श्री दसम् ग्रन्थः

पुटः - 486


ਭੂਖਨ ਅਉਰ ਜਿਤੋ ਧਨੁ ਹੈ ਪਟ ਸ੍ਰੀ ਜਦੁਬੀਰ ਕੇ ਊਪਰ ਵਾਰੈ ॥
भूखन अउर जितो धनु है पट स्री जदुबीर के ऊपर वारै ॥

कृष्णं साक्षात् दृष्ट्वा सर्वाः पुरस्त्रियः तस्य उपरि स्वधनं भूषणं च यजन्ति स्म

ਬੀਰ ਬਡੋ ਅਰਿ ਜੀਤ ਲਯੋ ਰਨਿ ਯੌ ਹਸਿ ਕੈ ਸਬ ਬੈਨ ਉਚਾਰੈ ॥
बीर बडो अरि जीत लयो रनि यौ हसि कै सब बैन उचारै ॥

ते सर्वे स्मितं कृत्वा अवदन् – “अतिमहानायकं युद्धे जितवान्

ਸੁੰਦਰ ਤੈਸੋ ਈ ਪਉਰਖ ਮੈ ਕਹਿ ਇਉ ਸਬ ਸੋਕ ਬਿਦਾ ਕਰ ਡਾਰੈ ॥੧੮੮੮॥
सुंदर तैसो ई पउरख मै कहि इउ सब सोक बिदा कर डारै ॥१८८८॥

तस्य शौर्यं स्वस्य इव मनोहरम्” इति उक्त्वा सर्वे दुःखं त्यक्तवन्तः।१८८८।

ਹਸਿ ਕੈ ਪੁਰਿ ਨਾਰਿ ਮੁਰਾਰਿ ਨਿਹਾਰਿ ਸੁ ਬਾਤ ਕਹੈ ਕਛੁ ਨੈਨ ਨਚੈ ਕੈ ॥
हसि कै पुरि नारि मुरारि निहारि सु बात कहै कछु नैन नचै कै ॥

नगरस्य महिलाः श्रीकृष्णं दृष्ट्वा हसन्तः नेत्राणि आवर्त्य एतानि वदन्ति स्म।

ਜੀਤਿ ਫਿਰੇ ਰਨ ਧਾਮਹਿ ਕੋ ਸੰਗਿ ਬੈਰਨ ਕੇ ਬਹੁ ਜੂਝ ਮਚੈ ਕੈ ॥
जीति फिरे रन धामहि को संगि बैरन के बहु जूझ मचै कै ॥

कृष्णं दृष्ट्वा सर्वा नगरस्त्रीः नृत्यमानाः स्मितं च आहुः – “कृष्णः घोरं युद्धं जित्वा पुनः आगतः” इति।

ਏ ਈ ਸੁ ਬੈਨ ਕਹੈ ਹਰਿ ਸੋ ਤਬ ਸ੍ਯਾਮ ਭਨੈ ਕਛੁ ਸੰਕ ਨ ਕੈ ਕੈ ॥
ए ई सु बैन कहै हरि सो तब स्याम भनै कछु संक न कै कै ॥

एतादृशं वचनं (यदा) श्रीकृष्णं प्राहुः, तदा ते विस्मयेन वक्तुं प्रवृत्ताः,

ਰਾਧਿਕਾ ਸਾਥ ਹਸੋ ਪ੍ਰਭ ਜੈਸੇ ਸੁ ਤੈਸੇ ਹਸੈ ਹਮ ਓਰਿ ਚਿਤੈ ਕੈ ॥੧੮੮੯॥
राधिका साथ हसो प्रभ जैसे सु तैसे हसै हम ओरि चितै कै ॥१८८९॥

इत्युक्त्वा ते अपि अविचलतया अवदन्- हे भगवन्! यथा त्वं राधां दृष्ट्वा स्मितं कृतवान् तथा त्वं अपि अस्मान् प्रति पश्यन् स्मितं करोषि” १८८९ ।

ਇਉ ਜਬ ਬੈਨ ਕਹੈ ਪੁਰ ਬਾਸਨਿ ਤਉ ਹਸਿ ਕੈ ਬ੍ਰਿਜਨਾਥ ਨਿਹਾਰੇ ॥
इउ जब बैन कहै पुर बासनि तउ हसि कै ब्रिजनाथ निहारे ॥

इत्युक्ते पौरैः तदा कृष्णः सर्वान् प्रति पश्यन् स्मितं कर्तुं प्रवृत्तः

ਚਾਰੁ ਚਿਤੌਨ ਕਉ ਹੇਰਿ ਤਿਨੋ ਮਨ ਕੇ ਸਬ ਸੋਕ ਸੰਤਾਪ ਬਿਡਾਰੇ ॥
चारु चितौन कउ हेरि तिनो मन के सब सोक संताप बिडारे ॥

तेषां मनोहरविचारं ज्ञात्वा तेषां दुःखानि दुःखानि च समाप्ताः

ਪ੍ਰੇਮ ਛਕੀ ਤ੍ਰੀਯ ਭੂਮਿ ਕੇ ਊਪਰ ਝੂਮਿ ਗਿਰੀ ਕਬਿ ਸ੍ਯਾਮ ਉਚਾਰੇ ॥
प्रेम छकी त्रीय भूमि के ऊपर झूमि गिरी कबि स्याम उचारे ॥

स्त्रियः प्रेमभावनाभिः सह डुलन्तः, पृथिव्यां पतिताः

ਭਉਹ ਕਮਾਨ ਸਮਾਨ ਮਨੋ ਦ੍ਰਿਗ ਸਾਇਕ ਯੌ ਬ੍ਰਿਜ ਨਾਇਕ ਮਾਰੇ ॥੧੮੯੦॥
भउह कमान समान मनो द्रिग साइक यौ ब्रिज नाइक मारे ॥१८९०॥

श्रीकृष्णस्य भ्रुवो धनुष इव चक्षुवाग्ना सर्वान् प्रलोभयति स्म।१८९०।

ਉਤ ਸੰਕਿਤ ਹੁਇ ਤ੍ਰੀਯਾ ਧਾਮਿ ਗਈ ਇਤ ਬੀਰ ਸਭਾ ਮਹਿ ਸ੍ਯਾਮ ਜੂ ਆਯੋ ॥
उत संकित हुइ त्रीया धामि गई इत बीर सभा महि स्याम जू आयो ॥

तस्मिन् पार्श्वे प्रेमजाले फसिताः स्त्रियः स्वगृहं गतवन्तः

ਹੇਰਿ ਕੈ ਸ੍ਰੀ ਬ੍ਰਿਜਨਾਥਹਿ ਭੂਪਤਿ ਦਉਰ ਕੈ ਪਾਇਨ ਸੀਸ ਲੁਡਾਯੋ ॥
हेरि कै स्री ब्रिजनाथहि भूपति दउर कै पाइन सीस लुडायो ॥

कृष्णः योद्धानां समागमं प्राप्य कृष्णं दृष्ट्वा राजा पादयोः पतितः।

ਆਦਰ ਸੋ ਕਬਿ ਸ੍ਯਾਮ ਭਨੈ ਨ੍ਰਿਪ ਲੈ ਸੁ ਸਿੰਘਾਸਨ ਤੀਰ ਬੈਠਾਯੋ ॥
आदर सो कबि स्याम भनै न्रिप लै सु सिंघासन तीर बैठायो ॥

तं च आदरपूर्वकं सिंहासने उपविष्टवान्

ਬਾਰਨੀ ਲੈ ਰਸੁ ਆਗੇ ਧਰਿਯੋ ਤਿਹ ਪੇਖਿ ਕੈ ਸ੍ਯਾਮ ਮਹਾ ਸੁਖ ਪਾਯੋ ॥੧੮੯੧॥
बारनी लै रसु आगे धरियो तिह पेखि कै स्याम महा सुख पायो ॥१८९१॥

राजा वरुणस्य अंशं कृष्णाय उपस्थापयत्, तत् दृष्ट्वा सः अत्यन्तं प्रसन्नः अभवत्।1891।

ਬਾਰੁਨੀ ਕੇ ਰਸ ਸੌ ਜਬ ਸੂਰ ਛਕੇ ਸਬ ਹੀ ਬਲਿਭਦ੍ਰ ਚਿਤਾਰਿਯੋ ॥
बारुनी के रस सौ जब सूर छके सब ही बलिभद्र चितारियो ॥

यदा सर्वे योद्धाः मद्यस्य मत्ताः अभवन् तदा बलरामः अवदत्

ਸ੍ਰੀ ਬ੍ਰਿਜਰਾਜ ਸਮਾਜ ਮੈ ਬਾਜ ਹਨੇ ਗਜ ਰਾਜ ਨ ਕੋਊ ਬਿਚਾਰਿਯੋ ॥
स्री ब्रिजराज समाज मै बाज हने गज राज न कोऊ बिचारियो ॥

वरुणीं पिबित्वा बलरामः सर्वेभ्यः अवदत् यत् कृष्णेन गजान् अश्वान् च हतम् इति

ਸੋ ਬਿਨੁ ਪ੍ਰਾਨ ਕੀਯੋ ਛਿਨ ਮੈ ਰਿਸ ਕੈ ਜਿਹ ਬਾਨ ਸੁ ਏਕ ਪ੍ਰਹਾਰਿਯੋ ॥
सो बिनु प्रान कीयो छिन मै रिस कै जिह बान सु एक प्रहारियो ॥

कृष्णे शरमेकं विसृज्य स तेन निर्प्राणः |

ਬੀਰਨ ਬੀਚ ਸਰਾਹਤ ਭਯੋ ਸੁ ਹਲੀ ਯੁਧ ਸ੍ਯਾਮ ਇਤੋ ਰਨ ਪਾਰਿਯੋ ॥੧੮੯੨॥
बीरन बीच सराहत भयो सु हली युध स्याम इतो रन पारियो ॥१८९२॥

एवं बलरामः योद्धानां मध्ये कृष्णस्य युद्धमार्गस्य प्रशंसाम् अकरोत्।१८९२।

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਸਭਾ ਬੀਚ ਸ੍ਰੀ ਕ੍ਰਿਸਨ ਸੋ ਹਲੀ ਕਹੈ ਪੁਨਿ ਬੈਨ ॥
सभा बीच स्री क्रिसन सो हली कहै पुनि बैन ॥

समस्तसभायां बलरामः पुनः श्रीकृष्णं प्राह,

ਅਤਿ ਹੀ ਮਦਰਾ ਸੋ ਛਕੇ ਅਰੁਨ ਭਏ ਜੁਗ ਨੈਨ ॥੧੮੯੩॥
अति ही मदरा सो छके अरुन भए जुग नैन ॥१८९३॥

तस्मिन् समागमे बलरामः वरुणीप्रभावात् रक्तनेत्रः कृष्णं,१८९३ इति अवदत्

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਦੀਬੋ ਕਛੁ ਮਯ ਪੀਯੋ ਘਨੋ ਕਹਿ ਸੂਰਨ ਸੋ ਇਹ ਬੈਨ ਸੁਨਾਯੋ ॥
दीबो कछु मय पीयो घनो कहि सूरन सो इह बैन सुनायो ॥

(बलरामः) सर्वान् योद्धान् उक्तवान् यत् (मया) किञ्चित् मद्यं दत्तम् (स्वयं च) बहु पिबितम्।

ਜੂਝਬੋ ਜੂਝ ਕੈ ਪ੍ਰਾਨ ਤਜੈਬੋ ਜੁਝਾਇਬੋ ਛਤ੍ਰਿਨ ਕੋ ਬਨਿ ਆਯੋ ॥
जूझबो जूझ कै प्रान तजैबो जुझाइबो छत्रिन को बनि आयो ॥

“हे योद्धवः ! वरुणीं पिबेत् प्रीत्या क्षत्रियाणां कार्यमिदं युद्धे मृत्यवे |

ਬਾਰੁਨੁ ਕਉ ਕਬਿ ਸ੍ਯਾਮ ਭਨੈ ਕਚੁ ਕੇ ਹਿਤ ਤੋ ਭ੍ਰਿਗੁ ਨਿੰਦ ਕਰਾਯੋ ॥
बारुनु कउ कबि स्याम भनै कचु के हित तो भ्रिगु निंद करायो ॥

भृगुः कच-देव्यानी-प्रकरणे अस्याः वरुणीयाः (मद्यस्य) विरुद्धं उक्तवान् आसीत्

ਰਾਮ ਕਹੈ ਚਤੁਰਾਨਿਨ ਸੋ ਇਹੀ ਰਸ ਕਉ ਰਸ ਦੇਵਨ ਪਾਯੋ ॥੧੮੯੪॥
राम कहै चतुरानिन सो इही रस कउ रस देवन पायो ॥१८९४॥

(यद्यपि अयं प्रकरणः शुक्राचार्यसम्बद्धः अस्ति) कविरामस्य मते देवैः ब्रह्माद् एतत् अंशं (अम्ब्रोसिया) प्राप्तम् आसीत् ।१८९४ ।

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਜੈਸੇ ਸੁਖ ਹਰਿ ਜੂ ਕੀਏ ਤੈਸੇ ਕਰੇ ਨ ਅਉਰ ॥
जैसे सुख हरि जू कीए तैसे करे न अउर ॥

श्रीकृष्णेन यत् सुखं दत्तं तत् अन्यः कोऽपि दातुं न शक्नोति।

ਐਸੋ ਅਰਿ ਜਿਤ ਇੰਦਰ ਸੇ ਰਹਤ ਸੂਰ ਨਿਤ ਪਉਰਿ ॥੧੮੯੫॥
ऐसो अरि जित इंदर से रहत सूर नित पउरि ॥१८९५॥

कृष्णेन यत् आरामः दत्तः, तत् अन्यः कोऽपि न दातुं शक्नोति, यतः सः तादृशं शत्रुं जित्वा, यस्य पादयोः इन्द्रादयः देवाः पतन्ति स्म।१८९५।

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਰੀਝ ਕੈ ਦਾਨ ਦੀਓ ਜਿਨ ਕਉ ਤਿਨ ਮਾਗਨਿ ਕੋ ਨ ਕਹੂੰ ਮਨੁ ਕੀਨੋ ॥
रीझ कै दान दीओ जिन कउ तिन मागनि को न कहूं मनु कीनो ॥

येषु दानानि हर्षेण दत्तानि, न तेषु याचनाकामना अवशिष्यत्

ਕੋਪਿ ਨ ਕਾਹੂ ਸਿਉ ਬੈਨ ਕਹਿਯੋ ਜੁ ਪੈ ਭੂਲ ਪਰੀ ਚਿਤ ਕੈ ਹਸਿ ਦੀਨੋ ॥
कोपि न काहू सिउ बैन कहियो जु पै भूल परी चित कै हसि दीनो ॥

न कश्चित् क्रोधेन जल्पति स्म, कश्चित् क्षुब्धः अपि स एव स्मितं कृत्वा स्थगितम् आसीत्

ਦੰਡ ਨ ਕਾਹੂੰ ਲਯੋ ਜਨ ਤੇ ਖਲ ਮਾਰਿ ਨ ਤਾ ਕੋ ਕਛੂ ਧਨੁ ਛੀਨੋ ॥
दंड न काहूं लयो जन ते खल मारि न ता को कछू धनु छीनो ॥

न कश्चित् दण्डितः इदानीं तस्य वधेन कस्मात् अपि धनं हृतम्

ਜੀਤਿ ਨ ਜਾਨ ਦਯੋ ਗ੍ਰਿਹ ਕੋ ਅਰਿ ਸ੍ਰੀ ਬ੍ਰਿਜਰਾਜ ਇਹੈ ਬ੍ਰਤ ਲੀਨੋ ॥੧੮੯੬॥
जीति न जान दयो ग्रिह को अरि स्री ब्रिजराज इहै ब्रत लीनो ॥१८९६॥

कृष्णेन अपि प्रतिज्ञा कृता आसीत् यत् कोऽपि विजयी भूत्वा पुनः न गन्तव्यम् इति।१८९६।

ਜੋ ਭੂਅ ਕੋ ਨਲ ਰਾਜ ਭਏ ਕਬਿ ਸ੍ਯਾਮ ਕਹੈ ਸੁਖ ਹਾਥਿ ਨ ਆਯੋ ॥
जो भूअ को नल राज भए कबि स्याम कहै सुख हाथि न आयो ॥

यत् सान्त्वना न लब्धं राज्ञा नलः पृथिव्याः सार्वभौमत्वे

ਸੋ ਸੁਖੁ ਭੂਮਿ ਨ ਪਾਯੋ ਤਬੈ ਮੁਰ ਮਾਰਿ ਜਬੈ ਜਮ ਧਾਮਿ ਪਠਾਯੋ ॥
सो सुखु भूमि न पायो तबै मुर मारि जबै जम धामि पठायो ॥

मुरनाम राक्षसं हत्वा यत् आरामं न लब्धं पृथिव्याः

ਜੋ ਹਰਿਨਾਕਸ ਭ੍ਰਾਤ ਸਮੇਤ ਭਯੋ ਸੁਪਨੇ ਪ੍ਰਿਥੁ ਨ ਦਰਸਾਯੋ ॥
जो हरिनाकस भ्रात समेत भयो सुपने प्रिथु न दरसायो ॥

हिरणयाक्षिपुवधं यत् सुखं न दृष्टम्,

ਸੋ ਸੁਖੁ ਕਾਨ੍ਰਹ ਕੀ ਜੀਤ ਭਏ ਅਪਨੇ ਚਿਤ ਮੈ ਪੁਹਮੀ ਅਤਿ ਪਾਯੋ ॥੧੮੯੭॥
सो सुखु कान्रह की जीत भए अपने चित मै पुहमी अति पायो ॥१८९७॥

सा आरामः कृष्णविजये तस्याः मनसि पृथिव्याः प्राप्तः।१८९७।

ਜੋਰਿ ਘਟਾ ਘਨਘੋਰ ਘਨੈ ਜੁਰਿ ਗਾਜਤ ਹੈ ਕੋਊ ਅਉਰ ਨ ਗਾਜੈ ॥
जोरि घटा घनघोर घनै जुरि गाजत है कोऊ अउर न गाजै ॥

अङ्गेषु शस्त्राणि अलङ्कृत्य योधाः स्थूलमेघ इव गर्जन्ति

ਆਯੁਧ ਸੂਰ ਸਜੈ ਅਪਨੇ ਕਰਿ ਆਨ ਨ ਆਯੁਧ ਅੰਗਹਿ ਸਾਜੈ ॥
आयुध सूर सजै अपने करि आन न आयुध अंगहि साजै ॥

विवाहनिमित्तं कस्यचित् द्वारे ये दुन्दुभिः वाद्यन्ते,

ਦੁੰਦਭਿ ਦੁਆਰ ਬਜੈ ਪ੍ਰਭ ਕੇ ਬਿਨੁ ਬ੍ਯਾਹ ਨ ਕਾਹੂੰ ਕੇ ਦੁਆਰਹਿ ਬਾਜੈ ॥
दुंदभि दुआर बजै प्रभ के बिनु ब्याह न काहूं के दुआरहि बाजै ॥

कृष्णस्य द्वारेषु क्रीड्यन्ते स्म

ਪਾਪ ਨ ਹੋ ਕਹੂੰ ਪੁਰ ਮੈ ਜਿਤ ਹੀ ਕਿਤ ਧਰਮ ਹੀ ਧਰਮ ਬਿਰਾਜੈ ॥੧੮੯੮॥
पाप न हो कहूं पुर मै जित ही कित धरम ही धरम बिराजै ॥१८९८॥

नगरस्य अन्तः धर्मः सर्वोच्चः आसीत्, पापं च कुत्रापि न दृश्यते स्म।१८९८।

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਕ੍ਰਿਸਨ ਜੁਧ ਜੋ ਹਉ ਕਹਿਯੋ ਅਤਿ ਹੀ ਸੰਗਿ ਸਨੇਹ ॥
क्रिसन जुध जो हउ कहियो अति ही संगि सनेह ॥

श्रीकृष्णयुद्धमिदं मया स्नेहेन कथितम् |

ਜਿਹ ਲਾਲਚ ਇਹ ਮੈ ਰਚਿਯੋ ਮੋਹਿ ਵਹੈ ਬਰੁ ਦੇਹਿ ॥੧੮੯੯॥
जिह लालच इह मै रचियो मोहि वहै बरु देहि ॥१८९९॥

हे भगवन् ! यस्य प्रलोभनार्थं मया कथितं तत् वरं प्रयच्छ मे ॥१८९९॥

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਹੇ ਰਵਿ ਹੇ ਸਸਿ ਹੇ ਕਰੁਨਾਨਿਧਿ ਮੇਰੀ ਅਬੈ ਬਿਨਤੀ ਸੁਨਿ ਲੀਜੈ ॥
हे रवि हे ससि हे करुनानिधि मेरी अबै बिनती सुनि लीजै ॥

हे सूर्य ! हे चन्द्र ! हे दयालु भगवन् ! मम याचनां शृणु, अहं भवतः अन्यत् किमपि न याचयामि