ब्रजस्त्रियस्तत्र आगताः धावन्तः विस्मृत्य मनःशरीरचैतन्यम्
(कन्हस्य) मुखं दृष्ट्वा ते (तस्य) व्याप्ताः भूत्वा अतीव उत्साहिताः भूत्वा 'कन्ह कान्ह' इति आह्वयन्ति।
कृष्णस्य मुखं दृष्ट्वा ते तस्य सौन्दर्येन अत्यन्तं मुग्धाः अभवन् यत् कश्चित् डुलित्वा पतितः, कश्चित् गायन् उत्थितः, कश्चित् निष्क्रियः शयितः अस्ति।४४७।
श्रुत्वा श्रोत्रेण शब्दं ब्रजस्त्रियः सर्वे कृष्णं प्रति धावितवन्तः
रमणीयकृष्णस्य विडम्बनानि नेत्राणि दृष्ट्वा प्रेमदेवेन फसितानि
मृग इव गृहान् त्यक्त्वा गोपविमोचनं प्राप्य कृष्णमागताः।
अधीरः भूत्वा तस्य सम्बोधनं ज्ञात्वा अन्यया सह एकया इव मिलित्वा।४४८।
कृष्णस्य धुनेन मुग्धाः सर्वे दशदिशाभ्यां गोपीः प्राप्ताः
कृष्णमुखं दृष्ट्वा तेषां मनः चन्द्रदर्शने तीतरवत् भावात्मकं जातम्
पुनः कृष्णस्य सुन्दरं मुखं दृष्ट्वा गोपीनां दर्शनं तत्रैव स्थितम्
कृष्णोऽपि पश्यन् प्रसीदति हरिदर्शन इव ॥४४९॥
गोपैः निषिद्धाः अपि, त्वरितगोपीः, अधीराः अभवन्, कृष्णस्य वेणुस्य धुनम् श्रुत्वा
गृहं त्यक्त्वा मद्यं चरन्ति शिव चर इव, इन्द्रस्य परिचर्या विना
कृष्णस्य मुखं कामपूर्णं च दर्शनार्थम् ।
शिरोवासं परित्यज्य अपि सर्वलज्जां त्यक्त्वा चरन्ति।।४५०।।
यदा (सा) श्रीकृष्णं गता, तदा (कन्हा) सर्वान् गोपीन् स्वेन सह नीतवान्।
यदा गोपीः कृष्णस्य समीपं प्राप्तवन्तः तदा तेषां चेतना पुनः आगत्य तेषां अलङ्कारवस्त्राणि पतितानि अधीरतायां च हस्तकङ्कणाः भग्नाः इति दृष्टवन्तः
कविः श्याम (आह) सर्वे गोपीः (कृष्णेन सह) कान्हारूपं दृष्ट्वा एकवर्णाः अभवन्।
कृष्णमुखं दृष्ट्वा तेनैकं भूत्वा अनेन एकस्वरेण मत्ताः सर्वे शरीरमनसः लज्जां विसृजन्ति स्म।४५१।
कृष्णप्रेमेण ओतप्रोता गोपीः स्वगृहेषु चैतन्यं विस्मृतवन्तः
तेषां भ्रूपलकयोः मद्यवृष्टिः भवति स्म, प्रेमदेवः एव तान् निर्मितवान् इति भासते स्म
(ते) सर्वान् रसान् रसान् च त्यक्त्वा भगवतः कान्हस्य रसे निमग्नाः अभवन्।
कृष्णप्रेमविहाय अन्ये सर्वे भोगाः विस्मृताः, एकत्र सञ्चितसुवर्णस्य चयनितमूर्तयः इव भव्याः दृश्यन्ते स्म।४५२।
कृष्णस्य शोभां पश्यन्तः ब्रजस्य गोपाः सुन्दराः |