प्रथमं 'बिसुईसेसरानी' (जमुना नदीभूमिः) इति पदं पठन्तु।
ततः 'जा चार पति' इति योजयतु।
ततः 'सत्रु' इति शब्दं योजयतु।
प्रथमं “विश्व-ईशर्नि” इति शब्दमुच्चारयित्वा “जाचार-पतिः शत्रुः” इति वचनं कृत्वा तुपकस्य सर्वाणि नामानि ज्ञातव्यानि।८४५।
प्रथमं 'जदु नायक नायक' इति वचनं वदतु।
(ततः) 'जा चार पति' इति शब्दान् योजयतु।
तस्य अन्ते 'सत्रु' इति स्थापयतु।
“यदु-नायक-नायका” इति वचनमुच्चार्य, “जाचार-पति” ततः अन्ते “शत्रु” इति उक्त्वा तुपकस्य नामानि परिचिनुवन्तु।८४६।
अरिल्
प्रथमं 'द्वारवती बलभा' (द्वारिका भगवान् श्रीकृष्णस्य प्रिय नदी) शब्दान् जपत।
ततः 'जा चारनायक' इति पदं योजयतु ।
तदन्ते शत्रुशब्दं पठन्तु ।
“जाचार-नायक-शत्रु” योजय, प्रथमतः “द्वार्वतीश-वल्लभा” शब्दों को उच्चारण करते हुए, हे कुशल जन! तुपकस्य नामानि परिचिनोतु।८४७।
प्रथमं 'जदो राय बलभा' इति वचनं वदतु।
ततः 'जा चारनायक' इति शब्दान् योजयन्तु ।
तदन्ते शत्रुशब्दं वदन्तु।
प्रथमं “यदुराज-वल्लभा” इति शब्दं उच्चारय, ततः “जाचार-नायक” इति उक्त्वा अन्ते “शत्रु” इति शब्दं वदतु, एवं प्रकारेण तुपकस्य सर्वाणि नामानि ज्ञातव्यानि।८४८।
प्रथमं 'द्वारकेन्द्र बालभिनि' (कृष्णस्य प्रियभूमिः) इति वचनं वदतु।
अथ 'जा चार नायक' इति वदन्तु।
(ततः) तस्य अन्ते 'सत्रु' इति शब्दस्य उच्चारणं कुर्वन्तु।
प्रथमं दवार-केन्द्र-वल्लभ्नि’ इति वचनं कृत्वा अन्ते “जाचार-नायक-शत्रु” इति योजयित्वा तुपकस्य सर्वाणि नामानि परिचिनोतु।८४९।
प्रथमं 'द्वारके बलभिन्' इति वर्णयतु।
ततः 'जा चार' इति शब्दं वदन् 'नायक' इति शब्दस्य उच्चारणं कुर्वन्तु।
तस्य अन्ते 'सत्रु' इति शब्दस्य उच्चारणं कुरुत।
प्रथमं “द्वार्केश-वल्लभ्नि” इति वचनं कृत्वा “जाचार-नायक-शरु” इति शब्दं योजयतु, तुपकस्य सर्वाणि नामानि मनसि स्वीकरोतु।८५०।
चौपाई
प्रथमं 'द्वारके अनिनि' (ठोस पृथिवी) इति शब्दं पाठयन्तु।
(ततः) 'जा चार नायक' इति पदं योजयतु।
ततः 'सत्रु' इति वचनम् ।
“द्वार्के-अनिनि” इति वचनं वदन्, ततः “जाचार-पति-शत्रु” इति वचनं, तुपकस्य सर्वाणि नामानि विद्धि।८५१।
प्रथमं 'जदुनाथनी' शब्दस्य उच्चारणं कुर्वन्तु।
ततः 'जा चार' इति नायकशब्दं योजयतु।
ततः 'सत्रु' इति शब्दस्य उच्चारणं कुरुत।
“यदु-नाथिनी” इति शब्दं कृत्वा ततः “जाचार-नायक-शत्रुः” इति शब्दान् योजयित्वा तुपकस्य सर्वाणि नामानि ज्ञातव्यानि।८५२।
(प्रथम) 'दुरावती सारनिन' (श्रीकृष्ण राज्ञी जमाना भूमि) शब्द बोले।
(ततः) 'जा चार' इति वदन् 'नायक' इति शब्दं योजयतु।
ततः 'सत्रु' इति शब्दस्य उच्चारणं कुरुत।
द्वारवातीश-वर्णिशब्दं वदन् ततः “जाचार-नायक-शत्रु” इति शब्दान् उच्चारयित्वा तुपकस्य सर्वाणि नामानि अवगन्तुम्।८५३।
अरिल्
प्रथमं 'दुरावती नायकनिनी' (जमुना नदीभूमिः) इति वचनम् ।
ततः 'जा चारनायक' इति शब्दान् योजयन्तु ।
तस्य अन्ते शत्रुशब्दं पठन्तु ।
प्रथमं “द्वार्वति-नायक्नि” इति वदन्, ततः “जाचार-नायक-शत्रु” इति शब्दान् उच्चारयित्वा गदः कुशलाः तुपकस्य सर्वाणि नामानि परिचिनुवन्ति।८५४।
चतुर्विंशतिः : १.
प्रथमं 'द्वारका धनानि' इति शब्दान् पठन्तु।
(ततः) 'जा चार पति' इति शब्दान् योजयतु।
चौपाई
प्रथमं द्वार्किका-धननिशब्दं वदतु, ततः “जाचार-पति-शत्रु” इति शब्दान् उच्चारयित्वा तुपकस्य नामानि ज्ञातव्यम्।८५५।