श्री दसम् ग्रन्थः

पुटः - 1341


ਦੇਹ ਭੂਪ ਕੀ ਠੌਰ ਜਰਾਵਹੁ ॥
देह भूप की ठौर जरावहु ॥

(अधुना) राज्ञः (पुराणम्) शरीरम् अत्र दहतु

ਯਾ ਕੇ ਸਿਰ ਪਰ ਛਤ੍ਰ ਫਿਰਾਵਹੁ ॥੧੩॥
या के सिर पर छत्र फिरावहु ॥१३॥

अस्य (पुरुषस्य) शिरसि राजछत्रं च डुलतु। १३.

ਇਹ ਛਲ ਸਾਥ ਜੋਗਿਯਨ ਘਾਯੋ ॥
इह छल साथ जोगियन घायो ॥

अनेन युक्त्या (सः) जोगीन् हतवान्

ਭੂਪਤਿ ਕੋ ਸੁਰ ਲੋਕ ਪਠਾਯੋ ॥
भूपति को सुर लोक पठायो ॥

राजानं च स्वर्गं प्रेषितवान्।

ਸਕਲ ਪ੍ਰਜਾ ਕੋ ਲੋਥਿ ਦਿਖਾਈ ॥
सकल प्रजा को लोथि दिखाई ॥

(राज्ञः) लोथः सर्वेभ्यः जनेभ्यः दर्शितः

ਦੇਸ ਮਿਤ੍ਰ ਕੀ ਫੇਰਿ ਦੁਹਾਈ ॥੧੪॥
देस मित्र की फेरि दुहाई ॥१४॥

देशे मित्रस्य च क्रन्दनम्। १४.

ਭੇਵ ਪ੍ਰਜਾ ਕਿਨਹੂੰ ਨ ਪਛਾਨਾ ॥
भेव प्रजा किनहूं न पछाना ॥

जनाः कथञ्चित् भेदं न अवगच्छन्ति स्म

ਕਿਹ ਬਿਧਿ ਹਨਾ ਹਮਾਰਾ ਰਾਨਾ ॥
किह बिधि हना हमारा राना ॥

कथं अस्माकं राजा हतः ?

ਕਿਹ ਛਲ ਸੋ ਜੁਗਿਯਨ ਕੋ ਘਾਯੋ ॥
किह छल सो जुगियन को घायो ॥

केन युक्त्या जोगीः निराकृताः

ਮਿਤ੍ਰ ਸੀਸ ਪਰ ਛਤ੍ਰ ਫਿਰਾਯੋ ॥੧੫॥
मित्र सीस पर छत्र फिरायो ॥१५॥

मित्रस्य च शिरसि छत्रं (कथं) डुलति? १५

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਗਰਬੀ ਰਾਇ ਸੁ ਮਿਤ੍ਰ ਕੋ ਦਿਯਾ ਆਪਨਾ ਰਾਜ ॥
गरबी राइ सु मित्र को दिया आपना राज ॥

(सः) मित्राय गरबीराय स्वराज्यं दत्तवान् ।

ਜੋਗਨ ਜੁਤ ਰਾਜਾ ਹਨਾ ਕਿਯਾ ਆਪਨਾ ਕਾਜ ॥੧੬॥
जोगन जुत राजा हना किया आपना काज ॥१६॥

जोगीभिः सह राजानं हत्वा कार्यं सम्पादयत् । 16.

ਇਤਿ ਸ੍ਰੀ ਚਰਿਤ੍ਰ ਪਖ੍ਯਾਨੇ ਤ੍ਰਿਯਾ ਚਰਿਤ੍ਰੇ ਮੰਤ੍ਰੀ ਭੂਪ ਸੰਬਾਦੇ ਤੀਨ ਸੌ ਅਠਾਸੀ ਚਰਿਤ੍ਰ ਸਮਾਪਤਮ ਸਤੁ ਸੁਭਮ ਸਤੁ ॥੩੮੮॥੬੯੩੯॥ਅਫਜੂੰ॥
इति स्री चरित्र पख्याने त्रिया चरित्रे मंत्री भूप संबादे तीन सौ अठासी चरित्र समापतम सतु सुभम सतु ॥३८८॥६९३९॥अफजूं॥

अत्र श्रीचरितोपख्यानस्य त्रिचरितस्य मन्त्री भूपसंवादस्य ३८८ अध्यायः समाप्तः, सर्वं शुभम्।३८८।६९३९। गच्छति

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਭੂਪ ਸੁਬਾਹੁ ਸੈਨ ਇਕ ਸੁਨਾ ॥
भूप सुबाहु सैन इक सुना ॥

सुबाहु सेन् नाम राजा शृणोति स्म

ਰੂਪਵਾਨ ਸੁੰਦਰਿ ਬਹੁ ਗੁਨਾ ॥
रूपवान सुंदरि बहु गुना ॥

यः अतीव सुन्दरः, सुन्दरः, गुणी च आसीत्।

ਸ੍ਰੀ ਸੁਬਾਹਪੁਰ ਤਾ ਕੋ ਸੋਹੈ ॥
स्री सुबाहपुर ता को सोहै ॥

तस्य सुबाहुपुर (नगरम्) सुन्दरम् आसीत्

ਜਿਹ ਸਮ ਔਰ ਨਗਰ ਨਹਿ ਕੋ ਹੈ ॥੧॥
जिह सम और नगर नहि को है ॥१॥

तत्सदृशं अन्यत् नगरं नासीत् । १.

ਸ੍ਰੀ ਮਕਰਧੁਜ ਦੇ ਤਿਹ ਰਾਨੀ ॥
स्री मकरधुज दे तिह रानी ॥

मकर्धुजस्य (देवी) तस्य राज्ञी आसीत्,

ਸੁੰਦਰਿ ਦੇਸ ਦੇਸ ਮੌ ਜਾਨੀ ॥
सुंदरि देस देस मौ जानी ॥

यत् ग्राम्यक्षेत्रे सुन्दरं मन्यते स्म।

ਤਿਹ ਸਮਾਨ ਨਾਰੀ ਨਹਿ ਕੋਊ ॥
तिह समान नारी नहि कोऊ ॥

तस्याः सदृशी अन्यः महिला नासीत् ।

ਪਾਛੇ ਭਈ ਨ ਆਗੈ ਹੋਊ ॥੨॥
पाछे भई न आगै होऊ ॥२॥

पूर्वं न जातम्, पुनः न भविष्यति। २.

ਤਿਨ ਦੇਖਾ ਦਿਲੀ ਕੋ ਏਸਾ ॥
तिन देखा दिली को एसा ॥

सः दिल्लीराजं दृष्टवान्

ਇਹ ਬਿਧਿ ਤੇ ਲਿਖਿ ਪਠਿਯੋ ਸੰਦੇਸਾ ॥
इह बिधि ते लिखि पठियो संदेसा ॥

एवं च लिखितरूपेण सन्देशं प्रेषितवान्।

ਤੁਮ ਇਹ ਠੌਰ ਆਪੁ ਚੜਿ ਆਵਹੁ ॥
तुम इह ठौर आपु चड़ि आवहु ॥

त्वं स्वयमेव एतत् स्थानं आरोहसि

ਭੂਪਤਿ ਜੀਤਿ ਮੁਝੈ ਲੈ ਜਾਵਹੁ ॥੩॥
भूपति जीति मुझै लै जावहु ॥३॥

राजानं च जित्वा मां गृहाण। ३.

ਅਕਬਰ ਸੁਨਤ ਬੈਨ ਉਠਿ ਧਯੋ ॥
अकबर सुनत बैन उठि धयो ॥

अकबर (राजा) इति श्रुत्वा उत्थितः

ਪਵਨ ਹੁਤੇ ਆਗੇ ਬਢਿ ਗਯੋ ॥
पवन हुते आगे बढि गयो ॥

वायुवेगेन च अग्रे गतः।

ਸਾਹ ਸੁਨਾ ਆਯੋ ਨ੍ਰਿਪੁ ਜਬ ਹੀ ॥
साह सुना आयो न्रिपु जब ही ॥

यदा नृपः श्रुत्वा (राज्ञः आगमनम्) ।

ਪਤਿ ਸੌ ਬਚਨ ਬਖਾਨਾ ਤਬ ਹੀ ॥੪॥
पति सौ बचन बखाना तब ही ॥४॥

अथ (राज्ञी) भर्तारम् अवदत्। ४.

ਤੁਮ ਹ੍ਯਾਂ ਤੇ ਨ੍ਰਿਪ ਭਾਜਿ ਨ ਜੈਯਹੁ ॥
तुम ह्यां ते न्रिप भाजि न जैयहु ॥

हे राजन ! इतः मा पलायस्व।

ਰਨ ਸਾਮੁਹਿ ਹ੍ਵੈ ਜੁਧ ਮਚੈਯਹੁ ॥
रन सामुहि ह्वै जुध मचैयहु ॥

युद्धक्षेत्रस्य पुरतः युद्धं कुर्वन्।

ਮੈ ਨ ਤਜੌਗੀ ਤੁਮਰਾ ਸਾਥਾ ॥
मै न तजौगी तुमरा साथा ॥

अहं त्वां न त्यक्ष्यामि।

ਮਰੇ ਜਰੋਗੀ ਤੁਮ ਸੌ ਨਾਥਾ ॥੫॥
मरे जरोगी तुम सौ नाथा ॥५॥

हे नाथ ! यदि त्वं म्रियसे तर्हि अहं त्वया सह दहिष्यामि। ५.

ਇਤ ਭੂਪਤਿ ਕਹ ਧੀਰ ਬੰਧਾਯੋ ॥
इत भूपति कह धीर बंधायो ॥

अत्र राजा धैर्यवान्

ਉਤੈ ਲਿਖਾ ਲਿਖਿ ਤਹਾ ਪਠਾਯੋ ॥
उतै लिखा लिखि तहा पठायो ॥

तत्र च पत्रं ('लिखितम्') प्रेषितवान्।

ਆਈ ਸੈਨ ਸਾਹ ਕੀ ਜਬ ਹੀ ॥
आई सैन साह की जब ही ॥

यदा राज्ञः सेना आगता तदा ।

ਰਹਾ ਉਪਾਇ ਕਛੂ ਨਹਿ ਤਬ ਹੀ ॥੬॥
रहा उपाइ कछू नहि तब ही ॥६॥

तदा समाधानं न अवशिष्टम्। ६.

ਰਾਜਾ ਜੂਝਿ ਮਰਤ ਭਯੋ ਜਬੈ ॥
राजा जूझि मरत भयो जबै ॥

यदा युद्धं कुर्वन् राजा मृतः ।

ਭਾਜ ਚਲਤ ਭੀ ਪਰਜਾ ਤਬੈ ॥
भाज चलत भी परजा तबै ॥

ततः प्रजाः पलायिताः।

ਰਾਨੀ ਬਾਧਿ ਤਬੈ ਤਿਨ ਲਈ ॥
रानी बाधि तबै तिन लई ॥

अथ राजा राज्ञीं बद्धवान्।

ਇਹ ਛਲ ਧਾਮ ਮਿਤ੍ਰ ਕੇ ਗਈ ॥੭॥
इह छल धाम मित्र के गई ॥७॥

अनेन युक्त्या सा मित्रस्य गृहं गता।7.

ਇਤਿ ਸ੍ਰੀ ਚਰਿਤ੍ਰ ਪਖ੍ਯਾਨੇ ਤ੍ਰਿਯਾ ਚਰਿਤ੍ਰੇ ਮੰਤ੍ਰੀ ਭੂਪ ਸੰਬਾਦੇ ਤੀਨ ਸੌ ਨਿਨਾਨਵੇ ਚਰਿਤ੍ਰ ਸਮਾਪਤਮ ਸਤੁ ਸੁਭਮ ਸਤੁ ॥੩੮੯॥੬੯੪੬॥ਅਫਜੂੰ॥
इति स्री चरित्र पख्याने त्रिया चरित्रे मंत्री भूप संबादे तीन सौ निनानवे चरित्र समापतम सतु सुभम सतु ॥३८९॥६९४६॥अफजूं॥

अत्र श्रीचरितोपख्यानस्य त्रिचरितस्य मन्त्री भूपसंवादस्य ३८९तमोऽध्यायः समाप्तः, सर्वं शुभम्।३८९।६९४६। गच्छति

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਬਾਹੁਲੀਕ ਸੁਨਿਯਤ ਰਾਜਾ ਜਹ ॥
बाहुलीक सुनियत राजा जह ॥

बहुलिकं नाम यः शृणोति स्म राजा |

ਜਿਹ ਸਮਾਨ ਕੋਈ ਭਯੋ ਦੁਤਿਯ ਨਹ ॥
जिह समान कोई भयो दुतिय नह ॥

तस्य सदृशः अन्यः नासीत् ।

ਧਾਮ ਗੌਹਰਾ ਰਾਇ ਦੁਲਾਰੀ ॥
धाम गौहरा राइ दुलारी ॥

(तस्य) कुटुम्बस्य गौहराराय इति कन्या आसीत्