श्री दसम् ग्रन्थः

पुटः - 1420


ਨ ਸ਼ਾਯਦ ਦਿਗ਼ਰ ਦੀਦ ਜੁਜ਼ ਯਕ ਕਰੀਮ ॥੭੮॥
न शायद दिग़र दीद जुज़ यक करीम ॥७८॥

यथा ते केनचित् शरीरेण लक्ष्यितुं न शक्यन्ते स्म,(७८)

ਬ ਮੁਲਕੇ ਹਬਸ਼ ਆਮਦ ਆਂ ਨੇਕ ਖ਼ੋਇ ॥
ब मुलके हबश आमद आं नेक क़ोइ ॥

तौ च सौहार्दपूर्णं च सौहार्दपूर्णं च देशं प्राप्तवन्तौ ।

ਯਕੇ ਸ਼ਾਹਜ਼ਾਦਹ ਦਿਗ਼ਰ ਖ਼ੂਬ ਰੋਇ ॥੭੯॥
यके शाहज़ादह दिग़र क़ूब रोइ ॥७९॥

एकः च राज्ञः पुत्रः अन्यः च मन्त्रिणः कन्या आसीत्।(79)

ਦਰ ਆਂ ਜਾ ਬਿਆਮਦ ਕਿ ਬਿਨਸ਼ਸਤਹ ਸ਼ਾਹ ॥
दर आं जा बिआमद कि बिनशसतह शाह ॥

ततो राजानं यत्र उपविष्टः तत्र प्राप्ताः ।

ਨਸ਼ਸਤੰਦ ਸ਼ਬ ਰੰਗ ਜ਼ਰਰੀਂ ਕੁਲਾਹ ॥੮੦॥
नशसतंद शब रंग ज़ररीं कुलाह ॥८०॥

राजा रात्रौ इव कृष्णः स च कृष्णशासकः सुवर्णटोपीं धारयति स्म।(८०)

ਬ ਦੀਦੰਦ ਓਰਾ ਬੁਖ਼ਾਦੰਦ ਪੇਸ਼ ॥
ब दीदंद ओरा बुक़ादंद पेश ॥

स तान् दृष्ट्वा समीपस्थान् आहूतवान्।

ਬ ਗੁਫ਼ਤੰਦ ਕਿ ਏ ਸ਼ੇਰ ਆਜ਼ਾਦ ਕੇਸ਼ ॥੮੧॥
ब गुफ़तंद कि ए शेर आज़ाद केश ॥८१॥

उवाच च मे सिंहहृदयान् स्वातन्त्र्यकामनाम्(८१) इति।

ਜ਼ਿ ਮੁਲਕੇ ਕਦਾਮੀ ਤੁ ਬ ਮਨ ਬਗੋ ॥
ज़ि मुलके कदामी तु ब मन बगो ॥

'कस्मिन् देशस्य त्वं किं च नाम?

ਚਿ ਨਾਮੇ ਕਿਰਾ ਤੋ ਬ ਈਂ ਤਰਫ਼ ਜੋ ॥੮੨॥
चि नामे किरा तो ब ईं तरफ़ जो ॥८२॥

'अस्मिन् च जगतः भागे कम् अन्वेष्टुं प्रयतसे?'(८२)

ਵਗਰਨਹ ਮਰਾ ਤੋ ਨ ਗੋਈਂ ਚੁ ਰਾਸਤ ॥
वगरनह मरा तो न गोईं चु रासत ॥

'यदि सत्यं न वदसि ।

ਕਿ ਮੁਰਦਨ ਸ਼ਿਤਾਬ ਅਸਤ ਏਜ਼ਦ ਗਵਾਹਸਤ ॥੮੩॥
कि मुरदन शिताब असत एज़द गवाहसत ॥८३॥

'तर्हि देव साक्षि तव मृत्युः निश्चितः।'(८३)

ਸ਼ਹਿਨਸ਼ਾਹਿ ਪਿਸਰੇ ਮਮਾਯੰਦਰਾ ॥
शहिनशाहि पिसरे ममायंदरा ॥

'अहं मयिन्द्रदेशशासकस्य पुत्रः, .

ਕਿ ਦੁਖ਼ਤਰ ਵਜ਼ੀਰ ਅਸਤ ਈਂ ਨੌਜਵਾ ॥੮੪॥
कि दुक़तर वज़ीर असत ईं नौजवा ॥८४॥

'सा च मन्त्रिणः कन्या।'(८४)

ਹਕੀਕਤ ਬ ਗੁਫ਼ਤਸ਼ ਜ਼ਿ ਪੇਸ਼ੀਨਹ ਹਾਲ ॥
हकीकत ब गुफ़तश ज़ि पेशीनह हाल ॥

पूर्ववृत्तं सर्वं कथयामास सः ।

ਕਿ ਬਰਵੈ ਚੁ ਬੁਗਜ਼ਸ਼ਤ ਚੰਦੀਂ ਜ਼ਵਾਲ ॥੮੫॥
कि बरवै चु बुगज़शत चंदीं ज़वाल ॥८५॥

तेषां व्यतीतानि सर्वाणि क्लेशानि च व्याख्यातवान्।(85)

ਬ ਮਿਹਰਸ਼ ਦਰਾਮਦ ਬਗ਼ੁਫ਼ਤ ਅਜ਼ ਜ਼ੁਬਾ ॥
ब मिहरश दरामद बग़ुफ़त अज़ ज़ुबा ॥

स (राजा) तेषां स्नेहेन अभिभूतः,

ਮਰਾ ਖ਼ਾਨਹ ਜਾਏ ਜ਼ਿ ਖ਼ੁਦ ਖ਼ਾਨਹ ਦਾ ॥੮੬॥
मरा क़ानह जाए ज़ि क़ुद क़ानह दा ॥८६॥

उवाच च मम गृहं स्वकीयं मन्यताम् इति।(८६)

ਵਜ਼ਾਰਤ ਖ਼ੁਦਸ਼ ਰਾ ਤੁਰਾ ਮੇ ਦਿਹਮ ॥
वज़ारत क़ुदश रा तुरा मे दिहम ॥

'अहं भवद्भ्यः मम मन्त्रिकार्यं समर्पयामि, .

ਕੁਲਾਹੇ ਮੁਮਾਲਕ ਤੁ ਬਰ ਸਰ ਨਿਹਮ ॥੮੭॥
कुलाहे मुमालक तु बर सर निहम ॥८७॥

'तेन सह अहं भवतः अधिकारक्षेत्रे अनेकाः देशाः स्थापयिष्यामि।'(८७)

ਬ ਗੁਫ਼ਤੰਦ ਈਂ ਰਾ ਵ ਕਰਦੰਦ ਵਜ਼ੀਰ ॥
ब गुफ़तंद ईं रा व करदंद वज़ीर ॥

अनेन उद्घोषणया सः मन्त्री नियुक्तः,

ਕਿ ਨਾਮੇ ਵਜਾ ਬੂਦ ਰੌਸ਼ਨ ਜ਼ਮੀਰ ॥੮੮॥
कि नामे वजा बूद रौशन ज़मीर ॥८८॥

रोशन जमीर इति उपाधिं दत्त्वा प्रबुद्धा चैतन्यम्।(88)

ਬ ਹਰ ਜਾ ਕਿ ਦੁਸ਼ਮਨ ਸ਼ਨਾਸਦ ਅਜ਼ੀਮ ॥
ब हर जा कि दुशमन शनासद अज़ीम ॥

(अधिग्रहणं कृत्वा) यदा यदा शत्रून् सम्मुखीभवति स्म ।

ਦਵੀਦੰਦ ਬਰਵੈ ਬ ਹੁਕਮੇ ਕਰੀਮ ॥੮੯॥
दवीदंद बरवै ब हुकमे करीम ॥८९॥

ईश्वरस्य उपकारेन सः प्रतिद्वन्द्वीम् आक्रमणं कृतवान्।(89)

ਕਿ ਖ਼ੂਨਸ਼ ਬਰੇਜ਼ੀਦ ਕਰਦੰਦ ਜ਼ੇਰ ॥
कि क़ूनश बरेज़ीद करदंद ज़ेर ॥

सः स्वस्य रक्तं प्रक्षिप्तुं न संकोचयति स्म,