श्री दसम् ग्रन्थः

पुटः - 14


ਤੁਹੀਂ ਤੁਹੀਂ ॥
तुहीं तुहीं ॥

(प्रभो,) त्वम् ! त्वं असि!

ਤੁਹੀਂ ਤੁਹੀਂ ॥
तुहीं तुहीं ॥

(प्रभो,) त्वम् ! त्वं असि!

ਤੁਹੀਂ ਤੁਹੀਂ ॥੧੯॥੬੯॥
तुहीं तुहीं ॥१९॥६९॥

(प्रभो,) त्वम् ! त्वं असि! 19. 69.

ਤੁਹੀਂ ਤੁਹੀਂ ॥
तुहीं तुहीं ॥

(प्रभो,) त्वम् ! त्वं असि!

ਤੁਹੀਂ ਤੁਹੀਂ ॥
तुहीं तुहीं ॥

(प्रभो,) त्वम् ! त्वं असि!

ਤੁਹੀਂ ਤੁਹੀਂ ॥
तुहीं तुहीं ॥

(प्रभो,) त्वम् ! त्वं असि!

ਤੁਹੀਂ ਤੁਹੀਂ ॥੨੦॥੭੦॥
तुहीं तुहीं ॥२०॥७०॥

(प्रभो,) त्वम् ! त्वं असि! 20. 70.

ਤ੍ਵ ਪ੍ਰਸਾਦਿ ॥ ਕਬਿਤ ॥
त्व प्रसादि ॥ कबित ॥

BY THY GRACE KABITT इति

ਖੂਕ ਮਲਹਾਰੀ ਗਜ ਗਦਹਾ ਬਿਭੂਤਧਾਰੀ ਗਿਦੂਆ ਮਸਾਨ ਬਾਸ ਕਰਿਓ ਈ ਕਰਤ ਹੈਂ ॥
खूक मलहारी गज गदहा बिभूतधारी गिदूआ मसान बास करिओ ई करत हैं ॥

यदि भगवतः मलभक्षणेन, भस्मना लेपनेन, तस्य दाह-स्थले निवासेन च साक्षात्कृतः भवति, तर्हि शूकरः मलं खादति, गज-गदयोः शरीरं भस्म-पूरितं भवति, बगरः च दाह-भूमौ निवसति।

ਘੁਘੂ ਮਟ ਬਾਸੀ ਲਗੇ ਡੋਲਤ ਉਦਾਸੀ ਮ੍ਰਿਗ ਤਰਵਰ ਸਦੀਵ ਮੋਨ ਸਾਧੇ ਈ ਮਰਤ ਹੈਂ ॥
घुघू मट बासी लगे डोलत उदासी म्रिग तरवर सदीव मोन साधे ई मरत हैं ॥

यदि भगवान् भिक्षुणां मठ्यां मिलति, स्तब्धवत् भ्रमित्वा मौने स्थित्वा, तर्हि उलूकः भिक्षुकमठे निवसति, मृगः स्टोइक इव भ्रमति, वृक्षः च मृत्युपर्यन्तं मौने तिष्ठति।

ਬਿੰਦ ਕੇ ਸਧਯਾ ਤਾਹਿ ਹੀਜ ਕੀ ਬਡਯਾ ਦੇਤ ਬੰਦਰਾ ਸਦੀਵ ਪਾਇ ਨਾਗੇ ਹੀ ਫਿਰਤ ਹੈਂ ॥
बिंद के सधया ताहि हीज की बडया देत बंदरा सदीव पाइ नागे ही फिरत हैं ॥

यदि वीर्यनिर्गमननिरोधेन नग्नपादैः च भ्रमन् भगवतः साक्षात्कृतः भवति तर्हि नपुंसकस्य वीर्यनिर्गमननिरोधेन स्तुतिः स्यात्, वानरः सर्वदा नग्नपादैः भ्रमति।

ਅੰਗਨਾ ਅਧੀਨ ਕਾਮ ਕ੍ਰੋਧ ਮੈ ਪ੍ਰਬੀਨ ਏਕ ਗਿਆਨ ਕੇ ਬਿਹੀਨ ਛੀਨ ਕੈਸੇ ਕੈ ਤਰਤ ਹੈਂ ॥੧॥੭੧॥
अंगना अधीन काम क्रोध मै प्रबीन एक गिआन के बिहीन छीन कैसे कै तरत हैं ॥१॥७१॥

यः स्त्रियाः वशः अस्ति तथा च यः कामक्रोधसक्रियः अस्ति तथा च यः एकस्य भगवतः ज्ञानस्य अज्ञानी अस्ति, सः तादृशः व्यक्तिः कथं जगत्-समुद्रं पारं कर्तुं शक्नोति। १.७१ इति ।

ਭੂਤ ਬਨਚਾਰੀ ਛਿਤ ਛਉਨਾ ਸਭੈ ਦੂਧਾਧਾਰੀ ਪਉਨ ਕੇ ਅਹਾਰੀ ਸੁ ਭੁਜੰਗ ਜਾਨੀਅਤੁ ਹੈਂ ॥
भूत बनचारी छित छउना सभै दूधाधारी पउन के अहारी सु भुजंग जानीअतु हैं ॥

यदि भगवान् वने भ्रमणेन, केवलं क्षीरपानेन, वायुजीवितेन च साक्षात्कृतः, तर्हि भूतः वने भ्रमति, सर्वे शिशवः क्षीरेण जीवन्ति, नागाः वायुना जीवन्ति।

ਤ੍ਰਿਣ ਕੇ ਭਛਯਾ ਧਨ ਲੋਭ ਕੇ ਤਜਯਾ ਤੇ ਤੋ ਗਊਅਨ ਕੇ ਜਯਾ ਬ੍ਰਿਖਭਯਾ ਮਾਨੀਅਤੁ ਹੈਂ ॥
त्रिण के भछया धन लोभ के तजया ते तो गऊअन के जया ब्रिखभया मानीअतु हैं ॥

यदि भगवान् तृणभक्षणेन धनलोभं त्यक्त्वा मिलति तर्हि वृषभाः, गोबालाः तत् कुर्वन्ति।

ਨਭ ਕੇ ਉਡਯਾ ਤਾਹਿ ਪੰਛੀ ਕੀ ਬਡਯਾ ਦੇਤ ਬਗੁਲਾ ਬਿੜਾਲ ਬ੍ਰਿਕ ਧਿਆਨੀ ਠਾਨੀਅਤੁ ਹੈਂ ॥
नभ के उडया ताहि पंछी की बडया देत बगुला बिड़ाल ब्रिक धिआनी ठानीअतु हैं ॥

यदि भगवान् आकाशे उड्डयनेन ध्याने नेत्रनिमीलनेन च साक्षात्कृतः भवति तर्हि खगाः आकाशे उड्डीयन्ते ध्याने चक्षुः पिधाय ये च क्रेन, बिडालः, वृकः च इव मन्तव्याः।

ਜੇਤੋ ਬਡੇ ਗਿਆਨੀ ਤਿਨੋ ਜਾਨੀ ਪੈ ਬਖਾਨੀ ਨਾਹਿ ਐਸੇ ਨ ਪ੍ਰਪੰਚ ਮਨ ਭੂਲ ਆਨੀਅਤੁ ਹੈਂ ॥੨॥੭੨॥
जेतो बडे गिआनी तिनो जानी पै बखानी नाहि ऐसे न प्रपंच मन भूल आनीअतु हैं ॥२॥७२॥

एतेषां धोखाधड़ीनां वास्तविकतां सर्वे ब्रह्मज्ञाः जानन्ति, किन्तु मया न कथितं कदापि भ्रान्त्या अपि तादृशान् कपटविचारान् मनसि न आनयन्तु। २.७२ इति ।

ਭੂਮ ਕੇ ਬਸਯਾ ਤਾਹਿ ਭੂਚਰੀ ਕੇ ਜਯਾ ਕਹੈ ਨਭ ਕੇ ਉਡਯਾ ਸੋ ਚਿਰਯਾ ਕੈ ਬਖਾਨੀਐ ॥
भूम के बसया ताहि भूचरी के जया कहै नभ के उडया सो चिरया कै बखानीऐ ॥

यः पृथिव्यां वसति स शुक्लपिपीलिकाबालः स उड्डीयमानाः शृगालाः स्युः।

ਫਲ ਕੇ ਭਛਯਾ ਤਾਹਿ ਬਾਂਦਰੀ ਕੇ ਜਯਾ ਕਹੈ ਆਦਿਸ ਫਿਰਯਾ ਤੇ ਤੋ ਭੂਤ ਕੈ ਪਛਾਨੀਐ ॥
फल के भछया ताहि बांदरी के जया कहै आदिस फिरया ते तो भूत कै पछानीऐ ॥

ते फलभक्षणाः वानरबालाः, अदृश्यभ्रमणाः, ते भूताः मन्तव्याः स्युः।

ਜਲ ਕੇ ਤਰਯਾ ਕੋ ਗੰਗੇਰੀ ਸੀ ਕਹਤ ਜਗ ਆਗ ਕੇ ਭਛਯਾ ਸੁ ਚਕੋਰ ਸਮ ਮਾਨੀਐ ॥
जल के तरया को गंगेरी सी कहत जग आग के भछया सु चकोर सम मानीऐ ॥

एकः जले तरति जगेन जलमक्षिका उच्यते एकः अग्निभक्षकः चकोर इव मन्तव्यः स्यात्।

ਸੂਰਜ ਸਿਵਯਾ ਤਾਹਿ ਕੌਲ ਕੀ ਬਡਾਈ ਦੇਤ ਚੰਦ੍ਰਮਾ ਸਿਵਯਾ ਕੌ ਕਵੀ ਕੈ ਪਹਿਚਾਨੀਐ ॥੩॥੭੩॥
सूरज सिवया ताहि कौल की बडाई देत चंद्रमा सिवया कौ कवी कै पहिचानीऐ ॥३॥७३॥

यः सूर्यं पूजयति, सः कमलस्य प्रतीकः स्यात्, एकः चन्द्रं पूजयति सः जलकुमुदः इति ज्ञायते (सूर्यं दृष्ट्वा कमलं प्रफुल्लितं चन्द्रं दृष्ट्वा च जलकुमुदं प्रफुल्लयति)। ३.७३ इति ।

ਨਾਰਾਇਣ ਕਛ ਮਛ ਤਿੰਦੂਆ ਕਹਤ ਸਭ ਕਉਲ ਨਾਭ ਕਉਲ ਜਿਹ ਤਾਲ ਮੈਂ ਰਹਤੁ ਹੈਂ ॥
नाराइण कछ मछ तिंदूआ कहत सभ कउल नाभ कउल जिह ताल मैं रहतु हैं ॥

यदि भगवतः नाम नारायण (जले गृहं जले अस्ति), तर्हि कच्छः (कूर्मावतारः), मच्छः (मत्स्यावतारः) तथा तण्डूआ (अष्टपक्षी) च नारायणः स्यात् तथा च भगवतः नाम कौल-नाभः ( नाभि-कमलम्), अथ टङ्कं यस्मिन् ठ

ਗੋਪੀ ਨਾਥ ਗੂਜਰ ਗੁਪਾਲ ਸਭੈ ਧੇਨਚਾਰੀ ਰਿਖੀਕੇਸ ਨਾਮ ਕੈ ਮਹੰਤ ਲਹੀਅਤੁ ਹੈਂ ॥
गोपी नाथ गूजर गुपाल सभै धेनचारी रिखीकेस नाम कै महंत लहीअतु हैं ॥

यदि भगवतः नाम गोपीनाथः, तर्हि गोपीश्वरः गोपालः यदि भगवतः नाम गोपालः, गोपालकः, तर्हि सर्वे गोपालाः धेनचारी (गोचराः) यदि भगवतः नाम इति रिखिकेस्, तर्हि अनेके मुख्याः सन्ति

ਮਾਧਵ ਭਵਰ ਔ ਅਟੇਰੂ ਕੋ ਕਨ੍ਹਯਾ ਨਾਮ ਕੰਸ ਕੋ ਬਧਯਾ ਜਮਦੂਤ ਕਹੀਅਤੁ ਹੈਂ ॥
माधव भवर औ अटेरू को कन्हया नाम कंस को बधया जमदूत कहीअतु हैं ॥

यदि भगवतः नाम माध्वः, तर्हि कृष्णमक्षिका अपि माध्व उच्यते यदि भगवतः नाम कन्हयः, तदा मकरेण अपि कन्हय इति उच्यते यदि सः भगवतः नाम "कंसहन्ता" अस्ति, तर्हि दूतस्य यमः कंसं हतवान् इति उच्यते

ਮੂੜ੍ਹ ਰੂੜ੍ਹ ਪੀਟਤ ਨ ਗੂੜ੍ਹਤਾ ਕੋ ਭੇਦ ਪਾਵੈ ਪੂਜਤ ਨ ਤਾਹਿ ਜਾ ਕੇ ਰਾਖੇ ਰਹੀਅਤੁ ਹੈਂ ॥੪॥੭੪॥
मूढ़ रूढ़ पीटत न गूढ़ता को भेद पावै पूजत न ताहि जा के राखे रहीअतु हैं ॥४॥७४॥

मूर्खाः जनाः विलपन्ति, रोदन्ति च। गभीरं रहस्यं तु मा विजानीत, अतः ते तं न भजन्ति, यः अस्माकं प्राणरक्षणं करोति। ४.७४ इति ।

ਬਿਸ੍ਵਪਾਲ ਜਗਤ ਕਾਲ ਦੀਨ ਦਿਆਲ ਬੈਰੀ ਸਾਲ ਸਦਾ ਪ੍ਰਤਪਾਲ ਜਮ ਜਾਲ ਤੇ ਰਹਤ ਹੈਂ ॥
बिस्वपाल जगत काल दीन दिआल बैरी साल सदा प्रतपाल जम जाल ते रहत हैं ॥

जगतः धारकः नाशकः च निर्धनानाम् प्रति परोपकारी, शत्रून् पीडयति, नित्यं रक्षति, मृत्युजालं विना च अस्ति।

ਜੋਗੀ ਜਟਾਧਾਰੀ ਸਤੀ ਸਾਚੇ ਬਡੇ ਬ੍ਰਹਮਚਾਰੀ ਧਿਆਨ ਕਾਜ ਭੂਖ ਪਿਆਸ ਦੇਹ ਪੈ ਸਹਤ ਹੈਂ ॥
जोगी जटाधारी सती साचे बडे ब्रहमचारी धिआन काज भूख पिआस देह पै सहत हैं ॥

योगिनः जटाकुण्डलाः सन्यासीः सच्चे दाताः महाब्रह्मचारिणः च तस्य दर्शनार्थं क्षुधां तृष्णां च शरीरेषु सहन्ते।

ਨਿਉਲੀ ਕਰਮ ਜਲ ਹੋਮ ਪਾਵਕ ਪਵਨ ਹੋਮ ਅਧੋ ਮੁਖ ਏਕ ਪਾਇ ਠਾਢੇ ਨ ਬਹਤ ਹੈਂ ॥
निउली करम जल होम पावक पवन होम अधो मुख एक पाइ ठाढे न बहत हैं ॥

तस्य दर्शनार्थं आन्तराणि शुद्धानि, जल-अग्नि-वायु-इत्येतयोः नैवेद्यं, उल्लिखित-मुखेन, एकपादेन स्थितेन च तपः क्रियते।

ਮਾਨਵ ਫਨਿੰਦ ਦੇਵ ਦਾਨਵ ਨ ਪਾਵੈ ਭੇਦ ਬੇਦ ਔ ਕਤੇਬ ਨੇਤ ਨੇਤ ਕੈ ਕਹਤ ਹੈਂ ॥੫॥੭੫॥
मानव फनिंद देव दानव न पावै भेद बेद औ कतेब नेत नेत कै कहत हैं ॥५॥७५॥

पुरुषाः, शेशानागाः, देवाः, राक्षसाः च तस्य रहस्यं ज्ञातुं न शक्तवन्तः तथा च वेदाः कटेबाः (सेमिटिकशास्त्राणि) च तं नेतिः, नेतिः (न एतत्, न एतत्) अनन्तं च इति वदन्ति। ५.७५ इति ।

ਨਾਚਤ ਫਿਰਤ ਮੋਰ ਬਾਦਰ ਕਰਤ ਘੋਰ ਦਾਮਨੀ ਅਨੇਕ ਭਾਉ ਕਰਿਓ ਈ ਕਰਤ ਹੈ ॥
नाचत फिरत मोर बादर करत घोर दामनी अनेक भाउ करिओ ई करत है ॥

यदि भक्तिनृत्येन भगवान् साक्षात्कृतः भवति तर्हि मयूराः मेघगर्जनाभिः सह नृत्यन्ति तथा च यदि भगवता मैत्रीद्वारा भक्तिं दृष्ट्वा प्रसन्नः भवति तर्हि विद्युत् विविधप्रकाशैः तत् करोति।

ਚੰਦ੍ਰਮਾ ਤੇ ਸੀਤਲ ਨ ਸੂਰਜ ਤੇ ਤਪਤ ਤੇਜ ਇੰਦ੍ਰ ਸੋ ਨ ਰਾਜਾ ਭਵ ਭੂਮ ਕੋ ਭਰਤ ਹੈ ॥
चंद्रमा ते सीतल न सूरज ते तपत तेज इंद्र सो न राजा भव भूम को भरत है ॥

यदि भगवान् शीतलतां शान्तिं च स्वीकृत्य मिलति तर्हि चन्द्रात् शीतलतरः कोऽपि नास्ति यदि उष्णतायाः सहनतया भगवता मिलति तर्हि सूर्यात् कश्चित् उष्णतरः नास्ति, यदि च भगवतः अनुग्रहेण साक्षात्कृतः भवति तर्हि कोऽपि अधिकः नास्ति munificent than In

ਸਿਵ ਸੇ ਤਪਸੀ ਆਦਿ ਬ੍ਰਹਮਾ ਸੇ ਨ ਬੇਦਚਾਰੀ ਸਨਤ ਕੁਮਾਰ ਸੀ ਤਪਸਿਆ ਨ ਅਨਤ ਹੈ ॥
सिव से तपसी आदि ब्रहमा से न बेदचारी सनत कुमार सी तपसिआ न अनत है ॥

यदि भगवान् तपसाभ्यासेन साक्षात्कृतः, तर्हि शिवदेवात् तपस्वी न कश्चित् यदि वेदपाठेन भगवान् मिलति, तर्हि ब्रह्मदेवात् अधिकं वेदपरिचितः कश्चित् नास्ति: तपस्रोपि महान् न विद्यते

ਗਿਆਨ ਕੇ ਬਿਹੀਨ ਕਾਲ ਫਾਸ ਕੇ ਅਧੀਨ ਸਦਾ ਜੁਗਨ ਕੀ ਚਉਕਰੀ ਫਿਰਾਏ ਈ ਫਿਰਤ ਹੈ ॥੬॥੭੬॥
गिआन के बिहीन काल फास के अधीन सदा जुगन की चउकरी फिराए ई फिरत है ॥६॥७६॥

भगवत्ज्ञानहीनाः पुरुषाः मृत्युजाले फसन्ति सदा चतुर्षु युगेषु प्रवहन्ति । ६.७६ इति ।

ਏਕ ਸਿਵ ਭਏ ਏਕ ਗਏ ਏਕ ਫੇਰ ਭਏ ਰਾਮਚੰਦ੍ਰ ਕ੍ਰਿਸਨ ਕੇ ਅਵਤਾਰ ਭੀ ਅਨੇਕ ਹੈਂ ॥
एक सिव भए एक गए एक फेर भए रामचंद्र क्रिसन के अवतार भी अनेक हैं ॥

एकः शिवः गतवान् अपरः अस्तित्वं प्राप्तवान् तत्र बहवः रामचन्द्रकृष्णावताराः सन्ति।

ਬ੍ਰਹਮਾ ਅਰੁ ਬਿਸਨ ਕੇਤੇ ਬੇਦ ਔ ਪੁਰਾਨ ਕੇਤੇ ਸਿੰਮ੍ਰਿਤਿ ਸਮੂਹਨ ਕੈ ਹੁਇ ਹੁਇ ਬਿਤਏ ਹੈਂ ॥
ब्रहमा अरु बिसन केते बेद औ पुरान केते सिंम्रिति समूहन कै हुइ हुइ बितए हैं ॥

ब्रह्मविष्णुः बहूनि, वेदपुराणाः च सन्ति, सर्वस्मृतीनां रचनाकाराः अभवन्, ये स्वकृतीनां निर्माणं कृत्वा निधनं कृतवन्तः।

ਮੋਨਦੀ ਮਦਾਰ ਕੇਤੇ ਅਸੁਨੀ ਕੁਮਾਰ ਕੇਤੇ ਅੰਸਾ ਅਵਤਾਰ ਕੇਤੇ ਕਾਲ ਬਸ ਭਏ ਹੈਂ ॥
मोनदी मदार केते असुनी कुमार केते अंसा अवतार केते काल बस भए हैं ॥

अनेके धर्मगुरुः, अनेके कुलप्रमुखाः, बहवः अश्वनीकुमाराः, अनेके अवताराः च, ते सर्वे मृत्योः अधीनाः आसन् ।

ਪੀਰ ਔ ਪਿਕਾਂਬਰ ਕੇਤੇ ਗਨੇ ਨ ਪਰਤ ਏਤੇ ਭੂਮ ਹੀ ਤੇ ਹੁਇ ਕੈ ਫੇਰਿ ਭੂਮਿ ਹੀ ਮਿਲਏ ਹੈਂ ॥੭॥੭੭॥
पीर औ पिकांबर केते गने न परत एते भूम ही ते हुइ कै फेरि भूमि ही मिलए हैं ॥७॥७७॥

अनेकाः मुस्लिमगुरुः (पीर) नबी च, येषां गणना कर्तुं न शक्यते, ते पृथिव्याः बहिः जाताः, अन्ततः पृथिव्यां विलीनाः अभवन्। ७.७७ इति ।

ਜੋਗੀ ਜਤੀ ਬ੍ਰਹਮਚਾਰੀ ਬਡੇ ਬਡੇ ਛਤ੍ਰਧਾਰੀ ਛਤ੍ਰ ਹੀ ਕੀ ਛਾਇਆ ਕਈ ਕੋਸ ਲੌ ਚਲਤ ਹੈਂ ॥
जोगी जती ब्रहमचारी बडे बडे छत्रधारी छत्र ही की छाइआ कई कोस लौ चलत हैं ॥

युगीः, ब्रह्मचारिणः, ब्रह्मचर्यं पालन्तः छात्राः च, बहवः महान् सार्वभौमाः, ये वितानस्य छायायाः अधः कतिपयानि माइलानि गच्छन्ति।

ਬਡੇ ਬਡੇ ਰਾਜਨ ਕੇ ਦਾਬਿਤ ਫਿਰਤਿ ਦੇਸ ਬਡੇ ਬਡੇ ਰਾਜਨ ਕੇ ਦ੍ਰਪ ਕੋ ਦਲਤ ਹੈਂ ॥
बडे बडे राजन के दाबित फिरति देस बडे बडे राजन के द्रप को दलत हैं ॥

ये बहूनां महाराजानां देशान् जित्वा अहङ्कारं क्षिणन्ति।

ਮਾਨ ਸੇ ਮਹੀਪ ਔ ਦਿਲੀਪ ਕੈਸੇ ਛਤ੍ਰਧਾਰੀ ਬਡੋ ਅਭਿਮਾਨ ਭੁਜ ਦੰਡ ਕੋ ਕਰਤ ਹੈਂ ॥
मान से महीप औ दिलीप कैसे छत्रधारी बडो अभिमान भुज दंड को करत हैं ॥

मान्धतसदृशं सार्वभौमं दलपसदृशं वितानसार्वभौमं च महाबलेन गर्वितम्।

ਦਾਰਾ ਸੇ ਦਿਲੀਸਰ ਦ੍ਰੁਜੋਧਨ ਸੇ ਮਾਨਧਾਰੀ ਭੋਗ ਭੋਗ ਭੂਮਿ ਅੰਤ ਭੂਮਿ ਮੈ ਮਿਲਤ ਹੈਂ ॥੮॥੭੮॥
दारा से दिलीसर द्रुजोधन से मानधारी भोग भोग भूमि अंत भूमि मै मिलत हैं ॥८॥७८॥

दारियसदृशः सम्राटः दुर्योधनसदृशः महाहङ्कारः पार्थिवभोगान् भुक्त्वा अन्ते पृथिव्यां विलीनः अभवत्।।८।७८।।

ਸਿਜਦੇ ਕਰੇ ਅਨੇਕ ਤੋਪਚੀ ਕਪਟ ਭੇਸ ਪੋਸਤੀ ਅਨੇਕ ਦਾ ਨਿਵਾਵਤ ਹੈ ਸੀਸ ਕੌ ॥
सिजदे करे अनेक तोपची कपट भेस पोसती अनेक दा निवावत है सीस कौ ॥

यदि भगवतः प्रणामेन प्रसन्नः भवति तर्हि वञ्चनापूर्णः गनरः बन्दुकं प्रज्वलयन् अनेकवारं शिरः नमति, व्यसनिनः च तथैव मद्यपानं करोति

ਕਹਾ ਭਇਓ ਮਲ ਜੌ ਪੈ ਕਾਢਤ ਅਨੇਕ ਡੰਡ ਸੋ ਤੌ ਨ ਡੰਡੌਤ ਅਸਟਾਂਗ ਅਥਤੀਸ ਕੌ ॥
कहा भइओ मल जौ पै काढत अनेक डंड सो तौ न डंडौत असटांग अथतीस कौ ॥

किं तर्हि मल्लः व्यायामाभ्यासकाले अनेकवारं शरीरं नमति, किन्तु तत् शरीरस्य अष्टभागप्रणामं न भवति।

ਕਹਾ ਭਇਓ ਰੋਗੀ ਜੌ ਪੈ ਡਾਰਿਓ ਰਹਿਓ ਉਰਧ ਮੁਖ ਮਨ ਤੇ ਨ ਮੂੰਡ ਨਿਹਰਾਇਓ ਆਦਿ ਈਸ ਕੌ ॥
कहा भइओ रोगी जौ पै डारिओ रहिओ उरध मुख मन ते न मूंड निहराइओ आदि ईस कौ ॥

किं तर्हि यदि रोगी ऊर्ध्वमुखः शयनं करोति तर्हि सः एकचित्तेन प्राइमलेश्वरस्य पुरतः शिरः न नतम्।

ਕਾਮਨਾ ਅਧੀਨ ਸਦਾ ਦਾਮਨਾ ਪ੍ਰਬੀਨ ਏਕ ਭਾਵਨਾ ਬਿਹੀਨ ਕੈਸੇ ਪਾਵੈ ਜਗਦੀਸ ਕੌ ॥੯॥੭੯॥
कामना अधीन सदा दामना प्रबीन एक भावना बिहीन कैसे पावै जगदीस कौ ॥९॥७९॥

किन्तु सदा कामाधीनः मालामणिकथनसक्रियः च, श्रद्धाहीनः च कथं जगतः प्रभुं साक्षात्कर्तुं शक्नोति। ९.७९ इति ।

ਸੀਸ ਪਟਕਤ ਜਾ ਕੇ ਕਾਨ ਮੈ ਖਜੂਰਾ ਧਸੈ ਮੂੰਡ ਛਟਕਤ ਮਿਤ੍ਰ ਪੁਤ੍ਰ ਹੂੰ ਕੇ ਸੋਕ ਸੌ ॥
सीस पटकत जा के कान मै खजूरा धसै मूंड छटकत मित्र पुत्र हूं के सोक सौ ॥

यदि शिरः ठोकना भगवान् साक्षात्कृतः तर्हि सः व्यक्तिः पुनः पुनः शिरः ठोकति, यस्य कर्णे शतपदः प्रविशति, यदि च भगवता शिरः ताडनेन मिलति तर्हि मित्राणां पुत्राणां वा मृत्योः शोकेन शिरः ताडयति।

ਆਕ ਕੋ ਚਰਯਾ ਫਲ ਫੂਲ ਕੋ ਭਛਯਾ ਸਦਾ ਬਨ ਕੌ ਭ੍ਰਮਯਾ ਔਰ ਦੂਸਰੋ ਨ ਬੋਕ ਸੌ ॥
आक को चरया फल फूल को भछया सदा बन कौ भ्रमया और दूसरो न बोक सौ ॥

यदि भगवान् वने भ्रमणेन साक्षात्कृतः भवति तर्हि अक्क् (Calotropis Procera) चरति, पुष्पफलं खादति, वने नित्यं भ्रमति, बकस्य सदृशः अन्यः कोऽपि नास्ति।

ਕਹਾ ਭਯੋ ਭੇਡ ਜੋ ਘਸਤ ਸੀਸ ਬ੍ਰਿਛਨ ਸੋਂ ਮਾਟੀ ਕੇ ਭਛਯਾ ਬੋਲ ਪੂਛ ਲੀਜੈ ਜੋਕ ਸੌ ॥
कहा भयो भेड जो घसत सीस ब्रिछन सों माटी के भछया बोल पूछ लीजै जोक सौ ॥

यदि भगवान् तन्द्रानिवारणार्थं वृक्षैः सह शिरः मर्दयित्वा मिलति तर्हि मेषः सर्वदा वृक्षैः सह शिरः मर्दयति तथा च यदि भगवान् पृथिवीं खादित्वा मिलति तर्हि भवन्तः लीकं पृच्छितुं शक्नुवन्ति।

ਕਾਮਨਾ ਅਧੀਨ ਕਾਮ ਕ੍ਰੋਧ ਮੈਂ ਪ੍ਰਬੀਨ ਏਕ ਭਾਵਨਾ ਬਿਹੀਨ ਕੈਸੇ ਭੇਟੈ ਪਰਲੋਕ ਸੌ ॥੧੦॥੮੦॥
कामना अधीन काम क्रोध मैं प्रबीन एक भावना बिहीन कैसे भेटै परलोक सौ ॥१०॥८०॥

कामाधीन कामक्रोधसक्रियं श्रद्धाहीनं च कथं परलोके भगवन्तं मिलति । १०.८० इति ।

ਨਾਚਿਓ ਈ ਕਰਤ ਮੋਰ ਦਾਦਰ ਕਰਤ ਸੋਰ ਸਦਾ ਘਨਘੋਰ ਘਨ ਕਰਿਓ ਈ ਕਰਤ ਹੈਂ ॥
नाचिओ ई करत मोर दादर करत सोर सदा घनघोर घन करिओ ई करत हैं ॥

यदि नृत्येन उद्घोषेण च भगवान् साक्षात्कृतः भवति तर्हि पेकोक् नृत्यति, मण्डूकः क्रन्दति, मेघाः च गर्जन्ति।

ਏਕ ਪਾਇ ਠਾਢੇ ਸਦਾ ਬਨ ਮੈ ਰਹਤ ਬ੍ਰਿਛ ਫੂਕ ਫੂਕ ਪਾਵ ਭੂਮ ਸ੍ਰਾਵਗ ਧਰਤ ਹੈਂ ॥
एक पाइ ठाढे सदा बन मै रहत ब्रिछ फूक फूक पाव भूम स्रावग धरत हैं ॥

यदि भगवता एकेन पादेन स्थित्वा मिलति, तदा वृक्षः एकपादेन वने स्थितः, यदि च भगवता अहिंसा अवलोक्य मिलति, तर्हि श्रावकः (ऐन भिक्षुः) अतीव सावधानतया पादं पृथिव्यां स्थापयति।

ਪਾਹਨ ਅਨੇਕ ਜੁਗ ਏਕ ਠਉਰ ਬਾਸੁ ਕਰੈ ਕਾਗ ਅਉਰ ਚੀਲ ਦੇਸ ਦੇਸ ਬਿਚਰਤ ਹੈਂ ॥
पाहन अनेक जुग एक ठउर बासु करै काग अउर चील देस देस बिचरत हैं ॥

यदि एकस्मात् स्थानात् न गमनेन वा भ्रमणेन वा भगवान् साक्षात्कृतः भवति तर्हि शिला बहुयुगपर्यन्तं एकस्मिन् स्थाने तिष्ठति, काकः पतङ्गः च अनेकदेशेषु भ्रमति एव

ਗਿਆਨ ਕੇ ਬਿਹੀਨ ਮਹਾ ਦਾਨ ਮੈ ਨ ਹੂਜੈ ਲੀਨ ਭਾਵਨਾ ਯਕੀਨ ਦੀਨ ਕੈਸੇ ਕੈ ਤਰਤ ਹੈਂ ॥੧੧॥੮੧॥
गिआन के बिहीन महा दान मै न हूजै लीन भावना यकीन दीन कैसे कै तरत हैं ॥११॥८१॥

यदा ज्ञानहीनः पुरुषः परमेश्वरे विलीतुं न शक्नोति तदा एते विश्वासश्रद्धाविहीनाः कथं लोकसागरं पारं कर्तुं शक्नुवन्ति?११.८१।