोहिरा
यदि त्वं भवद्विधां सुन्दरीं लभसे ।
'अनामान्यं स्यात् तादृशस्य अवरोहः।'(37)
'त्वं, सद्यः, गांजा, भाङ्गं, अफीमम् उपलभ्यते, .
स्वहस्तेन च तान् सेवस्व हर्षेण।(38)
'स्वयं त्वं मद्यं पिबसि, अहं च भाङ्गं क्वफं कुरु, यत् अहं समर्थः भवेयम्।'
चतुर्षु प्रहरेषु त्वया सह मैथुनं कुरु।'(३९)
चौपाई
(सा) अज्ञाता (स्त्री) एतत् श्रुत्वा प्रफुल्लिता ।
श्रुत्वा सः मनःहीनः अभिभूतः अभवत्, वास्तविकं प्रेरणाम् अपि न अवगच्छत् ।
सः मनसि अतीव प्रसन्नः आसीत्
अतिप्रसृष्टा सा सर्वान् मादकान् याचितान् व्यवस्थापयति स्म।(40)
दोहिरा
गांजा भाङ्गं अफीनं च आनयत्,...
तस्मै सम्यक् ग्राउण्ड् भाङ्गं सप्तगुणं क्षीणं मद्येन सह प्रस्तुतवान्।( ४१)
अरिल्
राजेन तस्याः आकर्षणस्य पदार्थः निर्धारितः आसीत्, (नियोजितः च आसीत्,)।
'मुग्धं कृत्वा शयने शयनं कृत्वा।'
'अथ षष्टिः सुवर्णमुद्राः त्यक्त्वा पलायिष्यामि,
एवं च, मम धर्मं त्राहि।(42)
दोहिरा
'धनमात्रं तस्याः रागः इति प्रेमसारं न अवगच्छति।'
'सरीसृपः वेश्या च कथं मित्राणां सद्भावं चिन्तयति?'(43)
सन्तुष्टा एवं चिन्तयन्ती राजा मद्यं प्रचुरं सेवयामास ।
पलायितुं तां मद्यमत्तां शयने स्थापयति स्म।(44)
रजः स्वहस्तेन मद्यपूर्णानि चषकाणि तां सेवितवान् आसीत् तथा च
धूर्ततया तां निद्रां कृतवान्।(45)
अरिल्
सः तां मद्यस्य चषकाणां पश्चात् चषकाणां पिबितुं कृतवान् आसीत्
असाधारणं च स्नेहं दर्शितवान्।
यदा सा गभीरनिद्रां गता ।
षष्टिः सुवर्णमुद्राः स्थापयित्वा मार्गं गतवान्।( ४६)
यदि (विचित्र महिला) भवता सह प्रेम कर्तुम् इच्छति तर्हि तस्याः स्नेहं मा दर्शयतु।
यः भवतः (इन्द्रियस्य) सहचरस्य आनन्दं प्राप्तुम् इच्छति, सः तया सह सम्बन्धं मा कुरु।
यस्य मनः पर्याप्तं न बोधगम्य, .
अन्तर्विचारं मा प्रकटयतु।(47)
दोहिरा
मादयित्वा षष्टिं सुवर्णमुद्रां त्यक्त्वा रजः पलायितः ।
अप्रलक्षितः केनापि प्रत्यागत्य स्वगृहे निवसति स्म ।( ४८ ) ।
अरिल्
अथ राजा गृहं प्राप्य एवं प्रार्थयत् |
गृहम् आगत्य सः अस्मिन् समये स्वस्य धर्मस्य रक्षणार्थं स्वस्य भाग्यस्य धन्यवादं दत्त्वा निश्चयं कृतवान्,
'अधुना अहं ईश्वरस्य उन्नयनं प्रसारयितुं विभिन्नेषु देशेषु परिभ्रमिष्यामि,
शपथं च कृतवान् यत् कदापि विचित्रं (स्त्रीम्) न श्रोष्यति।(49)
दोहिरा
तस्य दिवसस्य स्मृतिः मम मनसि गभीरा अस्ति।