कृष्णस्य कथा अतीव रोचकः अस्ति, अधिकविचारं कृत्वा पुनः पुनः वदन्तु, येन अस्माकं अन्तः प्राणश्वासः प्रवर्तते।
अतः विचारपूर्वकं वदन्तु, येन तत् कृत्वा अस्माकं जीवनं (सफलं प्रेरणा) भवितुम् अर्हति। (ब्राह्मणस्त्रियः) हसन् प्राहुः प्रथमं तं नृपं प्रणम्य' इति।
ताः स्त्रियः स्मितं कृत्वा अवदन्, तस्य सार्वभौमस्य कृष्णस्य पुरतः आदौ नमस्कृत्य ततः तस्य रोचकं कथां शृणुत।३२८।
सलान (मांसस्य कीमा) यखनी, भृष्टा मांस, दुम्बे चकली, तहरी (मोट मांस कीमा) तथा बहु पुलाओ,
नाना प्रकारेण भृष्टं पचितं च मांसं, तण्डुलसूप-मांसस्य मसालादीनां व्यञ्जनं, शर्करालेपनयुक्तं बिन्दुरूपेण मधुरं मांसं, नूडल्स्, उलूखल-मध्ये उपविश्य ताडितानां सिक्ततण्डुलानां निर्माणं, लड्डू (मधुरमांसम्) ) ९.
अथ खीरदधिदुग्धनिर्मितानि नानाविधा पकोडानि गणनीयानि।
तण्डुलक्षीरशर्करा च एकत्र क्वाथ्य दधिदुग्धादिकं सर्वं खादित्वा कृष्णः स्वगृहं प्रति अगच्छत्।३२९।
चिते आनन्दं प्राप्य श्रीकृष्णः गीतं गायन् गृहं गतवान् ।
गीतानि गायन् अतीव प्रसन्नः च कृष्णः स्वगृहं प्रति अगच्छत्, हल्धरः (बलरामः) तस्य समीपे आसीत् तथा च एतत् श्वेतकृष्णयोः दम्पती प्रभावशाली दृश्यते स्म
ततः श्रीकृष्णः स्मितं वेणुं हस्ते गृहीत्वा वादयितुं प्रवृत्तः
तस्य शब्दं श्रुत्वा यमुनादकमपि निवृत्तं वातवातोऽपि नियतम्।३३०।।
(श्रीकृष्णस्य वेणुके) रामकाली, सोरथ, सारंग तथा मलासिरी तथा गौडी (राग) वाद्यते।
रामकाली, सोरथ, सारंग, मलश्री, गौरी, जैतश्री, गौण्ड, मल्हार, बिलावल इत्यादयः संगीतविधयः बांसुरीयां वाद्यन्ते स्म
किं संख्यां पुरुषाः, देवदक्षिणपत्न्यः धुनिं श्रुत्वा वामनाः अभवन्।
त्यज पार्श्वपुरुषाः स्वर्गकन्यासुराः अपि वेणुनादं श्रुत्वा उन्मत्ताः अभवन् यथा वेगेन आगच्छन्ति।३३१
कबिट्
कृष्णः वने वेणुना वादयति, आनन्दमयं वातावरणं सृजति,
वसंत, भैरव, हिन्दोल, ललित, धनसारी, मालवा, कल्याण मलकौस, मारू आदि संगीत गुणों के साथ।
धुनम् श्रुत्वा देवदानवनागाः स्वशरीरचैतन्यं विस्मरन्ति
ते सर्वे वदन्ति यत् वेणुः यथा चतुर्पक्षे स्त्रीपुरुषसङ्गीतगुणाः जीवन्ति तथा वाद्यते।३३२।
तस्य दयायाः निधिस्य वेणुनादः यस्य स्पष्टीकरणं वेदे अपि लभ्यते, सः त्रिषु लोकेषु प्रसरति,
तस्य वाणीं श्रुत्वा स्वपदं त्यक्त्वा देवकन्याः वेगेन आगच्छन्ति
वेणुस्यैव कृते एतानि सङ्गीतगुणानि प्रयोजनेन निर्मितानि इति वदन्ति
सर्वे गणतारकाः प्रसन्नाः अभवन् यदा कृष्णः वनेषु उद्यानेषु च वेणुं वादयति स्म।३३३।
स्वय्या
कान्हः वेणुवादनं कुर्वन् आनन्दितः (अन्यैः सह) शिबिरं प्रत्यागतः अस्ति।
अत्यन्तं प्रसन्नः सन् कृष्णः गृहम् आगत्य स्वस्य वेणुं वादयति तथा च सर्वे गोपाः धुनेन सह वसन्ताः गायन्तः च आगच्छन्ति
भगवान् एव तान् प्रेरयति नानाविधं नृत्यं च करोति
रात्रिः भवति तदा सर्वे अतीव प्रसन्नाः गृहं गत्वा निद्रां कुर्वन्ति।३३४।
अत्र ब्राह्मणस्त्रीणां चिटस्य श्रीदशम स्कन्धबचित्रनाटकग्रन्थस्य कृष्णावतारस्य ब्राह्मणपत्न्यानां अन्नं आनयनं ऋणं च सन्दर्भः समाप्तः।
अधुना हस्तेषु गोवर्धनपर्वतस्य उत्थापनस्य कथनम्-
दोहरा
एवं श्रीकृष्णः चिरकालं गतः यदा इन्द्रपूजनादिवसः आगतः।
गोपाः परस्परं परामर्शं कृतवन्तः।३३५।
स्वय्या
सर्वे गोपाः इन्द्रपूजनादिवसः आगतः इति अवदन्
नानाविधाहारान् पञ्चामृतं च कल्पयेम
यदा नन्दः गोपेभ्यः एतत् सर्वं उक्तवान् तदा कृष्णः मनसि अन्यत् किमपि प्रतिबिम्बितवान्
कः अयं इन्द्रः यस्य कृते ब्रजस्त्रियः गच्छन्ति मया सह समं कृत्वा।३३६।।
कबिट्
एवं (चिन्तयन्) कृपासमुद्रः श्रीकृष्णः वक्तुं प्रवृत्तः, हे पिता! किमर्थं भवता एतत् सर्वं द्रव्यं निर्मितम् ? (उत्तरेण) नन्दः एवं उक्तवान्, यः त्रिजनेश्वरः इति उच्यते, सः (सर्वमिदं सामग्रीं) (तस्य पूजार्थम्) कृतवान्।
कृष्ण करुणासागर उवाच हे प्रिय पिता ! कस्य कृते एतानि सर्वाणि वस्तूनि सज्जीकृतानि?’ नन्दः कृष्णं प्राह, यः त्रैलोक्येश्वरः, तस्य इन्द्रस्य कृते एतानि सर्वाणि कृतानि
वर्षातृणानां कृते वयं सर्वं कुर्मः, येन अस्माकं गावः सर्वदा रक्षिताः आसन्
तदा कृष्णः अवदत्, एते जनाः अज्ञानिनः सन्ति, ते न जानन्ति यत् यदि ब्रजस्य मञ्चः रक्षणं कर्तुं न शक्नोति तर्हि कथं तर्हि इन्द्रः तत् करिष्यति?337.
कृष्णस्य भाषणम् : १.
स्वय्या
हे प्रिय पितरादिजन ! शृणु मेघः इन्द्रस्य हस्ते नास्ति
एकः एव भगवन् सर्वेभ्यः सर्वं ददाति निर्भयः