आदौ “साबजनी” इति शब्दं वदन् अन्ते “रिपु अरि” इति योजयित्वा पाशनामानि निर्मीयन्ते, ये हे कविः! सम्यक् अवगन्तुं।443.
प्रथमं 'मातङ्गनी' (गज-सेना) इति शब्दं वदन्तु अन्ते 'रिपु अरि' इति शब्दं वदन्तु।
आदौ “मातङ्ग्नि” इति शब्दं वदन् अन्ते “रिपु अरि” इति योजयित्वा पाशस्य असंख्यनामानि निरन्तरं निर्मीयन्ते।४४४।
'तुरङ्गणी' (अश्वसेना) इति शब्दं प्रथमं वदन्, ततः अन्ते 'रिपु अरि' इति वचनं वदतु।
आदौ तुरङ्गनीशब्दं वदन् अन्ते “रिपु अरि” इति योजयित्वा पाशनामानि निर्मीयन्ते।४४५।
प्रथमं 'हस्तानी' (गजसेना) इति शब्दं वदन्, (ततः) 'रिपु अरि' इति वदन्तु।
आदौ “हस्तानी” इति शब्दं वदन् ततः “रिपु अरि” इति योजयित्वा हे ज्ञानिनः! पाशनामानि निर्मीयन्ते।४४६।
प्रथमं 'दन्तनी' (दन्तगजसेना) इति वचनं वदन्, ततः अन्ते 'रिपु अरि' इति शब्दं वदतु।
आदौ “दन्तनि” इति शब्दं वदन् अन्ते रिपु अरि” इति योजयित्वा पाशनामानि निर्मीयन्ते, ये हे ज्ञानिनः! भवन्तः ज्ञातुं शक्नुवन्ति।447.
प्रथमं 'दुर्दनी' (गजसेना) इति शब्दं पठित्वा अन्ते 'मुर्दनी' (हन्ता) इति शब्दं पठन्तु ।
मुख्यतया “दुर्दानी” इति शब्दं वदन् अन्ते “मुर्दनी” इति योजयित्वा पाशनामानि निर्मीयन्ते।४४८।
प्रथमं 'पद्मणि' (गजसेना) शब्दस्य उच्चारणं कृत्वा अन्ते 'रिपु अरि' इति शब्दं योजयन्तु।
आदौ “पद्मणि” इति शब्दं वदन् ततः “रिपु अरि” इति योजयित्वा पाशनामानि निर्मीयन्ते।४४९।
प्रथमं 'ब्याला' (गजसेना) इति शब्दं वदतु, ततः 'रिपु अरि' इति शब्दं वदतु।
आदौ “बाला” इति शब्दं वदन् ततः “रिपु अरि” इति योजयित्वा हे सुकविः! पाशस्य नामानि परिचिनोतु।450.
प्रथमं कुञ्जरी (गजसेना) इति शब्दं वदन्, ततः अन्ते 'रिपंतक' (शत्रुनाशकम्) इति वदतु।
आदौ कुञ्जरशब्दं वदन् अन्ते पन्तकशब्दं योजयित्वा पाशनामानि निर्मीयन्ते।४५१।
प्रथमं 'इम्भी' (गजसेना) शब्दं वदन्तु ततः 'रिपु अरि' इति शब्दं वदन्तु।
आदौ “हसितानि” इति शब्दं वदन् ततः “रिपु अरि” इति योजयित्वा हे कुशलजनाः ! पाशनामानि निर्मीयन्ते।452.
प्रथमं 'कुम्भनी' (गज-सेना) इति शब्दं वदन्तु, (ततः) अन्ते 'रिपु अरि' इति शब्दं योजयन्तु।
आदौ कुम्भनीशब्दं वदन् रिपु अरिमुच्चारयित्वा पाशनामानि निर्मीयन्ते।४५३।
प्रथमं 'कर्णी' (गजसेना) शब्दस्य उच्चारणं कृत्वा अन्ते 'रिपु अरि' इति वदन्तु।
आदौ “कारिणी” इति शब्दं वदन् ततः “रिपु अरि” इति योजयित्वा हे ज्ञानिनः! पाशनामानि निर्मीयन्ते।४५४।
प्रथमं 'सिन्धुरी' (गजसेना) शब्दं वदन्तु अन्ते 'रिपु अरी' इति वदन्तु।
आदौ “सिन्धुरी” इति शब्दं वदन् अन्ते “रिपु अरि” इति उच्चारयित्वा पाशनामानि निरन्तरं विकसितानि भवन्ति।४५५।
प्रथमं 'अङ्कपि' (गज-सेना) इति शब्दं वदन्तु अन्ते 'रिपु अरि' इति वदन्तु।
मुख्यतया “अङ्कपि” इति शब्दं वदन् अन्ते “रिपु अरि” इति योजयित्वा पाशस्य नाम सम्यक् ज्ञायते।४५६।
प्रथमं 'नग्नी' (गज-सेना) इति वदन् अन्ते 'रिपु अरि' इति शब्दं योजयतु।
प्रथमं “नागिनी” इति शब्दं वदन् ततः “रिपु अरि” इति योजयित्वा हे ज्ञानिनः ! पाशस्य नामानि निरन्तरं विकसितानि सन्ति।457.
'हरिणी' (गजदलम्) शब्दं प्रथमं वदन्तु (ततः) अन्ते 'रिपु अरि' इति शब्दं पठन्तु।
आदौ “हरणी” इति शब्दं वदन् ततः “रिपु अरि” इति योजयित्वा हे पण्डिताः ! पाशस्य नामानि अवगच्छन्तु।458.
प्रथमं 'मातङ्गनी' (गज-सेना) इति पदस्य जपः, (ततः) अन्ते 'रिपु अरि' इति पदस्य जपः।
आदौ “मातङ्गणी” शब्दं वदन् अन्ते “रिपु अरि” इति योजयित्वा हे सुकविः! पाशस्य नाम सम्यक् ज्ञातव्यम्।459.
प्रथमं 'बाजिनी' (अश्वसेना) इति शब्दं वदन्तु अन्ते 'रिपु अरि' इति शब्दं योजयन्तु ।
आदौ “बाजनी” शब्दं वदन् अन्ते “रिपु अरि” इति योजयित्वा पाशनामानि निर्मीयन्ते, ये हे प्रतिभाशालिनः! सत्यं मन्तव्यं स्यात्।460.
शास्तारनाम-मालापुराणे “पाशस्य नामानि” इति चतुर्थस्य अध्यायस्य समाप्तिः।
अधुना तुपकनामवर्णनं आरभते
दोहरा
प्रथमं 'बहिनी' इति शब्दं वदन्तु ततः अन्ते 'रिपु अरि' इति शब्दं पठन्तु।
“वाहिनी” शब्दोच्चारयित्वा ततः अन्ते “रिपु अरि” इति योजयित्वा तुपकनामानि निर्मीयन्ते, ये हे कविः! भवन्तः बहवः अवगच्छन्ति।461.
प्रथमं 'सिन्धवाणी' (घोरसेना) इति शब्दं वदन्तु, अन्ते 'ऋपाणी' इति शब्दस्य उच्चारणं कुर्वन्तु ।
आदौ सिन्धवाणीशब्दमुच्चारयित्वा अन्ते ऋपुणीशब्दं वदन् तुपकनामानि निर्मीयन्ते।४६२।
प्रथमं 'तुरंगनी' (अश्वसेना) इति वदन्तु अन्ते 'रिपु अरि' इति वदन्तु।
“आदौ तुरङ्गनी” इति शब्दमुच्चार्य अन्ते “रिपु अरि” इति वदन् तुपक आते नामानि निर्मिताः।४६३।
प्रथमं 'हयनि' (आरोहितसेना) इति वदन्तु अन्ते 'हा अरि' इति योजयन्तु।
“हा” शब्दं “हयनी” इत्यनेन सह योजयित्वा हे पण्डिताः ! तुपकनामानि निर्मीयन्ते।४६४।
प्रथमं 'अर्बानी' इति शब्दं वदन्तु अन्ते 'रिपु अरि' इति शब्दं वदन्तु।
आदौ “अर्बाणी” इति शब्दं वदन् अन्ते “रिपु अरि” इति योजयित्वा तुपकस्य नामानि निर्मीयन्ते।४६५।