परदिने पुनः तस्याः गृहम् आगन्तुं च प्रार्थितवान्।(5)
मैथुनस्य आनन्दं प्राप्य राजा गतः आसीत्, परन्तु प्रातःकाले पुनः आगतः ।
सः पुनः प्रेम्णः आनन्दं प्राप्नोत्
'अथ च तां तमब्रवीत्, .
'भवता मम हृदयं अपहृतम्।'(6)
(सा)'केनचित् उपायेन त्वां पतिं गृह्णामि,
'अहं किञ्चित् कपटं करिष्यामि।'
'यत् वदामि, मम उपकारी, भवता अवश्यं कर्तव्यम्।'
'पूर्णतृप्त्या च मया सह रमस्व।'(7)
सा वेणुदण्डं गृहीत्वा तस्य उपरिभागे कीपं बद्धवती ।
प्रत्येकं शरीरं प्रति प्रदर्श्य सा तत् वालुकायाम् खनितवती।
सा तं अश्वमारुह्य तत् प्रहरतु इति अवदत् तथा च
तदपि नेत्रबन्धनेनैः ॥(८)
चौपाई
प्रथमः व्यक्तिः नेत्रबन्धनं (मुण्डनं) कृतवान् ।
(इदं घोषितम्,) 'प्रधानतया व्यक्तिः नेत्रद्वयं बद्ध्वा ततः रात्रौ अन्धकारे यात्रां कुर्यात्।'
शब्दबेधिः लक्ष्यं बद्ध्वा तस्मिन् (कुपि) बाणं निपातयिष्यति,
'तदा यदि सः तत् (कीपं) बाणेन प्रहारं कर्तुं शक्नोति तर्हि सः व्यक्तिः रानी सह प्रेम करिष्यति।'(9)
एतत् सर्वे श्रुतवन्तः।
वार्तां श्रुत्वा सर्वतः बहवः आगताः ।
परन्तु कृष्णरात्रौ निमीलितनेत्रैः
कृष्णरात्रौ ते बाणान् विदारयन्ति स्म किन्तु ते सर्वे बकभ्रष्टाः भवन्ति स्म।(10)
देशराजाः चरन्ति स्म ।
राजाः बहुदेशात् आगच्छन्ति स्म।निमीलितनेत्राः बाणान् प्रहरन्ति स्म।
अर्धरात्रे किमपि न दृश्यते स्म ।
रात्रौ न पश्यन् तेषां बाणाः भ्रष्टाः भवन्ति स्म।(11)
दोहिरा
अर्द्धरात्रे सर्वे निमीलितनेत्राः बाणाः |
ते रानीं जितुम् न शक्तवन्तः किन्तु स्वस्य राणीं नष्टवन्तः।(l2)
चौपाई
एतत् कृत्वा राजा (हिम्मतसिंहः) अतीव प्रसन्नः अभवत्
रानी इत्यनेन तस्मै रहस्यं प्रकाशितं इति राजा (हिम्मतसिंहः) बहु प्रसन्नः अभवत् ।
न कश्चित् सुजनी कुरी, ९.
'सुज्जनकुमारीं कोऽपि जितुम् न शक्नोति स्म, अपितु मम राणीं नष्टुं शक्नोति स्म।'(13)
तावत्पर्यन्तं परमसिंहः आगतः
एतस्मिन्नन्तरे रानी सह रममाणः पर्मसिंहः आगतः।
सः सुसमागतः आसीत्
भवः स्वशिबिरं सुन्दरे स्थाने स्थापयित्वा गौरवं प्राप्तवान्।(14)
रात्रौ राणी आहूतवती।
रात्रौ राणी तं आहूय तस्य सह प्रेम्णः आनन्दं लभते स्म ।
यदा अन्धकारः जातः तदा वेणुः अपसारितः
रात्रौ अन्धकारे सा वेणुम् अवतारयित्वा भूमौ कीपं क्षिपत्।(15)
दोहिरा
सः बाणेन कीपं प्रहृत्य तत्र त्यक्तवान्।
प्रेम्णः च अनन्तरं सा तस्मै कतिपयानि आख्यानानि कथयित्वा तं त्यक्तवती।(16)
चौपाई
(तत् व्याख्यातवान्) त्वम् इदानीं राज्ञः समीपं गच्छ
सा तं पृष्टवती-अधुना त्वं राजं गत्वा तं ब्रूहि ।