(प्रभो,) त्वम् ! त्वं असि!
(प्रभो,) त्वम् ! त्वं असि!
(प्रभो,) त्वम् ! त्वं असि! 19. 69.
(प्रभो,) त्वम् ! त्वं असि!
(प्रभो,) त्वम् ! त्वं असि!
(प्रभो,) त्वम् ! त्वं असि!
(प्रभो,) त्वम् ! त्वं असि! 20. 70.
BY THY GRACE KABITT इति
यदि भगवतः मलभक्षणेन, भस्मना लेपनेन, तस्य दाह-स्थले निवासेन च साक्षात्कृतः भवति, तर्हि शूकरः मलं खादति, गज-गदयोः शरीरं भस्म-पूरितं भवति, बगरः च दाह-भूमौ निवसति।
यदि भगवान् भिक्षुणां मठ्यां मिलति, स्तब्धवत् भ्रमित्वा मौने स्थित्वा, तर्हि उलूकः भिक्षुकमठे निवसति, मृगः स्टोइक इव भ्रमति, वृक्षः च मृत्युपर्यन्तं मौने तिष्ठति।
यदि वीर्यनिर्गमननिरोधेन नग्नपादैः च भ्रमन् भगवतः साक्षात्कृतः भवति तर्हि नपुंसकस्य वीर्यनिर्गमननिरोधेन स्तुतिः स्यात्, वानरः सर्वदा नग्नपादैः भ्रमति।
यः स्त्रियाः वशः अस्ति तथा च यः कामक्रोधसक्रियः अस्ति तथा च यः एकस्य भगवतः ज्ञानस्य अज्ञानी अस्ति, सः तादृशः व्यक्तिः कथं जगत्-समुद्रं पारं कर्तुं शक्नोति। १.७१ इति ।
यदि भगवान् वने भ्रमणेन, केवलं क्षीरपानेन, वायुजीवितेन च साक्षात्कृतः, तर्हि भूतः वने भ्रमति, सर्वे शिशवः क्षीरेण जीवन्ति, नागाः वायुना जीवन्ति।
यदि भगवान् तृणभक्षणेन धनलोभं त्यक्त्वा मिलति तर्हि वृषभाः, गोबालाः तत् कुर्वन्ति।
यदि भगवान् आकाशे उड्डयनेन ध्याने नेत्रनिमीलनेन च साक्षात्कृतः भवति तर्हि खगाः आकाशे उड्डीयन्ते ध्याने चक्षुः पिधाय ये च क्रेन, बिडालः, वृकः च इव मन्तव्याः।
एतेषां धोखाधड़ीनां वास्तविकतां सर्वे ब्रह्मज्ञाः जानन्ति, किन्तु मया न कथितं कदापि भ्रान्त्या अपि तादृशान् कपटविचारान् मनसि न आनयन्तु। २.७२ इति ।
यः पृथिव्यां वसति स शुक्लपिपीलिकाबालः स उड्डीयमानाः शृगालाः स्युः।
ते फलभक्षणाः वानरबालाः, अदृश्यभ्रमणाः, ते भूताः मन्तव्याः स्युः।
एकः जले तरति जगेन जलमक्षिका उच्यते एकः अग्निभक्षकः चकोर इव मन्तव्यः स्यात्।
यः सूर्यं पूजयति, सः कमलस्य प्रतीकः स्यात्, एकः चन्द्रं पूजयति सः जलकुमुदः इति ज्ञायते (सूर्यं दृष्ट्वा कमलं प्रफुल्लितं चन्द्रं दृष्ट्वा च जलकुमुदं प्रफुल्लयति)। ३.७३ इति ।
यदि भगवतः नाम नारायण (जले गृहं जले अस्ति), तर्हि कच्छः (कूर्मावतारः), मच्छः (मत्स्यावतारः) तथा तण्डूआ (अष्टपक्षी) च नारायणः स्यात् तथा च भगवतः नाम कौल-नाभः ( नाभि-कमलम्), अथ टङ्कं यस्मिन् ठ
यदि भगवतः नाम गोपीनाथः, तर्हि गोपीश्वरः गोपालः यदि भगवतः नाम गोपालः, गोपालकः, तर्हि सर्वे गोपालाः धेनचारी (गोचराः) यदि भगवतः नाम इति रिखिकेस्, तर्हि अनेके मुख्याः सन्ति
यदि भगवतः नाम माध्वः, तर्हि कृष्णमक्षिका अपि माध्व उच्यते यदि भगवतः नाम कन्हयः, तदा मकरेण अपि कन्हय इति उच्यते यदि सः भगवतः नाम "कंसहन्ता" अस्ति, तर्हि दूतस्य यमः कंसं हतवान् इति उच्यते
मूर्खाः जनाः विलपन्ति, रोदन्ति च। गभीरं रहस्यं तु मा विजानीत, अतः ते तं न भजन्ति, यः अस्माकं प्राणरक्षणं करोति। ४.७४ इति ।
जगतः धारकः नाशकः च निर्धनानाम् प्रति परोपकारी, शत्रून् पीडयति, नित्यं रक्षति, मृत्युजालं विना च अस्ति।
योगिनः जटाकुण्डलाः सन्यासीः सच्चे दाताः महाब्रह्मचारिणः च तस्य दर्शनार्थं क्षुधां तृष्णां च शरीरेषु सहन्ते।
तस्य दर्शनार्थं आन्तराणि शुद्धानि, जल-अग्नि-वायु-इत्येतयोः नैवेद्यं, उल्लिखित-मुखेन, एकपादेन स्थितेन च तपः क्रियते।
पुरुषाः, शेशानागाः, देवाः, राक्षसाः च तस्य रहस्यं ज्ञातुं न शक्तवन्तः तथा च वेदाः कटेबाः (सेमिटिकशास्त्राणि) च तं नेतिः, नेतिः (न एतत्, न एतत्) अनन्तं च इति वदन्ति। ५.७५ इति ।
यदि भक्तिनृत्येन भगवान् साक्षात्कृतः भवति तर्हि मयूराः मेघगर्जनाभिः सह नृत्यन्ति तथा च यदि भगवता मैत्रीद्वारा भक्तिं दृष्ट्वा प्रसन्नः भवति तर्हि विद्युत् विविधप्रकाशैः तत् करोति।
यदि भगवान् शीतलतां शान्तिं च स्वीकृत्य मिलति तर्हि चन्द्रात् शीतलतरः कोऽपि नास्ति यदि उष्णतायाः सहनतया भगवता मिलति तर्हि सूर्यात् कश्चित् उष्णतरः नास्ति, यदि च भगवतः अनुग्रहेण साक्षात्कृतः भवति तर्हि कोऽपि अधिकः नास्ति munificent than In
यदि भगवान् तपसाभ्यासेन साक्षात्कृतः, तर्हि शिवदेवात् तपस्वी न कश्चित् यदि वेदपाठेन भगवान् मिलति, तर्हि ब्रह्मदेवात् अधिकं वेदपरिचितः कश्चित् नास्ति: तपस्रोपि महान् न विद्यते
भगवत्ज्ञानहीनाः पुरुषाः मृत्युजाले फसन्ति सदा चतुर्षु युगेषु प्रवहन्ति । ६.७६ इति ।
एकः शिवः गतवान् अपरः अस्तित्वं प्राप्तवान् तत्र बहवः रामचन्द्रकृष्णावताराः सन्ति।
ब्रह्मविष्णुः बहूनि, वेदपुराणाः च सन्ति, सर्वस्मृतीनां रचनाकाराः अभवन्, ये स्वकृतीनां निर्माणं कृत्वा निधनं कृतवन्तः।
अनेके धर्मगुरुः, अनेके कुलप्रमुखाः, बहवः अश्वनीकुमाराः, अनेके अवताराः च, ते सर्वे मृत्योः अधीनाः आसन् ।
अनेकाः मुस्लिमगुरुः (पीर) नबी च, येषां गणना कर्तुं न शक्यते, ते पृथिव्याः बहिः जाताः, अन्ततः पृथिव्यां विलीनाः अभवन्। ७.७७ इति ।
युगीः, ब्रह्मचारिणः, ब्रह्मचर्यं पालन्तः छात्राः च, बहवः महान् सार्वभौमाः, ये वितानस्य छायायाः अधः कतिपयानि माइलानि गच्छन्ति।
ये बहूनां महाराजानां देशान् जित्वा अहङ्कारं क्षिणन्ति।
मान्धतसदृशं सार्वभौमं दलपसदृशं वितानसार्वभौमं च महाबलेन गर्वितम्।
दारियसदृशः सम्राटः दुर्योधनसदृशः महाहङ्कारः पार्थिवभोगान् भुक्त्वा अन्ते पृथिव्यां विलीनः अभवत्।।८।७८।।
यदि भगवतः प्रणामेन प्रसन्नः भवति तर्हि वञ्चनापूर्णः गनरः बन्दुकं प्रज्वलयन् अनेकवारं शिरः नमति, व्यसनिनः च तथैव मद्यपानं करोति
किं तर्हि मल्लः व्यायामाभ्यासकाले अनेकवारं शरीरं नमति, किन्तु तत् शरीरस्य अष्टभागप्रणामं न भवति।
किं तर्हि यदि रोगी ऊर्ध्वमुखः शयनं करोति तर्हि सः एकचित्तेन प्राइमलेश्वरस्य पुरतः शिरः न नतम्।
किन्तु सदा कामाधीनः मालामणिकथनसक्रियः च, श्रद्धाहीनः च कथं जगतः प्रभुं साक्षात्कर्तुं शक्नोति। ९.७९ इति ।
यदि शिरः ठोकना भगवान् साक्षात्कृतः तर्हि सः व्यक्तिः पुनः पुनः शिरः ठोकति, यस्य कर्णे शतपदः प्रविशति, यदि च भगवता शिरः ताडनेन मिलति तर्हि मित्राणां पुत्राणां वा मृत्योः शोकेन शिरः ताडयति।
यदि भगवान् वने भ्रमणेन साक्षात्कृतः भवति तर्हि अक्क् (Calotropis Procera) चरति, पुष्पफलं खादति, वने नित्यं भ्रमति, बकस्य सदृशः अन्यः कोऽपि नास्ति।
यदि भगवान् तन्द्रानिवारणार्थं वृक्षैः सह शिरः मर्दयित्वा मिलति तर्हि मेषः सर्वदा वृक्षैः सह शिरः मर्दयति तथा च यदि भगवान् पृथिवीं खादित्वा मिलति तर्हि भवन्तः लीकं पृच्छितुं शक्नुवन्ति।
कामाधीन कामक्रोधसक्रियं श्रद्धाहीनं च कथं परलोके भगवन्तं मिलति । १०.८० इति ।
यदि नृत्येन उद्घोषेण च भगवान् साक्षात्कृतः भवति तर्हि पेकोक् नृत्यति, मण्डूकः क्रन्दति, मेघाः च गर्जन्ति।
यदि भगवता एकेन पादेन स्थित्वा मिलति, तदा वृक्षः एकपादेन वने स्थितः, यदि च भगवता अहिंसा अवलोक्य मिलति, तर्हि श्रावकः (ऐन भिक्षुः) अतीव सावधानतया पादं पृथिव्यां स्थापयति।
यदि एकस्मात् स्थानात् न गमनेन वा भ्रमणेन वा भगवान् साक्षात्कृतः भवति तर्हि शिला बहुयुगपर्यन्तं एकस्मिन् स्थाने तिष्ठति, काकः पतङ्गः च अनेकदेशेषु भ्रमति एव
यदा ज्ञानहीनः पुरुषः परमेश्वरे विलीतुं न शक्नोति तदा एते विश्वासश्रद्धाविहीनाः कथं लोकसागरं पारं कर्तुं शक्नुवन्ति?११.८१।