श्री दसम् ग्रन्थः

पुटः - 1279


ਥੰਭਕਰਨ ਇਕ ਥੰਭ੍ਰ ਦੇਸ ਨ੍ਰਿਪ ॥
थंभकरन इक थंभ्र देस न्रिप ॥

थम्भ्रदेशस्य थम्भकरणं नाम राजा आसीत्।

ਸਿਖ੍ਯ ਸਾਧੁ ਕੋ ਦੁਸਟਨ ਕੋ ਰਿਪੁ ॥
सिख्य साधु को दुसटन को रिपु ॥

(सः) सज्जनानां सेवकः दुष्टानां च शत्रुः आसीत्।

ਤਾ ਕੇ ਸ੍ਵਾਨ ਏਕ ਥੋ ਆਛਾ ॥
ता के स्वान एक थो आछा ॥

तस्य गृहे अतीव उत्तमः श्वः आसीत् ।

ਸੁੰਦਰ ਘਨੋ ਸਿੰਘ ਸੋ ਕਾਛਾ ॥੧॥
सुंदर घनो सिंघ सो काछा ॥१॥

अतीव सुन्दरी च सिंहसदृशा आसीत् । १.

ਇਕ ਦਿਨ ਧਾਮ ਨ੍ਰਿਪਤਿ ਕੇ ਆਯੋ ॥
इक दिन धाम न्रिपति के आयो ॥

एकदा (सः श्वः) राज्ञः गृहम् आगतः।

ਪਾਹਨ ਹਨਿ ਤਿਹ ਤਾਹਿ ਹਟਾਯੋ ॥
पाहन हनि तिह ताहि हटायो ॥

(राजा) तं हत्वा अपसारयत् ।

ਤ੍ਰਿਯ ਕੀ ਹੁਤੀ ਸ੍ਵਾਨ ਸੌ ਪ੍ਰੀਤਾ ॥
त्रिय की हुती स्वान सौ प्रीता ॥

रानीः श्वः अतीव प्रीतिमान् आसीत् ।

ਪਾਹਨ ਲਗੇ ਭਯੋ ਦੁਖ ਚੀਤਾ ॥੨॥
पाहन लगे भयो दुख चीता ॥२॥

(राज्ञ्याः) मनः (तस्याः) दुःखं कृत्वा आहतम्। २.

ਪਾਹਨ ਲਗੇ ਸ੍ਵਾਨ ਮਰਿ ਗਯੋ ॥
पाहन लगे स्वान मरि गयो ॥

आक्रमणस्य परिणामेण श्वः मृतः ।

ਰਾਨੀ ਦੋਸ ਨ੍ਰਿਪਤਿ ਕਹ ਦਯੋ ॥
रानी दोस न्रिपति कह दयो ॥

राज्ञी तस्य दोषं राज्ञः उपरि अयच्छत् ।

ਮਰਿਯੋ ਸ੍ਵਾਨ ਭਯੋ ਕਹਾ ਉਚਾਰਾ ॥
मरियो स्वान भयो कहा उचारा ॥

(राजा) उवाच किं यदि श्वः मृतः?

ਐਸੇ ਹਮਰੇ ਪਰੈ ਹਜਾਰਾ ॥੩॥
ऐसे हमरे परै हजारा ॥३॥

अस्माकं तादृशाः (कुक्कुराः) सहस्राणि सन्ति। ३.

ਅਬ ਤੈ ਯਾ ਕੌ ਪੀਰ ਪਛਾਨਾ ॥
अब तै या कौ पीर पछाना ॥

इदानीं भवता एतत् जरा इति अवगतम्

ਤਾ ਕੋ ਭਾਤਿ ਪੂਜਿ ਹੈ ਨਾਨਾ ॥
ता को भाति पूजि है नाना ॥

अनेकधा च पूजयिष्यति।

ਕਹਿਯੋ ਸਹੀ ਤਬ ਯਾਹਿ ਪੁਜਾਊ ॥
कहियो सही तब याहि पुजाऊ ॥

(राज्ञी उवाच) (भवता) सम्यक् उक्तं, तदा (अहं) तं पूजयिष्यामि

ਭਲੇ ਭਲੇ ਤੇ ਨੀਰ ਭਰਾਊ ॥੪॥
भले भले ते नीर भराऊ ॥४॥

अहं च सद्हितात् जलं पूरयिष्यामि। ४.

ਕੁਤਬ ਸਾਹ ਰਾਖਾ ਤਿਹ ਨਾਮਾ ॥
कुतब साह राखा तिह नामा ॥

राज्ञी तस्य नाम कुताबशाह इति कृतवती

ਤਹੀ ਖੋਦਿ ਭੂਅ ਗਾਡਿਯੋ ਬਾਮਾ ॥
तही खोदि भूअ गाडियो बामा ॥

तत्र च पृथिवीं दफनम्।

ਤਾ ਕੀ ਗੋਰ ਬਣਾਈ ਐਸੀ ॥
ता की गोर बणाई ऐसी ॥

तस्य कृते तादृशं समाधिं निर्मितवान्,

ਕਿਸੀ ਪੀਰ ਕੀ ਹੋਇ ਨ ਜੈਸੀ ॥੫॥
किसी पीर की होइ न जैसी ॥५॥

यस्य सदृशं न कस्यचित् समवयस्कस्य अपि। ५.

ਇਕ ਦਿਨ ਆਪੁ ਤਹਾ ਤ੍ਰਿਯ ਗਈ ॥
इक दिन आपु तहा त्रिय गई ॥

एकदा राणी स्वयं तत्र गता

ਸਿਰਨੀ ਕਛੂ ਚੜਾਵਤ ਭਈ ॥
सिरनी कछू चड़ावत भई ॥

तथा च केचन शिर्नी (मिष्टान्नानि) अर्पितवन्तः।

ਮੰਨਤਿ ਮੋਰਿ ਕਹੀ ਬਰ ਆਈ ॥
मंनति मोरि कही बर आई ॥

सः वक्तुं प्रवृत्तः, (मम) दयालुः समवयस्कः

ਸੁਪਨਾ ਦਿਯੋ ਪੀਰ ਸੁਖਦਾਈ ॥੬॥
सुपना दियो पीर सुखदाई ॥६॥

स्वप्ने दत्त्वा (दर्शनं) मम कर्तव्यं सम्पादितवान्। ६.

ਮੋਹਿ ਸੋਵਤੇ ਪੀਰ ਜਗਾਯੋ ॥
मोहि सोवते पीर जगायो ॥

पीरः मां निद्रायाः जागृतवान्

ਆਪੁ ਆਪਨੀ ਕਬੁਰ ਬਤਾਯੋ ॥
आपु आपनी कबुर बतायो ॥

स्वस्य च समाधिं दर्शितवान्।

ਤਾ ਤੇ ਮੈ ਇਹ ਠੌਰ ਪਛਾਨੀ ॥
ता ते मै इह ठौर पछानी ॥

यदा मम इच्छा पूर्णा अभवत्, तदा

ਜਬ ਹਮਰੀ ਮਨਸਾ ਬਰ ਆਨੀ ॥੭॥
जब हमरी मनसा बर आनी ॥७॥

ततः आगत्य एतत् स्थानं ज्ञातवान्।7.

ਇਹ ਬਿਧਿ ਜਬ ਪੁਰ ਮੈ ਸੁਨਿ ਪਾਯੋ ॥
इह बिधि जब पुर मै सुनि पायो ॥

एवं श्रुत्वा नगरवासिभिः ।

ਜ੍ਰਯਾਰਤਿ ਸਕਲ ਲੋਗ ਮਿਲਿ ਆਯੋ ॥
ज्रयारति सकल लोग मिलि आयो ॥

अतः सर्वे जनाः तस्य दर्शनार्थम् आगताः।

ਭਾਤਿ ਭਾਤਿ ਸੀਰਨੀ ਚੜਾਵੈ ॥
भाति भाति सीरनी चड़ावै ॥

विविधानि मिष्टान्नानि प्रदत्तानि आसन्

ਚੂੰਬਿ ਕਬੁਰ ਕੂਕਰ ਕੀ ਜਾਵੈ ॥੮॥
चूंबि कबुर कूकर की जावै ॥८॥

श्वस्य च समाधिं च चुम्बयतु। ८.

ਕਾਜੀ ਸੇਖ ਸੈਯਦ ਤਹ ਆਵੈ ॥
काजी सेख सैयद तह आवै ॥

तत्र काजी, शेख, सैयद इत्यादयः आगच्छन्ति स्म

ਪੜਿ ਫਾਤਯਾ ਸੀਰਨੀ ਬਟਾਵੈ ॥
पड़ि फातया सीरनी बटावै ॥

तथा फत्या (क्लाम) पाठ करके मिष्टान्न वितरित करें।

ਧੂਰਿ ਸਮਸ ਝਾਰੂਅਨ ਉਡਾਹੀ ॥
धूरि समस झारूअन उडाही ॥

दाढ्यं झाडूरूपेण उपयुज्य रजः उड्डीयते

ਚੂੰਮਿ ਕਬੁਰ ਕੂਕਰ ਕੀ ਜਾਹੀ ॥੯॥
चूंमि कबुर कूकर की जाही ॥९॥

श्वस्य च समाधिं च चुम्बयतु। ९.

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਇਹ ਛਲ ਅਪਨੈ ਸ੍ਵਾਨ ਕੋ ਚਰਿਤ ਦਿਖਾਯੋ ਬਾਮ ॥
इह छल अपनै स्वान को चरित दिखायो बाम ॥

एवंविधं चरितं स्त्रिया श्वः कृते कृतम् ।

ਅਬ ਲਗਿ ਕਹ ਜ੍ਰਯਾਰਤਿ ਕਰੈ ਸਾਹੁ ਕੁਤਬ ਦੀ ਨਾਮ ॥੧੦॥
अब लगि कह ज्रयारति करै साहु कुतब दी नाम ॥१०॥

अद्यावधि तत्र जनाः कुताबशाहस्य नाम्ना तीर्थयात्रां कुर्वन्ति । १०.

ਇਤਿ ਸ੍ਰੀ ਚਰਿਤ੍ਰ ਪਖ੍ਯਾਨੇ ਤ੍ਰਿਯਾ ਚਰਿਤ੍ਰੇ ਮੰਤ੍ਰੀ ਭੂਪ ਸੰਬਾਦੇ ਤੀਨ ਸੌ ਅਠਾਈਸ ਚਰਿਤ੍ਰ ਸਮਾਪਤਮ ਸਤੁ ਸੁਭਮ ਸਤੁ ॥੩੨੮॥੬੧੭੪॥ਅਫਜੂੰ॥
इति स्री चरित्र पख्याने त्रिया चरित्रे मंत्री भूप संबादे तीन सौ अठाईस चरित्र समापतम सतु सुभम सतु ॥३२८॥६१७४॥अफजूं॥

अत्र श्रीचरितोपख्यानस्य त्रिचरितस्य मन्त्री भूप साम्बदस्य ३२८तमस्य चरितस्य समापनम्, सर्वं शुभम्।३२८।६१७४। गच्छति

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਬਿਜਿਯਾਵਤੀ ਨਗਰ ਇਕ ਸੋਹੈ ॥
बिजियावती नगर इक सोहै ॥

तत्र पूर्वं बिजियावती इति नगरम् आसीत् ।

ਬ੍ਰਿਭ੍ਰਮ ਸੈਨ ਨ੍ਰਿਪਤਿ ਤਹ ਕੋਹੈ ॥
ब्रिभ्रम सैन न्रिपति तह कोहै ॥

तत्र राजा बृभ्रं सेन।

ਬ੍ਰਯਾਘ੍ਰ ਮਤੀ ਤਾ ਕੇ ਘਰ ਦਾਰਾ ॥
ब्रयाघ्र मती ता के घर दारा ॥

तस्मिन् गृहे बियाघ्रा मति नाम राज्ञी आसीत् ।

ਚੰਦ੍ਰ ਲਯੋ ਤਾ ਤੇ ਉਜਿਯਾਰਾ ॥੧॥
चंद्र लयो ता ते उजियारा ॥१॥

(एवं सुन्दरी आसीत्) यथा चन्द्रः तस्याः प्रकाशं हृतवान्। १.

ਤਿਹ ਠਾ ਹੁਤੀ ਏਕ ਪਨਿਹਾਰੀ ॥
तिह ठा हुती एक पनिहारी ॥

पूर्वं पाणिहारी (झेउरी) आसीत् ।

ਨ੍ਰਿਪ ਕੇ ਬਾਰ ਭਰਤ ਥੀ ਦ੍ਵਾਰੀ ॥
न्रिप के बार भरत थी द्वारी ॥

यत् पूर्वं राज्ञः द्वारे जलं पूरयति स्म।

ਤਿਹ ਕੰਚਨ ਕੇ ਭੂਖਨ ਲਹਿ ਕੈ ॥
तिह कंचन के भूखन लहि कै ॥

सः (एकदा) सुवर्णाभरणानि दृष्टवान्,