श्री दसम् ग्रन्थः

पुटः - 738


ਨਾਮ ਪਾਸਿ ਕੇ ਹੋਤ ਹੈ ਲੀਜਹੁ ਸੁਕਬਿ ਸੁਧਾਰ ॥੪੪੩॥
नाम पासि के होत है लीजहु सुकबि सुधार ॥४४३॥

आदौ “साबजनी” इति शब्दं वदन् अन्ते “रिपु अरि” इति योजयित्वा पाशनामानि निर्मीयन्ते, ये हे कविः! सम्यक् अवगन्तुं।443.

ਮਾਤੰਗਨਿ ਪਦ ਪ੍ਰਿਥਮ ਕਹਿ ਰਿਪੁ ਅਰਿ ਪਦ ਕਹਿ ਅੰਤਿ ॥
मातंगनि पद प्रिथम कहि रिपु अरि पद कहि अंति ॥

प्रथमं 'मातङ्गनी' (गज-सेना) इति शब्दं वदन्तु अन्ते 'रिपु अरि' इति शब्दं वदन्तु।

ਨਾਮ ਪਾਸਿ ਕੇ ਹੋਤ ਹੈ ਚੀਨਹੁ ਚਤੁਰ ਅਨੰਤ ॥੪੪੪॥
नाम पासि के होत है चीनहु चतुर अनंत ॥४४४॥

आदौ “मातङ्ग्नि” इति शब्दं वदन् अन्ते “रिपु अरि” इति योजयित्वा पाशस्य असंख्यनामानि निरन्तरं निर्मीयन्ते।४४४।

ਪ੍ਰਿਥਮ ਤੁਰੰਗਨੀ ਸਬਦ ਕਹਿ ਰਿਪੁ ਅਰਿ ਅੰਤਿ ਬਖਾਨ ॥
प्रिथम तुरंगनी सबद कहि रिपु अरि अंति बखान ॥

'तुरङ्गणी' (अश्वसेना) इति शब्दं प्रथमं वदन्, ततः अन्ते 'रिपु अरि' इति वचनं वदतु।

ਨਾਮ ਪਾਸਿ ਕੇ ਹੋਤ ਹੈ ਚਤੁਰ ਲੇਹੁ ਪਹਿਚਾਨ ॥੪੪੫॥
नाम पासि के होत है चतुर लेहु पहिचान ॥४४५॥

आदौ तुरङ्गनीशब्दं वदन् अन्ते “रिपु अरि” इति योजयित्वा पाशनामानि निर्मीयन्ते।४४५।

ਹਸਤਨਿ ਆਦਿ ਉਚਾਰਿ ਕੈ ਰਿਪੁ ਅਰਿ ਪਦ ਕੈ ਦੀਨ ॥
हसतनि आदि उचारि कै रिपु अरि पद कै दीन ॥

प्रथमं 'हस्तानी' (गजसेना) इति शब्दं वदन्, (ततः) 'रिपु अरि' इति वदन्तु।

ਨਾਮ ਪਾਸਿ ਕੇ ਹੋਤ ਹੈ ਚਤੁਰ ਲੀਜੀਅਹੁ ਚੀਨ ॥੪੪੬॥
नाम पासि के होत है चतुर लीजीअहु चीन ॥४४६॥

आदौ “हस्तानी” इति शब्दं वदन् ततः “रिपु अरि” इति योजयित्वा हे ज्ञानिनः! पाशनामानि निर्मीयन्ते।४४६।

ਪ੍ਰਿਥਮ ਉਚਰਿ ਪਦ ਦੰਤਨੀ ਰਿਪੁ ਅਰਿ ਅੰਤਿ ਬਖਾਨ ॥
प्रिथम उचरि पद दंतनी रिपु अरि अंति बखान ॥

प्रथमं 'दन्तनी' (दन्तगजसेना) इति वचनं वदन्, ततः अन्ते 'रिपु अरि' इति शब्दं वदतु।

ਨਾਮ ਪਾਸਿ ਕੇ ਹੋਤ ਹੈ ਚੀਨ ਲੇਹੁ ਬੁਧਿਵਾਨ ॥੪੪੭॥
नाम पासि के होत है चीन लेहु बुधिवान ॥४४७॥

आदौ “दन्तनि” इति शब्दं वदन् अन्ते रिपु अरि” इति योजयित्वा पाशनामानि निर्मीयन्ते, ये हे ज्ञानिनः! भवन्तः ज्ञातुं शक्नुवन्ति।447.

ਦੁਰਦਨਿ ਆਦਿ ਉਚਾਰਿ ਕੈ ਮਰਦਨਿ ਅੰਤਿ ਬਖਾਨ ॥
दुरदनि आदि उचारि कै मरदनि अंति बखान ॥

प्रथमं 'दुर्दनी' (गजसेना) इति शब्दं पठित्वा अन्ते 'मुर्दनी' (हन्ता) इति शब्दं पठन्तु ।

ਨਾਮ ਪਾਸਿ ਕੇ ਹੋਤ ਹੈ ਲੀਜਹੁ ਸਮਝ ਸੁਜਾਨ ॥੪੪੮॥
नाम पासि के होत है लीजहु समझ सुजान ॥४४८॥

मुख्यतया “दुर्दानी” इति शब्दं वदन् अन्ते “मुर्दनी” इति योजयित्वा पाशनामानि निर्मीयन्ते।४४८।

ਪਦਮਨਿ ਆਦਿ ਉਚਾਰੀਐ ਰਿਪੁ ਅਰਿ ਅੰਤਿ ਬਖਾਨ ॥
पदमनि आदि उचारीऐ रिपु अरि अंति बखान ॥

प्रथमं 'पद्मणि' (गजसेना) शब्दस्य उच्चारणं कृत्वा अन्ते 'रिपु अरि' इति शब्दं योजयन्तु।

ਨਾਮ ਪਾਸਿ ਕੇ ਹੋਤ ਹੈ ਲੀਜਹੁ ਸਮਝ ਸੁਜਾਨ ॥੪੪੯॥
नाम पासि के होत है लीजहु समझ सुजान ॥४४९॥

आदौ “पद्मणि” इति शब्दं वदन् ततः “रिपु अरि” इति योजयित्वा पाशनामानि निर्मीयन्ते।४४९।

ਬ੍ਰਯਾਲਾ ਆਦਿ ਬਖਾਨੀਐ ਰਿਪੁ ਅਰਿ ਪਦ ਕੈ ਦੀਨ ॥
ब्रयाला आदि बखानीऐ रिपु अरि पद कै दीन ॥

प्रथमं 'ब्याला' (गजसेना) इति शब्दं वदतु, ततः 'रिपु अरि' इति शब्दं वदतु।

ਨਾਮ ਪਾਸਿ ਕੇ ਹੋਤ ਹੈ ਸੁਕਬਿ ਲੀਜੀਅਹੁ ਚੀਨ ॥੪੫੦॥
नाम पासि के होत है सुकबि लीजीअहु चीन ॥४५०॥

आदौ “बाला” इति शब्दं वदन् ततः “रिपु अरि” इति योजयित्वा हे सुकविः! पाशस्य नामानि परिचिनोतु।450.

ਆਦਿ ਸਬਦ ਕਹਿ ਕੁੰਜਰੀ ਅੰਤ ਰਿਪੰਤਕ ਦੀਨ ॥
आदि सबद कहि कुंजरी अंत रिपंतक दीन ॥

प्रथमं कुञ्जरी (गजसेना) इति शब्दं वदन्, ततः अन्ते 'रिपंतक' (शत्रुनाशकम्) इति वदतु।

ਨਾਮ ਪਾਸਿ ਕੇ ਹੋਤ ਹੈ ਸੁਘਰ ਲੀਜੀਅਹੁ ਚੀਨ ॥੪੫੧॥
नाम पासि के होत है सुघर लीजीअहु चीन ॥४५१॥

आदौ कुञ्जरशब्दं वदन् अन्ते पन्तकशब्दं योजयित्वा पाशनामानि निर्मीयन्ते।४५१।

ਇੰਭੀ ਆਦਿ ਸਬਦ ਉਚਰੀਐ ਰਿਪੁ ਅਰਿ ਕੌ ਪੁਨਿ ਦੀਨ ॥
इंभी आदि सबद उचरीऐ रिपु अरि कौ पुनि दीन ॥

प्रथमं 'इम्भी' (गजसेना) शब्दं वदन्तु ततः 'रिपु अरि' इति शब्दं वदन्तु।

ਨਾਮ ਪਾਸਿ ਕੇ ਹੋਤ ਹੈ ਲੀਜਹੁ ਸਮਝ ਪ੍ਰਬੀਨ ॥੪੫੨॥
नाम पासि के होत है लीजहु समझ प्रबीन ॥४५२॥

आदौ “हसितानि” इति शब्दं वदन् ततः “रिपु अरि” इति योजयित्वा हे कुशलजनाः ! पाशनामानि निर्मीयन्ते।452.

ਪ੍ਰਿਥਮ ਕੁੰਭਨੀ ਸਬਦ ਕਹਿ ਰਿਪੁ ਅਰਿ ਅੰਤਿ ਬਖਾਨ ॥
प्रिथम कुंभनी सबद कहि रिपु अरि अंति बखान ॥

प्रथमं 'कुम्भनी' (गज-सेना) इति शब्दं वदन्तु, (ततः) अन्ते 'रिपु अरि' इति शब्दं योजयन्तु।

ਨਾਮ ਪਾਸਿ ਕੇ ਹੋਤ ਹੈ ਲੀਜੀਅਹੁ ਸਮਝ ਸੁਜਾਨ ॥੪੫੩॥
नाम पासि के होत है लीजीअहु समझ सुजान ॥४५३॥

आदौ कुम्भनीशब्दं वदन् रिपु अरिमुच्चारयित्वा पाशनामानि निर्मीयन्ते।४५३।

ਕਰਨੀ ਪ੍ਰਿਥਮ ਉਚਾਰਿ ਕੈ ਰਿਪੁ ਅਰਿ ਅੰਤਿ ਬਖਾਨ ॥
करनी प्रिथम उचारि कै रिपु अरि अंति बखान ॥

प्रथमं 'कर्णी' (गजसेना) शब्दस्य उच्चारणं कृत्वा अन्ते 'रिपु अरि' इति वदन्तु।

ਨਾਮ ਪਾਸਿ ਕੇ ਹੋਤ ਹੈ ਲੀਜੀਅਹੁ ਸਮਝ ਸੁਜਾਨ ॥੪੫੪॥
नाम पासि के होत है लीजीअहु समझ सुजान ॥४५४॥

आदौ “कारिणी” इति शब्दं वदन् ततः “रिपु अरि” इति योजयित्वा हे ज्ञानिनः! पाशनामानि निर्मीयन्ते।४५४।

ਪ੍ਰਿਥਮ ਸਿੰਧੁਰੀ ਸਬਦ ਕਹਿ ਰਿਪੁ ਅਰਿ ਅੰਤਿ ਉਚਾਰ ॥
प्रिथम सिंधुरी सबद कहि रिपु अरि अंति उचार ॥

प्रथमं 'सिन्धुरी' (गजसेना) शब्दं वदन्तु अन्ते 'रिपु अरी' इति वदन्तु।

ਨਾਮ ਪਾਸਿ ਕੇ ਸਕਲ ਹੀ ਨਿਕਸਤ ਚਲਤ ਅਪਾਰ ॥੪੫੫॥
नाम पासि के सकल ही निकसत चलत अपार ॥४५५॥

आदौ “सिन्धुरी” इति शब्दं वदन् अन्ते “रिपु अरि” इति उच्चारयित्वा पाशनामानि निरन्तरं विकसितानि भवन्ति।४५५।

ਆਦਿ ਅਨਕਪੀ ਸਬਦ ਕਹਿ ਰਿਪੁ ਅਰਿ ਅੰਤਿ ਬਖਾਨ ॥
आदि अनकपी सबद कहि रिपु अरि अंति बखान ॥

प्रथमं 'अङ्कपि' (गज-सेना) इति शब्दं वदन्तु अन्ते 'रिपु अरि' इति वदन्तु।

ਨਾਮ ਪਾਸਿ ਕੇ ਹੋਤ ਹੈ ਲੀਜਹੁ ਸੁਕਬਿ ਸੁ ਧਾਰ ॥੪੫੬॥
नाम पासि के होत है लीजहु सुकबि सु धार ॥४५६॥

मुख्यतया “अङ्कपि” इति शब्दं वदन् अन्ते “रिपु अरि” इति योजयित्वा पाशस्य नाम सम्यक् ज्ञायते।४५६।

ਪ੍ਰਿਥਮ ਨਾਗਨੀ ਸਬਦ ਕਹਿ ਰਿਪੁ ਅਰਿ ਅੰਤਿ ਬਖਾਨ ॥
प्रिथम नागनी सबद कहि रिपु अरि अंति बखान ॥

प्रथमं 'नग्नी' (गज-सेना) इति वदन् अन्ते 'रिपु अरि' इति शब्दं योजयतु।

ਨਾਮ ਪਾਸਿ ਕੇ ਹੋਤ ਹੈ ਚੀਨ ਲੇਹੁ ਮਤਿਵਾਨ ॥੪੫੭॥
नाम पासि के होत है चीन लेहु मतिवान ॥४५७॥

प्रथमं “नागिनी” इति शब्दं वदन् ततः “रिपु अरि” इति योजयित्वा हे ज्ञानिनः ! पाशस्य नामानि निरन्तरं विकसितानि सन्ति।457.

ਹਰਿਨੀ ਆਦਿ ਉਚਾਰੀਐ ਰਿਪੁ ਅਰਿ ਅੰਤਿ ਬਖਾਨ ॥
हरिनी आदि उचारीऐ रिपु अरि अंति बखान ॥

'हरिणी' (गजदलम्) शब्दं प्रथमं वदन्तु (ततः) अन्ते 'रिपु अरि' इति शब्दं पठन्तु।

ਨਾਮ ਪਾਸਿ ਕੇ ਹੋਤ ਹੈ ਸਮਝ ਲੇਹੁ ਬੁਧਿਵਾਨ ॥੪੫੮॥
नाम पासि के होत है समझ लेहु बुधिवान ॥४५८॥

आदौ “हरणी” इति शब्दं वदन् ततः “रिपु अरि” इति योजयित्वा हे पण्डिताः ! पाशस्य नामानि अवगच्छन्तु।458.

ਮਾਤੰਗਨਿ ਪਦ ਪ੍ਰਿਥਮ ਕਹਿ ਰਿਪੁ ਅਰਿ ਅੰਤਿ ਉਚਾਰ ॥
मातंगनि पद प्रिथम कहि रिपु अरि अंति उचार ॥

प्रथमं 'मातङ्गनी' (गज-सेना) इति पदस्य जपः, (ततः) अन्ते 'रिपु अरि' इति पदस्य जपः।

ਨਾਮ ਪਾਸਿ ਕੇ ਹੋਤ ਹੈ ਲੀਜਹੁ ਸੁਕਬਿ ਸੁਧਾਰ ॥੪੫੯॥
नाम पासि के होत है लीजहु सुकबि सुधार ॥४५९॥

आदौ “मातङ्गणी” शब्दं वदन् अन्ते “रिपु अरि” इति योजयित्वा हे सुकविः! पाशस्य नाम सम्यक् ज्ञातव्यम्।459.

ਆਦਿ ਉਚਰਿ ਪਦ ਬਾਜਿਨੀ ਰਿਪੁ ਅਰਿ ਅੰਤਿ ਬਖਾਨ ॥
आदि उचरि पद बाजिनी रिपु अरि अंति बखान ॥

प्रथमं 'बाजिनी' (अश्वसेना) इति शब्दं वदन्तु अन्ते 'रिपु अरि' इति शब्दं योजयन्तु ।

ਨਾਮ ਪਾਸਿ ਕੇ ਹੋਤ ਹੈ ਸੁਘਰ ਸਤਿ ਕਰਿ ਮਾਨ ॥੪੬੦॥
नाम पासि के होत है सुघर सति करि मान ॥४६०॥

आदौ “बाजनी” शब्दं वदन् अन्ते “रिपु अरि” इति योजयित्वा पाशनामानि निर्मीयन्ते, ये हे प्रतिभाशालिनः! सत्यं मन्तव्यं स्यात्।460.

ਇਤਿ ਸ੍ਰੀ ਨਾਮ ਮਾਲਾ ਪੁਰਾਣ ਸ੍ਰੀ ਪਾਸਿ ਨਾਮ ਚਤੁਰਥਮੋ ਧਿਆਇ ਸਮਾਪਤਮ ਸਤ ਸੁਭਮ ਸਤੁ ॥੪॥
इति स्री नाम माला पुराण स्री पासि नाम चतुरथमो धिआइ समापतम सत सुभम सतु ॥४॥

शास्तारनाम-मालापुराणे “पाशस्य नामानि” इति चतुर्थस्य अध्यायस्य समाप्तिः।

ਅਥ ਤੁਪਕ ਕੇ ਨਾਮ ॥
अथ तुपक के नाम ॥

अधुना तुपकनामवर्णनं आरभते

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਬਾਹਿਨਿ ਆਦਿ ਉਚਾਰੀਐ ਰਿਪੁ ਪਦ ਅੰਤਿ ਉਚਾਰਿ ॥
बाहिनि आदि उचारीऐ रिपु पद अंति उचारि ॥

प्रथमं 'बहिनी' इति शब्दं वदन्तु ततः अन्ते 'रिपु अरि' इति शब्दं पठन्तु।

ਨਾਮ ਤੁਪਕ ਕੇ ਹੋਤ ਹੈ ਲੀਜਹੁ ਸੁਕਬਿ ਸੁ ਧਾਰ ॥੪੬੧॥
नाम तुपक के होत है लीजहु सुकबि सु धार ॥४६१॥

“वाहिनी” शब्दोच्चारयित्वा ततः अन्ते “रिपु अरि” इति योजयित्वा तुपकनामानि निर्मीयन्ते, ये हे कविः! भवन्तः बहवः अवगच्छन्ति।461.

ਸਿੰਧਵਨੀ ਪਦ ਪ੍ਰਿਥਮ ਕਹਿ ਰਿਪਣੀ ਅੰਤ ਉਚਾਰਿ ॥
सिंधवनी पद प्रिथम कहि रिपणी अंत उचारि ॥

प्रथमं 'सिन्धवाणी' (घोरसेना) इति शब्दं वदन्तु, अन्ते 'ऋपाणी' इति शब्दस्य उच्चारणं कुर्वन्तु ।

ਨਾਮ ਤੁਪਕ ਕੇ ਹੋਤ ਹੈ ਲੀਜਹੁ ਸੁਕਬਿ ਸੁ ਧਾਰ ॥੪੬੨॥
नाम तुपक के होत है लीजहु सुकबि सु धार ॥४६२॥

आदौ सिन्धवाणीशब्दमुच्चारयित्वा अन्ते ऋपुणीशब्दं वदन् तुपकनामानि निर्मीयन्ते।४६२।

ਤੁਰੰਗਨਿ ਪ੍ਰਿਥਮ ਉਚਾਰਿ ਕੈ ਰਿਪੁ ਅਰਿ ਅੰਤਿ ਉਚਾਰਿ ॥
तुरंगनि प्रिथम उचारि कै रिपु अरि अंति उचारि ॥

प्रथमं 'तुरंगनी' (अश्वसेना) इति वदन्तु अन्ते 'रिपु अरि' इति वदन्तु।

ਨਾਮ ਤੁਪਕ ਕੇ ਹੋਤ ਹੈ ਲੀਜਹੁ ਸੁਕਬਿ ਸੁ ਧਾਰ ॥੪੬੩॥
नाम तुपक के होत है लीजहु सुकबि सु धार ॥४६३॥

“आदौ तुरङ्गनी” इति शब्दमुच्चार्य अन्ते “रिपु अरि” इति वदन् तुपक आते नामानि निर्मिताः।४६३।

ਹਯਨੀ ਆਦਿ ਉਚਾਰਿ ਕੈ ਹਾ ਅਰਿ ਪਦ ਅੰਤਿ ਬਖਾਨ ॥
हयनी आदि उचारि कै हा अरि पद अंति बखान ॥

प्रथमं 'हयनि' (आरोहितसेना) इति वदन्तु अन्ते 'हा अरि' इति योजयन्तु।

ਨਾਮ ਤੁਪਕ ਕੇ ਹੋਤ ਹੈ ਚੀਨ ਲੇਹੁ ਬੁਧਿਵਾਨ ॥੪੬੪॥
नाम तुपक के होत है चीन लेहु बुधिवान ॥४६४॥

“हा” शब्दं “हयनी” इत्यनेन सह योजयित्वा हे पण्डिताः ! तुपकनामानि निर्मीयन्ते।४६४।

ਅਰਬਨਿ ਆਦਿ ਬਖਾਨੀਐ ਰਿਪੁ ਅਰਿ ਅੰਤਿ ਉਚਾਰਿ ॥
अरबनि आदि बखानीऐ रिपु अरि अंति उचारि ॥

प्रथमं 'अर्बानी' इति शब्दं वदन्तु अन्ते 'रिपु अरि' इति शब्दं वदन्तु।

ਨਾਮ ਤੁਪਕ ਕੇ ਹੋਤ ਹੈ ਲੀਜਹੁ ਸੁਕਬਿ ਸੁ ਧਾਰ ॥੪੬੫॥
नाम तुपक के होत है लीजहु सुकबि सु धार ॥४६५॥

आदौ “अर्बाणी” इति शब्दं वदन् अन्ते “रिपु अरि” इति योजयित्वा तुपकस्य नामानि निर्मीयन्ते।४६५।