(अधुना) राज्ञः (पुराणम्) शरीरम् अत्र दहतु
अस्य (पुरुषस्य) शिरसि राजछत्रं च डुलतु। १३.
अनेन युक्त्या (सः) जोगीन् हतवान्
राजानं च स्वर्गं प्रेषितवान्।
(राज्ञः) लोथः सर्वेभ्यः जनेभ्यः दर्शितः
देशे मित्रस्य च क्रन्दनम्। १४.
जनाः कथञ्चित् भेदं न अवगच्छन्ति स्म
कथं अस्माकं राजा हतः ?
केन युक्त्या जोगीः निराकृताः
मित्रस्य च शिरसि छत्रं (कथं) डुलति? १५
द्वयम् : १.
(सः) मित्राय गरबीराय स्वराज्यं दत्तवान् ।
जोगीभिः सह राजानं हत्वा कार्यं सम्पादयत् । 16.
अत्र श्रीचरितोपख्यानस्य त्रिचरितस्य मन्त्री भूपसंवादस्य ३८८ अध्यायः समाप्तः, सर्वं शुभम्।३८८।६९३९। गच्छति
चतुर्विंशतिः : १.
सुबाहु सेन् नाम राजा शृणोति स्म
यः अतीव सुन्दरः, सुन्दरः, गुणी च आसीत्।
तस्य सुबाहुपुर (नगरम्) सुन्दरम् आसीत्
तत्सदृशं अन्यत् नगरं नासीत् । १.
मकर्धुजस्य (देवी) तस्य राज्ञी आसीत्,
यत् ग्राम्यक्षेत्रे सुन्दरं मन्यते स्म।
तस्याः सदृशी अन्यः महिला नासीत् ।
पूर्वं न जातम्, पुनः न भविष्यति। २.
सः दिल्लीराजं दृष्टवान्
एवं च लिखितरूपेण सन्देशं प्रेषितवान्।
त्वं स्वयमेव एतत् स्थानं आरोहसि
राजानं च जित्वा मां गृहाण। ३.
अकबर (राजा) इति श्रुत्वा उत्थितः
वायुवेगेन च अग्रे गतः।
यदा नृपः श्रुत्वा (राज्ञः आगमनम्) ।
अथ (राज्ञी) भर्तारम् अवदत्। ४.
हे राजन ! इतः मा पलायस्व।
युद्धक्षेत्रस्य पुरतः युद्धं कुर्वन्।
अहं त्वां न त्यक्ष्यामि।
हे नाथ ! यदि त्वं म्रियसे तर्हि अहं त्वया सह दहिष्यामि। ५.
अत्र राजा धैर्यवान्
तत्र च पत्रं ('लिखितम्') प्रेषितवान्।
यदा राज्ञः सेना आगता तदा ।
तदा समाधानं न अवशिष्टम्। ६.
यदा युद्धं कुर्वन् राजा मृतः ।
ततः प्रजाः पलायिताः।
अथ राजा राज्ञीं बद्धवान्।
अनेन युक्त्या सा मित्रस्य गृहं गता।7.
अत्र श्रीचरितोपख्यानस्य त्रिचरितस्य मन्त्री भूपसंवादस्य ३८९तमोऽध्यायः समाप्तः, सर्वं शुभम्।३८९।६९४६। गच्छति
चतुर्विंशतिः : १.
बहुलिकं नाम यः शृणोति स्म राजा |
तस्य सदृशः अन्यः नासीत् ।
(तस्य) कुटुम्बस्य गौहराराय इति कन्या आसीत्