श्री दसम् ग्रन्थः

पुटः - 1001


ਹੋ ਕਾਲ ਕ੍ਰਿਪਾ ਕਰਿ ਧਾਮ ਹਮਾਰੇ ਆਇਯੋ ॥੫॥
हो काल क्रिपा करि धाम हमारे आइयो ॥५॥

परदिने पुनः तस्याः गृहम् आगन्तुं च प्रार्थितवान्।(5)

ਭੋਗ ਮਾਨਿ ਨ੍ਰਿਪ ਗਯੋ ਪ੍ਰਾਤ ਪੁਨਿ ਆਇਯੋ ॥
भोग मानि न्रिप गयो प्रात पुनि आइयो ॥

मैथुनस्य आनन्दं प्राप्य राजा गतः आसीत्, परन्तु प्रातःकाले पुनः आगतः ।

ਕਾਮ ਕੇਲ ਤ੍ਰਿਯ ਸਾਥ ਬਹੁਰਿ ਉਪਜਾਯੋ ॥
काम केल त्रिय साथ बहुरि उपजायो ॥

सः पुनः प्रेम्णः आनन्दं प्राप्नोत्

ਪੁਨਿ ਰਾਨੀ ਜੂ ਬਚਨ ਮੀਤ ਸੋ ਯੌ ਕਿਯੋ ॥
पुनि रानी जू बचन मीत सो यौ कियो ॥

'अथ च तां तमब्रवीत्, .

ਹੋ ਹਮਰੈ ਚਿਤ ਚੁਰਾਇ ਲਲਾ ਜੂ ਤੁਮ ਲਿਯੋ ॥੬॥
हो हमरै चित चुराइ लला जू तुम लियो ॥६॥

'भवता मम हृदयं अपहृतम्।'(6)

ਜਾ ਤੇ ਤੁਮ ਕੋ ਮੀਤ ਸੁ ਪਤਿ ਕਰਿ ਪਾਇਯੈ ॥
जा ते तुम को मीत सु पति करि पाइयै ॥

(सा)'केनचित् उपायेन त्वां पतिं गृह्णामि,

ਤਾ ਤੇ ਸੋਊ ਆਜੁ ਚਰਿਤ੍ਰ ਬਨਾਇਯੈ ॥
ता ते सोऊ आजु चरित्र बनाइयै ॥

'अहं किञ्चित् कपटं करिष्यामि।'

ਜੌ ਮੈ ਕਹੋ ਸੁ ਕਰਿਯਹੁ ਸਾਜਨ ਆਇ ਕੈ ॥
जौ मै कहो सु करियहु साजन आइ कै ॥

'यत् वदामि, मम उपकारी, भवता अवश्यं कर्तव्यम्।'

ਹੋ ਮੋ ਕਹ ਹਰ ਲੈ ਜੈਯਹੁ ਹਰਖ ਬਢਾਇ ਕੈ ॥੭॥
हो मो कह हर लै जैयहु हरख बढाइ कै ॥७॥

'पूर्णतृप्त्या च मया सह रमस्व।'(7)

ਏਕ ਬਾਸ ਸੋ ਕੁਪਿਯਾ ਕਸੀ ਸੁਧਾਰਿ ਕੈ ॥
एक बास सो कुपिया कसी सुधारि कै ॥

सा वेणुदण्डं गृहीत्वा तस्य उपरिभागे कीपं बद्धवती ।

ਗਾੜੀ ਰੇਤੀ ਮਾਝ ਸੁ ਸਭਨ ਦਿਖਾਰਿ ਕੈ ॥
गाड़ी रेती माझ सु सभन दिखारि कै ॥

प्रत्येकं शरीरं प्रति प्रदर्श्य सा तत् वालुकायाम् खनितवती।

ਆਖੈ ਦੋਊ ਬੰਧਾਇ ਨਿਸਾ ਕੋ ਆਇ ਕੈ ॥
आखै दोऊ बंधाइ निसा को आइ कै ॥

सा तं अश्वमारुह्य तत् प्रहरतु इति अवदत् तथा च

ਹੋ ਮਾਰੈ ਯਾ ਕੋ ਬਾਨ ਤੁਰੰਗ ਧਵਾਇ ਕੈ ॥੮॥
हो मारै या को बान तुरंग धवाइ कै ॥८॥

तदपि नेत्रबन्धनेनैः ॥(८)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਪ੍ਰਥਮ ਜੁ ਨਰ ਦੋਊ ਆਖਿ ਮੁੰਦਾਵੈ ॥
प्रथम जु नर दोऊ आखि मुंदावै ॥

प्रथमः व्यक्तिः नेत्रबन्धनं (मुण्डनं) कृतवान् ।

ਰਾਤਿ ਅੰਧੇਰੀ ਤੁਰੈ ਧਵਾਵੈ ॥
राति अंधेरी तुरै धवावै ॥

(इदं घोषितम्,) 'प्रधानतया व्यक्तिः नेत्रद्वयं बद्ध्वा ततः रात्रौ अन्धकारे यात्रां कुर्यात्।'

ਬਾਦਗਸਤਿਯਾ ਇਹ ਸਰ ਮਾਰੈ ॥
बादगसतिया इह सर मारै ॥

शब्दबेधिः लक्ष्यं बद्ध्वा तस्मिन् (कुपि) बाणं निपातयिष्यति,

ਸੋ ਰਾਨੀ ਕੈ ਸਾਥ ਬਿਹਾਰੈ ॥੯॥
सो रानी कै साथ बिहारै ॥९॥

'तदा यदि सः तत् (कीपं) बाणेन प्रहारं कर्तुं शक्नोति तर्हि सः व्यक्तिः रानी सह प्रेम करिष्यति।'(9)

ਯਹ ਸੁਨਿ ਬਾਤ ਸਭਨ ਹੂੰ ਪਾਯੋ ॥
यह सुनि बात सभन हूं पायो ॥

एतत् सर्वे श्रुतवन्तः।

ਬਿਸਿਖ ਚਲਾਤ ਤੁਰੰਗ ਧਵਾਯੋ ॥
बिसिख चलात तुरंग धवायो ॥

वार्तां श्रुत्वा सर्वतः बहवः आगताः ।

ਰਾਤ੍ਰਿ ਅਧੇਰੀ ਆਖਿ ਮੁੰਦਾਵੈ ॥
रात्रि अधेरी आखि मुंदावै ॥

परन्तु कृष्णरात्रौ निमीलितनेत्रैः

ਚੋਟ ਚਲਾਤ ਕਹੂੰ ਕਹੂੰ ਜਾਵੈ ॥੧੦॥
चोट चलात कहूं कहूं जावै ॥१०॥

कृष्णरात्रौ ते बाणान् विदारयन्ति स्म किन्तु ते सर्वे बकभ्रष्टाः भवन्ति स्म।(10)

ਦੇਸ ਦੇਸ ਏਸ੍ਵਰ ਚਲਿ ਆਵੈ ॥
देस देस एस्वर चलि आवै ॥

देशराजाः चरन्ति स्म ।

ਆਖਿ ਮੂੰਦ ਦੋਊ ਤੀਰ ਚਲਾਵੈ ॥
आखि मूंद दोऊ तीर चलावै ॥

राजाः बहुदेशात् आगच्छन्ति स्म।निमीलितनेत्राः बाणान् प्रहरन्ति स्म।

ਅਰਧ ਰਾਤ੍ਰਿ ਕਛੁ ਦ੍ਰਿਸਟਿ ਨ ਆਵੈ ॥
अरध रात्रि कछु द्रिसटि न आवै ॥

अर्धरात्रे किमपि न दृश्यते स्म ।

ਛੋਰੈ ਚੋਟ ਕਹੂੰ ਕਹੂੰ ਜਾਵੈ ॥੧੧॥
छोरै चोट कहूं कहूं जावै ॥११॥

रात्रौ न पश्यन् तेषां बाणाः भ्रष्टाः भवन्ति स्म।(11)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਅਰਧ ਰਾਤ੍ਰਿ ਮੂੰਦੇ ਦ੍ਰਿਗਨ ਸਭ ਕੋਊ ਤੀਰ ਚਲਾਇ ॥
अरध रात्रि मूंदे द्रिगन सभ कोऊ तीर चलाइ ॥

अर्द्धरात्रे सर्वे निमीलितनेत्राः बाणाः |

ਜੀਤਿ ਨ ਰਾਨੀ ਕੌ ਸਕੈ ਨਿਜੁ ਰਾਨਿਨ ਦੈ ਜਾਇ ॥੧੨॥
जीति न रानी कौ सकै निजु रानिन दै जाइ ॥१२॥

ते रानीं जितुम् न शक्तवन्तः किन्तु स्वस्य राणीं नष्टवन्तः।(l2)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਰਾਜਾ ਜੂ ਹਰਖਿਤ ਅਤਿ ਭਯੋ ॥
राजा जू हरखित अति भयो ॥

एतत् कृत्वा राजा (हिम्मतसिंहः) अतीव प्रसन्नः अभवत्

ਰਾਨੀ ਭਲੋ ਭੇਦ ਕਹਿ ਦਯੋ ॥
रानी भलो भेद कहि दयो ॥

रानी इत्यनेन तस्मै रहस्यं प्रकाशितं इति राजा (हिम्मतसिंहः) बहु प्रसन्नः अभवत् ।

ਸੁਜਨਿ ਕੁਅਰਿ ਜੂ ਕੋ ਕੋ ਪੈ ਹੈ ॥
सुजनि कुअरि जू को को पै है ॥

न कश्चित् सुजनी कुरी, ९.

ਨਿਜੁ ਰਾਨਿਨ ਮੋ ਕੌ ਦੈ ਜੈ ਹੈ ॥੧੩॥
निजु रानिन मो कौ दै जै है ॥१३॥

'सुज्जनकुमारीं कोऽपि जितुम् न शक्नोति स्म, अपितु मम राणीं नष्टुं शक्नोति स्म।'(13)

ਤਬ ਲੌ ਪਰਮ ਸਿੰਘ ਜੂ ਆਏ ॥
तब लौ परम सिंघ जू आए ॥

तावत्पर्यन्तं परमसिंहः आगतः

ਜਿਹ ਰਾਨੀ ਸੌ ਕੇਲ ਕਮਾਏ ॥
जिह रानी सौ केल कमाए ॥

एतस्मिन्नन्तरे रानी सह रममाणः पर्मसिंहः आगतः।

ਭਲੀ ਭਾਤਿ ਡੇਰਾ ਤਿਹ ਦੀਨੋ ॥
भली भाति डेरा तिह दीनो ॥

सः सुसमागतः आसीत्

ਭਾਤਿ ਭਾਤਿ ਸੌ ਆਦਰੁ ਕੀਨੋ ॥੧੪॥
भाति भाति सौ आदरु कीनो ॥१४॥

भवः स्वशिबिरं सुन्दरे स्थाने स्थापयित्वा गौरवं प्राप्तवान्।(14)

ਰੈਨਿ ਭਈ ਰਾਨੀਯਹਿ ਬੁਲਾਯੋ ॥
रैनि भई रानीयहि बुलायो ॥

रात्रौ राणी आहूतवती।

ਬਹੁਰਿ ਤਵਨ ਸੌ ਕੇਲ ਕਮਾਯੋ ॥
बहुरि तवन सौ केल कमायो ॥

रात्रौ राणी तं आहूय तस्य सह प्रेम्णः आनन्दं लभते स्म ।

ਅੰਧਕਾਰ ਭਏ ਬਾਸ ਉਤਾਰਿਯੋ ॥
अंधकार भए बास उतारियो ॥

यदा अन्धकारः जातः तदा वेणुः अपसारितः

ਕੁਪਿਯਾ ਕੌ ਭੂ ਪਰ ਧਰਿ ਪਾਰਿਯੋ ॥੧੫॥
कुपिया कौ भू पर धरि पारियो ॥१५॥

रात्रौ अन्धकारे सा वेणुम् अवतारयित्वा भूमौ कीपं क्षिपत्।(15)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਕੁਪਿਯਹਿ ਬਾਨ ਪ੍ਰਹਾਰ ਕਰਿ ਵੈਸਹਿ ਧਰੀ ਬਨਾਇ ॥
कुपियहि बान प्रहार करि वैसहि धरी बनाइ ॥

सः बाणेन कीपं प्रहृत्य तत्र त्यक्तवान्।

ਬਿਦਾ ਕਿਯੋ ਰਤਿ ਮਾਨਿ ਕੈ ਐਸੋ ਮੰਤ੍ਰ ਸਿਖਾਇ ॥੧੬॥
बिदा कियो रति मानि कै ऐसो मंत्र सिखाइ ॥१६॥

प्रेम्णः च अनन्तरं सा तस्मै कतिपयानि आख्यानानि कथयित्वा तं त्यक्तवती।(16)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਤੁਮ ਅਬ ਹੀ ਰਾਜਾ ਪੈ ਜੈਯੋ ॥
तुम अब ही राजा पै जैयो ॥

(तत् व्याख्यातवान्) त्वम् इदानीं राज्ञः समीपं गच्छ

ਐਸੇ ਬਚਨ ਉਚਾਰਤ ਹ੍ਵੈਯੋ ॥
ऐसे बचन उचारत ह्वैयो ॥

सा तं पृष्टवती-अधुना त्वं राजं गत्वा तं ब्रूहि ।