कृष्णं साक्षात् दृष्ट्वा सर्वाः पुरस्त्रियः तस्य उपरि स्वधनं भूषणं च यजन्ति स्म
ते सर्वे स्मितं कृत्वा अवदन् – “अतिमहानायकं युद्धे जितवान्
तस्य शौर्यं स्वस्य इव मनोहरम्” इति उक्त्वा सर्वे दुःखं त्यक्तवन्तः।१८८८।
नगरस्य महिलाः श्रीकृष्णं दृष्ट्वा हसन्तः नेत्राणि आवर्त्य एतानि वदन्ति स्म।
कृष्णं दृष्ट्वा सर्वा नगरस्त्रीः नृत्यमानाः स्मितं च आहुः – “कृष्णः घोरं युद्धं जित्वा पुनः आगतः” इति।
एतादृशं वचनं (यदा) श्रीकृष्णं प्राहुः, तदा ते विस्मयेन वक्तुं प्रवृत्ताः,
इत्युक्त्वा ते अपि अविचलतया अवदन्- हे भगवन्! यथा त्वं राधां दृष्ट्वा स्मितं कृतवान् तथा त्वं अपि अस्मान् प्रति पश्यन् स्मितं करोषि” १८८९ ।
इत्युक्ते पौरैः तदा कृष्णः सर्वान् प्रति पश्यन् स्मितं कर्तुं प्रवृत्तः
तेषां मनोहरविचारं ज्ञात्वा तेषां दुःखानि दुःखानि च समाप्ताः
स्त्रियः प्रेमभावनाभिः सह डुलन्तः, पृथिव्यां पतिताः
श्रीकृष्णस्य भ्रुवो धनुष इव चक्षुवाग्ना सर्वान् प्रलोभयति स्म।१८९०।
तस्मिन् पार्श्वे प्रेमजाले फसिताः स्त्रियः स्वगृहं गतवन्तः
कृष्णः योद्धानां समागमं प्राप्य कृष्णं दृष्ट्वा राजा पादयोः पतितः।
तं च आदरपूर्वकं सिंहासने उपविष्टवान्
राजा वरुणस्य अंशं कृष्णाय उपस्थापयत्, तत् दृष्ट्वा सः अत्यन्तं प्रसन्नः अभवत्।1891।
यदा सर्वे योद्धाः मद्यस्य मत्ताः अभवन् तदा बलरामः अवदत्
वरुणीं पिबित्वा बलरामः सर्वेभ्यः अवदत् यत् कृष्णेन गजान् अश्वान् च हतम् इति
कृष्णे शरमेकं विसृज्य स तेन निर्प्राणः |
एवं बलरामः योद्धानां मध्ये कृष्णस्य युद्धमार्गस्य प्रशंसाम् अकरोत्।१८९२।
दोहरा
समस्तसभायां बलरामः पुनः श्रीकृष्णं प्राह,
तस्मिन् समागमे बलरामः वरुणीप्रभावात् रक्तनेत्रः कृष्णं,१८९३ इति अवदत्
स्वय्या
(बलरामः) सर्वान् योद्धान् उक्तवान् यत् (मया) किञ्चित् मद्यं दत्तम् (स्वयं च) बहु पिबितम्।
“हे योद्धवः ! वरुणीं पिबेत् प्रीत्या क्षत्रियाणां कार्यमिदं युद्धे मृत्यवे |
भृगुः कच-देव्यानी-प्रकरणे अस्याः वरुणीयाः (मद्यस्य) विरुद्धं उक्तवान् आसीत्
(यद्यपि अयं प्रकरणः शुक्राचार्यसम्बद्धः अस्ति) कविरामस्य मते देवैः ब्रह्माद् एतत् अंशं (अम्ब्रोसिया) प्राप्तम् आसीत् ।१८९४ ।
दोहरा
श्रीकृष्णेन यत् सुखं दत्तं तत् अन्यः कोऽपि दातुं न शक्नोति।
कृष्णेन यत् आरामः दत्तः, तत् अन्यः कोऽपि न दातुं शक्नोति, यतः सः तादृशं शत्रुं जित्वा, यस्य पादयोः इन्द्रादयः देवाः पतन्ति स्म।१८९५।
स्वय्या
येषु दानानि हर्षेण दत्तानि, न तेषु याचनाकामना अवशिष्यत्
न कश्चित् क्रोधेन जल्पति स्म, कश्चित् क्षुब्धः अपि स एव स्मितं कृत्वा स्थगितम् आसीत्
न कश्चित् दण्डितः इदानीं तस्य वधेन कस्मात् अपि धनं हृतम्
कृष्णेन अपि प्रतिज्ञा कृता आसीत् यत् कोऽपि विजयी भूत्वा पुनः न गन्तव्यम् इति।१८९६।
यत् सान्त्वना न लब्धं राज्ञा नलः पृथिव्याः सार्वभौमत्वे
मुरनाम राक्षसं हत्वा यत् आरामं न लब्धं पृथिव्याः
हिरणयाक्षिपुवधं यत् सुखं न दृष्टम्,
सा आरामः कृष्णविजये तस्याः मनसि पृथिव्याः प्राप्तः।१८९७।
अङ्गेषु शस्त्राणि अलङ्कृत्य योधाः स्थूलमेघ इव गर्जन्ति
विवाहनिमित्तं कस्यचित् द्वारे ये दुन्दुभिः वाद्यन्ते,
कृष्णस्य द्वारेषु क्रीड्यन्ते स्म
नगरस्य अन्तः धर्मः सर्वोच्चः आसीत्, पापं च कुत्रापि न दृश्यते स्म।१८९८।
दोहरा
श्रीकृष्णयुद्धमिदं मया स्नेहेन कथितम् |
हे भगवन् ! यस्य प्रलोभनार्थं मया कथितं तत् वरं प्रयच्छ मे ॥१८९९॥
स्वय्या
हे सूर्य ! हे चन्द्र ! हे दयालु भगवन् ! मम याचनां शृणु, अहं भवतः अन्यत् किमपि न याचयामि