थम्भ्रदेशस्य थम्भकरणं नाम राजा आसीत्।
(सः) सज्जनानां सेवकः दुष्टानां च शत्रुः आसीत्।
तस्य गृहे अतीव उत्तमः श्वः आसीत् ।
अतीव सुन्दरी च सिंहसदृशा आसीत् । १.
एकदा (सः श्वः) राज्ञः गृहम् आगतः।
(राजा) तं हत्वा अपसारयत् ।
रानीः श्वः अतीव प्रीतिमान् आसीत् ।
(राज्ञ्याः) मनः (तस्याः) दुःखं कृत्वा आहतम्। २.
आक्रमणस्य परिणामेण श्वः मृतः ।
राज्ञी तस्य दोषं राज्ञः उपरि अयच्छत् ।
(राजा) उवाच किं यदि श्वः मृतः?
अस्माकं तादृशाः (कुक्कुराः) सहस्राणि सन्ति। ३.
इदानीं भवता एतत् जरा इति अवगतम्
अनेकधा च पूजयिष्यति।
(राज्ञी उवाच) (भवता) सम्यक् उक्तं, तदा (अहं) तं पूजयिष्यामि
अहं च सद्हितात् जलं पूरयिष्यामि। ४.
राज्ञी तस्य नाम कुताबशाह इति कृतवती
तत्र च पृथिवीं दफनम्।
तस्य कृते तादृशं समाधिं निर्मितवान्,
यस्य सदृशं न कस्यचित् समवयस्कस्य अपि। ५.
एकदा राणी स्वयं तत्र गता
तथा च केचन शिर्नी (मिष्टान्नानि) अर्पितवन्तः।
सः वक्तुं प्रवृत्तः, (मम) दयालुः समवयस्कः
स्वप्ने दत्त्वा (दर्शनं) मम कर्तव्यं सम्पादितवान्। ६.
पीरः मां निद्रायाः जागृतवान्
स्वस्य च समाधिं दर्शितवान्।
यदा मम इच्छा पूर्णा अभवत्, तदा
ततः आगत्य एतत् स्थानं ज्ञातवान्।7.
एवं श्रुत्वा नगरवासिभिः ।
अतः सर्वे जनाः तस्य दर्शनार्थम् आगताः।
विविधानि मिष्टान्नानि प्रदत्तानि आसन्
श्वस्य च समाधिं च चुम्बयतु। ८.
तत्र काजी, शेख, सैयद इत्यादयः आगच्छन्ति स्म
तथा फत्या (क्लाम) पाठ करके मिष्टान्न वितरित करें।
दाढ्यं झाडूरूपेण उपयुज्य रजः उड्डीयते
श्वस्य च समाधिं च चुम्बयतु। ९.
द्वयम् : १.
एवंविधं चरितं स्त्रिया श्वः कृते कृतम् ।
अद्यावधि तत्र जनाः कुताबशाहस्य नाम्ना तीर्थयात्रां कुर्वन्ति । १०.
अत्र श्रीचरितोपख्यानस्य त्रिचरितस्य मन्त्री भूप साम्बदस्य ३२८तमस्य चरितस्य समापनम्, सर्वं शुभम्।३२८।६१७४। गच्छति
चतुर्विंशतिः : १.
तत्र पूर्वं बिजियावती इति नगरम् आसीत् ।
तत्र राजा बृभ्रं सेन।
तस्मिन् गृहे बियाघ्रा मति नाम राज्ञी आसीत् ।
(एवं सुन्दरी आसीत्) यथा चन्द्रः तस्याः प्रकाशं हृतवान्। १.
पूर्वं पाणिहारी (झेउरी) आसीत् ।
यत् पूर्वं राज्ञः द्वारे जलं पूरयति स्म।
सः (एकदा) सुवर्णाभरणानि दृष्टवान्,