श्री दसम् ग्रन्थः

पुटः - 326


ਕਾਨ੍ਰਹ ਕਥਾ ਅਤਿ ਰੋਚਨ ਜੀਯ ਬਿਚਾਰ ਕਹੋ ਜਿਹ ਤੇ ਫੁਨਿ ਜੀਜੈ ॥
कान्रह कथा अति रोचन जीय बिचार कहो जिह ते फुनि जीजै ॥

कृष्णस्य कथा अतीव रोचकः अस्ति, अधिकविचारं कृत्वा पुनः पुनः वदन्तु, येन अस्माकं अन्तः प्राणश्वासः प्रवर्तते।

ਤੌ ਹਸਿ ਬਾਤ ਕਹੀ ਮੁਸਕਾਇ ਪਹਲੈ ਨ੍ਰਿਪ ਤਾਹਿ ਪ੍ਰਨਾਮ ਜੁ ਕੀਜੈ ॥
तौ हसि बात कही मुसकाइ पहलै न्रिप ताहि प्रनाम जु कीजै ॥

अतः विचारपूर्वकं वदन्तु, येन तत् कृत्वा अस्माकं जीवनं (सफलं प्रेरणा) भवितुम् अर्हति। (ब्राह्मणस्त्रियः) हसन् प्राहुः प्रथमं तं नृपं प्रणम्य' इति।

ਤੌ ਭਗਵਾਨ ਕਥਾ ਅਤਿ ਰੋਚਨ ਦੈ ਚਿਤ ਪੈ ਹਮ ਤੇ ਸੁਨ ਲੀਜੈ ॥੩੨੮॥
तौ भगवान कथा अति रोचन दै चित पै हम ते सुन लीजै ॥३२८॥

ताः स्त्रियः स्मितं कृत्वा अवदन्, तस्य सार्वभौमस्य कृष्णस्य पुरतः आदौ नमस्कृत्य ततः तस्य रोचकं कथां शृणुत।३२८।

ਸਾਲਨ ਅਉ ਅਖਨੀ ਬਿਰੀਆ ਜੁਜ ਤਾਹਰੀ ਅਉਰ ਪੁਲਾਵ ਘਨੇ ॥
सालन अउ अखनी बिरीआ जुज ताहरी अउर पुलाव घने ॥

सलान (मांसस्य कीमा) यखनी, भृष्टा मांस, दुम्बे चकली, तहरी (मोट मांस कीमा) तथा बहु पुलाओ,

ਨੁਗਦੀ ਅਰੁ ਸੇਵਕੀਆ ਚਿਰਵੇ ਲਡੂਆ ਅਰੁ ਸੂਤ ਭਲੇ ਜੁ ਬਨੇ ॥
नुगदी अरु सेवकीआ चिरवे लडूआ अरु सूत भले जु बने ॥

नाना प्रकारेण भृष्टं पचितं च मांसं, तण्डुलसूप-मांसस्य मसालादीनां व्यञ्जनं, शर्करालेपनयुक्तं बिन्दुरूपेण मधुरं मांसं, नूडल्स्, उलूखल-मध्ये उपविश्य ताडितानां सिक्ततण्डुलानां निर्माणं, लड्डू (मधुरमांसम्) ) ९.

ਫੁਨਿ ਖੀਰ ਦਹੀ ਅਰੁ ਦੂਧ ਕੇ ਸਾਥ ਬਰੇ ਬਹੁ ਅਉਰ ਨ ਜਾਤ ਗਨੇ ॥
फुनि खीर दही अरु दूध के साथ बरे बहु अउर न जात गने ॥

अथ खीरदधिदुग्धनिर्मितानि नानाविधा पकोडानि गणनीयानि।

ਇਹ ਖਾਇ ਚਲਿਯੋ ਭਗਵਾਨ ਗ੍ਰਿਹੰ ਕਹੁ ਸ੍ਯਾਮ ਕਬੀਸੁਰ ਭਾਵ ਭਨੇ ॥੩੨੯॥
इह खाइ चलियो भगवान ग्रिहं कहु स्याम कबीसुर भाव भने ॥३२९॥

तण्डुलक्षीरशर्करा च एकत्र क्वाथ्य दधिदुग्धादिकं सर्वं खादित्वा कृष्णः स्वगृहं प्रति अगच्छत्।३२९।

ਗਾਵਤ ਗੀਤ ਚਲੇ ਗ੍ਰਿਹ ਕੋ ਗਰੜਧ੍ਵਜ ਜੀਯ ਮੈ ਆਨੰਦ ਪੈ ਕੈ ॥
गावत गीत चले ग्रिह को गरड़ध्वज जीय मै आनंद पै कै ॥

चिते आनन्दं प्राप्य श्रीकृष्णः गीतं गायन् गृहं गतवान् ।

ਸੋਭਤ ਸ੍ਯਾਮ ਕੇ ਸੰਗਿ ਹਲੀ ਘਨ ਸ੍ਯਾਮ ਅਉ ਸੇਤ ਚਲਿਯੋ ਉਨਸੈ ਕੈ ॥
सोभत स्याम के संगि हली घन स्याम अउ सेत चलियो उनसै कै ॥

गीतानि गायन् अतीव प्रसन्नः च कृष्णः स्वगृहं प्रति अगच्छत्, हल्धरः (बलरामः) तस्य समीपे आसीत् तथा च एतत् श्वेतकृष्णयोः दम्पती प्रभावशाली दृश्यते स्म

ਕਾਨ੍ਰਹ ਤਬੈ ਹਸਿ ਕੈ ਮੁਰਲੀ ਸੁ ਬਜਾਇ ਉਠਿਯੋ ਅਪਨੇ ਕਰਿ ਲੈ ਕੈ ॥
कान्रह तबै हसि कै मुरली सु बजाइ उठियो अपने करि लै कै ॥

ततः श्रीकृष्णः स्मितं वेणुं हस्ते गृहीत्वा वादयितुं प्रवृत्तः

ਠਾਢ ਭਈ ਜਮੁਨਾ ਸੁਨਿ ਕੈ ਧੁਨਿ ਪਉਨ ਰਹਿਯੋ ਸੁਨਿ ਕੈ ਉਰਝੈ ਕੈ ॥੩੩੦॥
ठाढ भई जमुना सुनि कै धुनि पउन रहियो सुनि कै उरझै कै ॥३३०॥

तस्य शब्दं श्रुत्वा यमुनादकमपि निवृत्तं वातवातोऽपि नियतम्।३३०।।

ਰਾਮਕਲੀ ਅਰੁ ਸੋਰਠਿ ਸਾਰੰਗ ਮਾਲਸਿਰੀ ਅਰੁ ਬਾਜਤ ਗਉਰੀ ॥
रामकली अरु सोरठि सारंग मालसिरी अरु बाजत गउरी ॥

(श्रीकृष्णस्य वेणुके) रामकाली, सोरथ, सारंग तथा मलासिरी तथा गौडी (राग) वाद्यते।

ਜੈਤਸਿਰੀ ਅਰੁ ਗੌਡ ਮਲਾਰ ਬਿਲਾਵਲ ਰਾਗ ਬਸੈ ਸੁਭ ਠਉਰੀ ॥
जैतसिरी अरु गौड मलार बिलावल राग बसै सुभ ठउरी ॥

रामकाली, सोरथ, सारंग, मलश्री, गौरी, जैतश्री, गौण्ड, मल्हार, बिलावल इत्यादयः संगीतविधयः बांसुरीयां वाद्यन्ते स्म

ਮਾਨਸ ਕੀ ਕਹ ਹੈ ਗਨਤੀ ਸੁਨਿ ਹੋਤ ਸੁਰੀ ਅਸੁਰੀ ਧੁਨਿ ਬਉਰੀ ॥
मानस की कह है गनती सुनि होत सुरी असुरी धुनि बउरी ॥

किं संख्यां पुरुषाः, देवदक्षिणपत्न्यः धुनिं श्रुत्वा वामनाः अभवन्।

ਸੋ ਸੁਨਿ ਕੈ ਧੁਨਿ ਸ੍ਰਉਨਨ ਮੈ ਤਰੁਨੀ ਹਰਨੀ ਜਿਮ ਆਵਤ ਦਉਰੀ ॥੩੩੧॥
सो सुनि कै धुनि स्रउनन मै तरुनी हरनी जिम आवत दउरी ॥३३१॥

त्यज पार्श्वपुरुषाः स्वर्गकन्यासुराः अपि वेणुनादं श्रुत्वा उन्मत्ताः अभवन् यथा वेगेन आगच्छन्ति।३३१

ਕਬਿਤੁ ॥
कबितु ॥

कबिट्

ਬਾਜਤ ਬਸੰਤ ਅਰੁ ਭੈਰਵ ਹਿੰਡੋਲ ਰਾਗ ਬਾਜਤ ਹੈ ਲਲਤਾ ਕੇ ਸਾਥ ਹ੍ਵੈ ਧਨਾਸਰੀ ॥
बाजत बसंत अरु भैरव हिंडोल राग बाजत है ललता के साथ ह्वै धनासरी ॥

कृष्णः वने वेणुना वादयति, आनन्दमयं वातावरणं सृजति,

ਮਾਲਵਾ ਕਲ੍ਯਾਨ ਅਰੁ ਮਾਲਕਉਸ ਮਾਰੂ ਰਾਗ ਬਨ ਮੈ ਬਜਾਵੈ ਕਾਨ੍ਰਹ ਮੰਗਲ ਨਿਵਾਸਰੀ ॥
मालवा कल्यान अरु मालकउस मारू राग बन मै बजावै कान्रह मंगल निवासरी ॥

वसंत, भैरव, हिन्दोल, ललित, धनसारी, मालवा, कल्याण मलकौस, मारू आदि संगीत गुणों के साथ।

ਸੁਰੀ ਅਰੁ ਆਸੁਰੀ ਅਉ ਪੰਨਗੀ ਜੇ ਹੁਤੀ ਤਹਾ ਧੁਨਿ ਕੇ ਸੁਨਤ ਪੈ ਨ ਰਹੀ ਸੁਧਿ ਜਾਸੁ ਰੀ ॥
सुरी अरु आसुरी अउ पंनगी जे हुती तहा धुनि के सुनत पै न रही सुधि जासु री ॥

धुनम् श्रुत्वा देवदानवनागाः स्वशरीरचैतन्यं विस्मरन्ति

ਕਹੈ ਇਉ ਦਾਸਰੀ ਸੁ ਐਸੀ ਬਾਜੀ ਬਾਸੁਰੀ ਸੁ ਮੇਰੇ ਜਾਨੇ ਯਾ ਮੈ ਸਭ ਰਾਗ ਕੋ ਨਿਵਾਸੁ ਰੀ ॥੩੩੨॥
कहै इउ दासरी सु ऐसी बाजी बासुरी सु मेरे जाने या मै सभ राग को निवासु री ॥३३२॥

ते सर्वे वदन्ति यत् वेणुः यथा चतुर्पक्षे स्त्रीपुरुषसङ्गीतगुणाः जीवन्ति तथा वाद्यते।३३२।

ਕਰੁਨਾ ਨਿਧਾਨ ਬੇਦ ਕਹਤ ਬਖਾਨ ਯਾ ਕੀ ਬੀਚ ਤੀਨ ਲੋਕ ਫੈਲ ਰਹੀ ਹੈ ਸੁ ਬਾਸੁ ਰੀ ॥
करुना निधान बेद कहत बखान या की बीच तीन लोक फैल रही है सु बासु री ॥

तस्य दयायाः निधिस्य वेणुनादः यस्य स्पष्टीकरणं वेदे अपि लभ्यते, सः त्रिषु लोकेषु प्रसरति,

ਦੇਵਨ ਕੀ ਕੰਨਿਆ ਤਾ ਕੀ ਸੁਨਿ ਸੁਨਿ ਸ੍ਰਉਨਨ ਮੈ ਧਾਈ ਧਾਈ ਆਵੈ ਤਜਿ ਕੈ ਸੁਰਗ ਬਾਸੁ ਰੀ ॥
देवन की कंनिआ ता की सुनि सुनि स्रउनन मै धाई धाई आवै तजि कै सुरग बासु री ॥

तस्य वाणीं श्रुत्वा स्वपदं त्यक्त्वा देवकन्याः वेगेन आगच्छन्ति

ਹ੍ਵੈ ਕਰਿ ਪ੍ਰਸੰਨ੍ਯ ਰੂਪ ਰਾਗ ਕੋ ਨਿਹਾਰ ਕਹਿਯੋ ਰਚਿਯੋ ਹੈ ਬਿਧਾਤਾ ਇਹ ਰਾਗਨ ਕੋ ਬਾਸੁ ਰੀ ॥
ह्वै करि प्रसंन्य रूप राग को निहार कहियो रचियो है बिधाता इह रागन को बासु री ॥

वेणुस्यैव कृते एतानि सङ्गीतगुणानि प्रयोजनेन निर्मितानि इति वदन्ति

ਰੀਝੇ ਸਭ ਗਨ ਉਡਗਨ ਭੇ ਮਗਨ ਜਬ ਬਨ ਉਪਬਨ ਮੈ ਬਜਾਈ ਕਾਨ੍ਰਹ ਬਾਸੁਰੀ ॥੩੩੩॥
रीझे सभ गन उडगन भे मगन जब बन उपबन मै बजाई कान्रह बासुरी ॥३३३॥

सर्वे गणतारकाः प्रसन्नाः अभवन् यदा कृष्णः वनेषु उद्यानेषु च वेणुं वादयति स्म।३३३।

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਕਾਨ੍ਰਹ ਬਜਾਵਤ ਹੈ ਮੁਰਲੀ ਅਤਿ ਆਨੰਦ ਕੈ ਮਨਿ ਡੇਰਨ ਆਏ ॥
कान्रह बजावत है मुरली अति आनंद कै मनि डेरन आए ॥

कान्हः वेणुवादनं कुर्वन् आनन्दितः (अन्यैः सह) शिबिरं प्रत्यागतः अस्ति।

ਤਾਲ ਬਜਾਵਤ ਕੂਦਤ ਆਵਤ ਗੋਪ ਸਭੋ ਮਿਲਿ ਮੰਗਲ ਗਾਏ ॥
ताल बजावत कूदत आवत गोप सभो मिलि मंगल गाए ॥

अत्यन्तं प्रसन्नः सन् कृष्णः गृहम् आगत्य स्वस्य वेणुं वादयति तथा च सर्वे गोपाः धुनेन सह वसन्ताः गायन्तः च आगच्छन्ति

ਆਪਨ ਹ੍ਵੈ ਧਨਠੀ ਭਗਵਾਨ ਤਿਨੋ ਪਹਿ ਤੇ ਬਹੁ ਨਾਚ ਨਚਾਏ ॥
आपन ह्वै धनठी भगवान तिनो पहि ते बहु नाच नचाए ॥

भगवान् एव तान् प्रेरयति नानाविधं नृत्यं च करोति

ਰੈਨ ਪਰੀ ਤਬ ਆਪਨ ਆਪਨ ਸੋਇ ਰਹੇ ਗ੍ਰਿਹਿ ਆਨੰਦ ਪਾਏ ॥੩੩੪॥
रैन परी तब आपन आपन सोइ रहे ग्रिहि आनंद पाए ॥३३४॥

रात्रिः भवति तदा सर्वे अतीव प्रसन्नाः गृहं गत्वा निद्रां कुर्वन्ति।३३४।

ਇਤਿ ਸ੍ਰੀ ਦਸਮ ਸਿਕੰਧੇ ਬਚਿਤ੍ਰ ਨਾਟਕ ਗ੍ਰੰਥੇ ਕ੍ਰਿਸਨਾਵਤਾਰੇ ਬਿਪਨ ਕੀ ਤ੍ਰੀਯਨ ਕੋ ਚਿਤ ਹਰਿ ਭੋਜਨ ਲੇਇ ਉਧਾਰ ਕਰਬੋ ਬਰਨਨੰ ॥
इति स्री दसम सिकंधे बचित्र नाटक ग्रंथे क्रिसनावतारे बिपन की त्रीयन को चित हरि भोजन लेइ उधार करबो बरननं ॥

अत्र ब्राह्मणस्त्रीणां चिटस्य श्रीदशम स्कन्धबचित्रनाटकग्रन्थस्य कृष्णावतारस्य ब्राह्मणपत्न्यानां अन्नं आनयनं ऋणं च सन्दर्भः समाप्तः।

ਅਥ ਗੋਵਰਧਨ ਗਿਰਿ ਕਰ ਪਰ ਧਾਰਬੋ ॥
अथ गोवरधन गिरि कर पर धारबो ॥

अधुना हस्तेषु गोवर्धनपर्वतस्य उत्थापनस्य कथनम्-

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਇਸੀ ਭਾਤਿ ਸੋ ਕ੍ਰਿਸਨ ਜੀ ਕੀਨੇ ਦਿਵਸ ਬਿਤੀਤ ॥
इसी भाति सो क्रिसन जी कीने दिवस बितीत ॥

एवं श्रीकृष्णः चिरकालं गतः यदा इन्द्रपूजनादिवसः आगतः।

ਹਰਿ ਪੂਜਾ ਕੋ ਦਿਨੁ ਅਯੋ ਗੋਪ ਬਿਚਾਰੀ ਚੀਤਿ ॥੩੩੫॥
हरि पूजा को दिनु अयो गोप बिचारी चीति ॥३३५॥

गोपाः परस्परं परामर्शं कृतवन्तः।३३५।

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਆਯੋ ਹੈ ਇੰਦ੍ਰ ਕੀ ਪੂਜਾ ਕੋ ਦ੍ਯੋਸ ਸਭੋ ਮਿਲਿ ਗੋਪਿਨ ਬਾਤ ਉਚਾਰੀ ॥
आयो है इंद्र की पूजा को द्योस सभो मिलि गोपिन बात उचारी ॥

सर्वे गोपाः इन्द्रपूजनादिवसः आगतः इति अवदन्

ਭੋਜਨ ਭਾਤਿ ਅਨੇਕਨ ਕੋ ਰੁ ਪੰਚਾਮ੍ਰਿਤ ਕੀ ਕਰੋ ਜਾਇ ਤਯਾਰੀ ॥
भोजन भाति अनेकन को रु पंचाम्रित की करो जाइ तयारी ॥

नानाविधाहारान् पञ्चामृतं च कल्पयेम

ਨੰਦ ਕਹਿਯੋ ਜਬ ਗੋਪਿਨ ਸੋ ਬਿਧਿ ਅਉਰ ਚਿਤੀ ਮਨ ਬੀਚ ਮੁਰਾਰੀ ॥
नंद कहियो जब गोपिन सो बिधि अउर चिती मन बीच मुरारी ॥

यदा नन्दः गोपेभ्यः एतत् सर्वं उक्तवान् तदा कृष्णः मनसि अन्यत् किमपि प्रतिबिम्बितवान्

ਕੋ ਬਪੁਰਾ ਮਘਵਾ ਹਮਰੀ ਸਮ ਪੂਜਨ ਜਾਤ ਜਹਾ ਬ੍ਰਿਜ ਨਾਰੀ ॥੩੩੬॥
को बपुरा मघवा हमरी सम पूजन जात जहा ब्रिज नारी ॥३३६॥

कः अयं इन्द्रः यस्य कृते ब्रजस्त्रियः गच्छन्ति मया सह समं कृत्वा।३३६।।

ਕਬਿਤੁ ॥
कबितु ॥

कबिट्

ਇਹ ਬਿਧਿ ਬੋਲਿਯੋ ਕਾਨ੍ਰਹ ਕਰੁਣਾ ਨਿਧਾਨ ਤਾਤ ਕਾਹੇ ਕੇ ਨਵਿਤ ਕੋ ਸਾਮ੍ਰਿਗੀ ਤੈ ਬਨਾਈ ਹੈ ॥
इह बिधि बोलियो कान्रह करुणा निधान तात काहे के नवित को साम्रिगी तै बनाई है ॥

एवं (चिन्तयन्) कृपासमुद्रः श्रीकृष्णः वक्तुं प्रवृत्तः, हे पिता! किमर्थं भवता एतत् सर्वं द्रव्यं निर्मितम् ? (उत्तरेण) नन्दः एवं उक्तवान्, यः त्रिजनेश्वरः इति उच्यते, सः (सर्वमिदं सामग्रीं) (तस्य पूजार्थम्) कृतवान्।

ਕਹਿਯੋ ਐਸੇ ਨੰਦ ਜੋ ਤ੍ਰਿਲੋਕੀਪਤਿ ਭਾਖੀਅਤ ਤਾਹੀ ਕੋ ਬਨਾਈ ਹਰਿ ਕਹਿ ਕੈ ਸੁਨਾਈ ਹੈ ॥
कहियो ऐसे नंद जो त्रिलोकीपति भाखीअत ताही को बनाई हरि कहि कै सुनाई है ॥

कृष्ण करुणासागर उवाच हे प्रिय पिता ! कस्य कृते एतानि सर्वाणि वस्तूनि सज्जीकृतानि?’ नन्दः कृष्णं प्राह, यः त्रैलोक्येश्वरः, तस्य इन्द्रस्य कृते एतानि सर्वाणि कृतानि

ਕਾਹੇ ਕੇ ਨਵਿਤ ਕਹਿਯੋ ਬਾਰਿਦ ਤ੍ਰਿਨਨ ਕਾਜ ਗਊਅਨ ਕੀ ਰਛ ਕਰੀ ਅਉ ਹੋਤ ਆਈ ਹੈ ॥
काहे के नवित कहियो बारिद त्रिनन काज गऊअन की रछ करी अउ होत आई है ॥

वर्षातृणानां कृते वयं सर्वं कुर्मः, येन अस्माकं गावः सर्वदा रक्षिताः आसन्

ਕਹਿਯੋ ਭਗਵਾਨ ਏਤੋ ਲੋਗ ਹੈ ਅਜਾਨ ਬ੍ਰਿਜ ਈਸਰ ਤੇ ਹੋਤ ਨਹੀ ਮਘਵਾ ਤੇ ਗਾਈ ਹੈ ॥੩੩੭॥
कहियो भगवान एतो लोग है अजान ब्रिज ईसर ते होत नही मघवा ते गाई है ॥३३७॥

तदा कृष्णः अवदत्, एते जनाः अज्ञानिनः सन्ति, ते न जानन्ति यत् यदि ब्रजस्य मञ्चः रक्षणं कर्तुं न शक्नोति तर्हि कथं तर्हि इन्द्रः तत् करिष्यति?337.

ਕਾਨ੍ਰਹ ਬਾਚ ॥
कान्रह बाच ॥

कृष्णस्य भाषणम् : १.

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਹੈ ਨਹੀ ਮੇਘੁ ਸੁਰਪਤਿ ਹਾਥਿ ਸੁ ਤਾਤ ਸੁਨੋ ਅਰੁ ਲੋਕ ਸਭੈ ਰੇ ॥
है नही मेघु सुरपति हाथि सु तात सुनो अरु लोक सभै रे ॥

हे प्रिय पितरादिजन ! शृणु मेघः इन्द्रस्य हस्ते नास्ति

ਭੰਜਨ ਭਉ ਅਨਭੈ ਭਗਵਾਨ ਸੁ ਦੇਤ ਸਭੈ ਜਨ ਕੋ ਅਰੁ ਲੈ ਰੇ ॥
भंजन भउ अनभै भगवान सु देत सभै जन को अरु लै रे ॥

एकः एव भगवन् सर्वेभ्यः सर्वं ददाति निर्भयः